ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                             Sattamaṃ pavāraṇāsuttaṃ
     [744]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati  pubbārāme
migāramātupāsāde     mahatā     bhikkhusaṅghena     saddhiṃ    pañcamattehi
bhikkhusatehi   sabbeheva  arahantehi  .  tena  kho  pana  samayena  bhagavā
tadahuposathe    paṇṇarase    pavāraṇāya    bhikkhusaṅghaparivuto   ajjhokāse
nisinno   hoti  .  atha  kho  bhagavā  tuṇhībhūtaṃ  bhikkhusaṅghaṃ  anuviloketvā
bhikkhū   āmantesi   handadāni   bhikkhave   pavārayāmi   1-  vo  na  ca
me kiñci garahatha kāyikaṃ vā vācasikaṃ vāti.
     [745]  Evaṃ  vutte  āyasmā  sārīputto  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ
etadavoca   na   kho  mayaṃ  bhante  bhagavato  kiñci  garahāma  kāyikaṃ  vā
vācasikaṃ   vā   bhagavā   hi   bhante  anuppannassa  maggassa  uppādetā
asañjātassa      maggassa      sañjanetā     anakkhātassa     maggassa
akkhātā    maggaññū   maggavidū   maggakovido   maggānugā   ca   bhante
etarahi   sāvakā   viharanti   pacchā   samannāgatā  ahañca  kho  bhante
bhagavantaṃ   pavāremi   na   ca   me   bhagavā  kiñci  garahati  kāyikaṃ  vā
vācasikaṃ vāti.
     {745.1}   Na   khvāhaṃ   te   sārīputta  kiñci  garahāmi  kāyikaṃ
vā    vācasikaṃ    vā    paṇḍito   tvaṃ   sārīputta   mahāpañño   tvaṃ
@Footnote: 1 Ma. pavāremi.
Sārīputta    puthupañño    tvaṃ   sārīputta   hāsapañño   tvaṃ   sārīputta
javanapañño     tvaṃ     sārīputta     tikkhapañño     tvaṃ     sārīputta
nibbedhikapañño    tvaṃ    sārīputta    seyyathāpi    sārīputta    rañño
cakkavattissa     jeṭṭhaputto    pitarā    pavattitaṃ    cakkaṃ    sammadeva
anupavatteti   evameva   kho   tvaṃ  sārīputta  mayā  anuttaraṃ  dhammacakkaṃ
pavattitaṃ sammadeva anupavattesīti.
     {745.2}   No   ce   kira   me  bhante  bhagavā  kiñci  garahati
kāyikaṃ   vā   vācasikaṃ   vā   imesaṃ   pana   bhante   bhagavā  pañcannaṃ
bhikkhusatānaṃ   na   kiñci  garahati  kāyikaṃ  vā  vācasikaṃ  vāti  .  imesaṃpi
khvāhaṃ   sārīputta   pañcannaṃ   bhikkhusatānaṃ   na   kiñci   garahāmi  kāyikaṃ
vā   vācasikaṃ   vā   imesaṃ   hi  sārīputta  pañcannaṃ  bhikkhusatānaṃ  saṭṭhī
bhikkhū   tevijjā   saṭṭhī  bhikkhū  chaḷabhiññā  saṭṭhī  bhikkhū  ubhatobhāgavimuttā
atha itare paññāvimuttāti.
     {745.3}   Atha   kho   āyasmā  vaṅgīso  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ
etadavoca   paṭibhāti   maṃ  bhagavā  paṭibhāti  maṃ  sugatāti  .  paṭibhātu  taṃ
vaṅgīsāti bhagavā avoca.
     [746]   Atha  kho  āyasmā  vaṅgīso  bhagavantaṃ  sammujā  sarūpāhi
gāthāhi abhitthavi
                ajja paṇṇarase visuddhiyā
                bhikkhupañcasatā samāgatā
                Saññojanabandhanacchidā
                anīghā khīṇapunabbhavā isī
          cakkavatti yathā rājā               amaccaparivārito
          samantā anupariyeti                 sāgarantaṃ mahiṃ imaṃ
          evaṃ vijitasaṅgāmaṃ                    satthavāhaṃ anuttaraṃ
          sāvakā payirupāsanti               tevijjā maccuhāyino
          sabbe bhagavato puttā             palāpettha na vijjati
          taṇhāsallassa hantāraṃ          vande ādiccabandhunanti.



             The Pali Tipitaka in Roman Character Volume 15 page 280-282. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=744&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=744&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=744&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=744&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=744              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6788              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6788              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :