ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [793]    Ekaṃ   samayaṃ   sambahulā   bhikkhū   kosalesu   viharanti
aññatarasmiṃ   vanasaṇḍe   uddhatā   unnaḷā   capalā  mukharā  vikiṇṇavācā
muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
@Footnote: 1 Yu. bho. 2 Yu. majjasi. 3 Ma. Yu. pāmojjabahulo. 4 Ma. sannisīvesu.
     [794]   Atha   kho   yā   tasmiṃ   vanasaṇḍe  adhivatthā  devatā
tesaṃ    bhikkhūnaṃ   anukampikā   atthakāmā   te   bhikkhū   saṃvejetukāmā
yena   te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te   bhikkhū  gāthāhi
ajjhabhāsi
          sukhajīvino pure āsuṃ                 bhikkhū gotamasāvakā
          anicchā piṇḍaṃ esanā            anicchā sayanāsanaṃ
          loke aniccataṃ ñatvā              dukkhassantaṃ akaṃsu te
          dupposaṃ katvā attānaṃ          gāme gāmaṇikā viya
          bhutvā bhutvā nipajjanti         parāgāresu mucchitā
          saṅghassa añjaliṃ katvā           idhekacce vadāmahaṃ
          apaviṭṭhā 1- anāthā te           yathā petā tatheva te
          ye kho pamattā viharanti           te me sandhāya bhāsitaṃ
          ye appamattā viharanti           namo tesaṃ karomahanti.
Atha kho te bhikkhū tāya devatāya saṃvejitā saṃvegamāpādunti.
                           Cuddasamaṃ padumapupphasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 299-300. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=793&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=793&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=793&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=793&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=793              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7292              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7292              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :