ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                             Pañcamaṃ sānusuttaṃ
     [814]    Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  aññatarissā
upāsikāya sānu nāma putto yakkhena gahito hoti.
     [815]   Atha   kho  sā  upāsikā  paridevamānā  tāyaṃ  velāyaṃ
imā gāthāyo abhāsi
@Footnote: 1 Ma. ayaṃ gāthā na dissati. 2 Ma. Yu. sabbamahorattaṃ. 3 mettaṃ sotipi
@pāṭhena bhavitabbaṃ.
               Cātuddasiṃ pañcadasiṃ           yā ca pakkhassa aṭṭhamī
               pārihārikapakkhañca           aṭṭhaṅgasusamāgataṃ
               uposathaṃ upavasanti            brahmacariyaṃ caranti ye
               na tehi yakkhā kīḷanti         iti me arahataṃ sutaṃ
               sādāni ajja passāmi        yakkhā kīḷanti sānunāti.
     [816] Cātuddasiṃ pañcadasiṃ            yā ca pakkhassa aṭṭhamī
               pārihārikapakkhañca            aṭṭhaṅgasusamāgataṃ
               uposathaṃ upavasanti            brahmacariyaṃ caranti ye
               na tehi yakkhā kīḷanti         sāhu 1- te arahataṃ sutaṃ
               sānuṃ pabuddhaṃ vajjāsi         yakkhānaṃ vacanaṃ idaṃ
               mākāsi pāpakaṃ kammaṃ          āvi vā yadi vā raho
               saceva 2- pāpakaṃ kammaṃ        karissasi karosi vā
               na te dukkhā pamutyatthi       uppaccāpi palāyatoti.
     [817] Mataṃ vā amma rodanti         yo vā jīvaṃ na dissati
               jīvantaṃ amma passantī        kasmā maṃ amma rodasīti.
     [818] Mataṃ vā putta rodanti         yo vā jīvaṃ na dissati
               yo ca kāme cajitvāna 3-    punarāgacchate 4- idha
               taṃ vāpi putta rodanti        puna jīvaṃ mato hi so
               kukkulā ubbhato tāta        kukkulaṃ patitumicchasi
               narakā ubhato tāta             narakaṃ patitumicchasi
@Footnote: 1 Yu. iti me. 2 Ma. Yu. sace ca. 3 Yu. vajitvāna. 4 Po. punarāvattate.
               Abhidhāvatha bhaddante            kassa ujjhāpayāmase
               ādittā nibbhataṃ bhaṇḍaṃ     puna ḍayhitumicchasīti.



             The Pali Tipitaka in Roman Character Volume 15 page 306-308. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=814&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=814&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=814&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=814&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=814              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7472              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7472              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :