ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                    Pañcamaṃ mānatthaddhasuttaṃ
     [694]   Sāvatthinidānaṃ  .  tena  kho  pana  samayena  mānatthaddho
nāma   brāhmaṇo  sāvatthiyaṃ  paṭivasati  .  so  neva  mātaraṃ  abhivādeti
na pitaraṃ abhivādeti na ācariyaṃ abhivādeti na jeṭṭhabhātaraṃ abhivādeti.
     [695]  Tena  kho  pana  samayena  bhagavā  mahatiyā parisāya parivuto
dhammaṃ   deseti   .   atha   kho  mānatthaddhassa  brāhmaṇassa  etadahosi
ayaṃ   kho   samaṇo   gotamo  mahatiyā  parisāya  parivuto  dhammaṃ  deseti
yannūnāhaṃ   yena   samaṇo   gotamo   tenupasaṅkameyyaṃ  sace  maṃ  samaṇo
gotamo   ālapissati   ahampi   taṃ   ālapissāmi   no  ce  maṃ  samaṇo
gotamo  ālapissati  ahampi  taṃ  nālapissāmīti  .  atha  kho  mānatthaddho
brāhmaṇo    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    [1]-
ekamantaṃ   aṭṭhāsi  .  atha  kho  bhagavā  [2]-  nālapati  .  atha  kho
mānatthaddho    brāhmaṇo   nāyaṃ   samaṇo   gotamo   kiñci   jānātīti
tatova puna nivattitukāmo ahosi.
     [696]   Atha   kho   bhagavā  mānatthaddhassa  brāhmaṇassa  cetasā
cetoparivitakkamaññāya mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi
                na mānaṃ brāhmaṇa sādhu          atthi kassīdha brāhmaṇa
                yena atthena āgañchi 3-        tamevamanubrūhayeti.
     [697]   Atha   kho   mānatthaddho  brāhmaṇo  cittaṃ  me  samaṇo
gotamo  jānātīti  tattheva  bhagavato  pādesu  sirasā  nipatitvā  bhagavato
@Footnote: 1 Po. Ma. Yu. etthantare tuṇhībhūtoti dissati. 2 Ma. Yu. taṃ nālapi. 3 Ma. Yu.
@āgacchi.
Pādāni   mukhena   paricumbati  pāṇīhi  ca  parisambāhati  nāmaṃ  ca  sāveti
mānatthaddhāhaṃ   bho   gotama  mānatthaddhāhaṃ  bho  gotamāti  .  atha  kho
sā  parisā  abbhūtacittajātā  1-  ahosi  acchariyaṃ  vata  bho  abbhūtaṃ vata
bho   ayañhi   mānatthaddho   brāhmaṇo   neva   mātaraṃ  abhivādeti  na
pitaraṃ   abhivādeti   na  ācariyaṃ  abhivādeti  na  jeṭṭhabhātaraṃ  abhivādeti
atha   ca   pana   samaṇo   gotamo  evarūpaṃ  paramanipaccakāraṃ  karotīti .
Atha   kho   bhagavā   mānatthaddhaṃ   brāhmaṇaṃ   etadavoca  alaṃ  brāhmaṇa
uṭṭhehi sake āsane nisīda yato te mayi cittaṃ pasannanti.
     [698]  Atha  kho  mānatthaddho  brāhmaṇo  sake āsane nisīditvā
bhagavantaṃ gāthāya ajjhabhāsi
                kesu na mānaṃ kayirātha               kathaṃ svassa 2- sagāravo
                kyassa apacitā assu              kyassa sādhu supūjitāti.
     [699] Mātarī pitari vāpi                    atho jeṭṭhamhi bhātari
                ācariye catutthamhi [3]-         tesu assa sagāravo
                tyassa apacitā assu              te cassu sādhu pūjitā
                arahante sītībhūte                   katakicce anāsave
                nihacca mānaṃ atthaddho           tena anusayena 4- anuttareti.
     [700]  Evaṃ  vutte  mānatthaddho  brāhmaṇo  bhagavantaṃ etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.  upāsakaṃ  maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
@Footnote: 1 Ma. abbhutavittajātā. 2 Ma. kesu cassa. Yu. kesu assa. 3 Ma. Yu. etthantare
@tesu na mānaṃ kayirāthāti dissati. 4 Ma. te namasse. Yu. namassa.



             The Pali Tipitaka in Roman Character Volume 15 page 261-262. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=694&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=694&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=694&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=694&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=694              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6518              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6518              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :