ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                               Tatiyaṃ devahitasuttaṃ
     [682]  Sāvatthiyaṃ  viharati  jetavane  ...  tena  kho pana samayena
bhagavā   vātehābādhiko   hoti   .   āyasmā  ca  upavāṇo  bhagavato
upaṭṭhāko   hoti  .  atha  kho  bhagavā  āyasmantaṃ  upavāṇaṃ  āmantesi
iṅgha   me   tvaṃ   upavāṇa   uṇhodakaṃ   jānāhīti   .  evaṃ  bhanteti
kho  āyasmā  upavāṇo  bhagavato  paṭissutvā nivāsetvā pattacīvaramādāya
yena      devahitassa      brāhmaṇassa      nivesanaṃ      tenupasaṅkami
upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi.
     [683]   Addasā  kho  devahito  brāhmaṇo  āyasmantaṃ  upavāṇaṃ
tuṇhībhūtaṃ    ekamantaṃ    ṭhitaṃ   disvāna   āyasmantaṃ   upavāṇaṃ   gāthāya
ajjhabhāsi
                tuṇhībhūto bhavaṃ tiṭṭha                 muṇḍo saṅghāṭipāruto
                kiṃ patthayāno kiṃ esaṃ                 kiṃ nu yācitumāgatoti.
     [684] Arahaṃ sugato loke                    vātehābādhiko muni
                sace uṇhodakaṃ atthi                munino dehi brāhmaṇa
                pūjito pūjaneyyānaṃ                  sakkareyyāna sakkato
                apacito apacineyyānaṃ 1-          tassa icchāmi hātaveti.
     [685]  Atha  kho  devahito  brāhmaṇo  uṇhodakassa kājaṃ purisena
gāhāpetvā  phāṇitassa  ca  puṭaṃ  ca  āyasmato  upavāṇassa  pādāsi .
Atha   kho  āyasmā  upavāṇo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
@Footnote: 1 Ma. Yu. apaceyyānaṃ.
Bhagavantaṃ   uṇhodakena   nhāpetvā   uṇhodakena  phāṇitaṃ  āloḷetvā
bhagavato pādāsi. Atha kho bhagavato so ābādho paṭippassambhi.
     [686]  Atha  kho  devahito  brāhmaṇo  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  devahito
brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi
                kattha dajjā deyyadhammaṃ             kattha dinnaṃ mahapphalaṃ
                kathaṃ hi yajamānassa                    kattha 1- ijjhati dakkhiṇāti.
     [687] Pubbenivāsaṃ yo vedi                saggāpāyañca passati
                atho jātikkhayaṃ patto              abhiññā vosito muni
                ettha dajjā deyyadhammaṃ            ettha dinnaṃ mahapphalaṃ
                evaṃ hi yajamānassa                    evaṃ ijjhati dakkhiṇāti.
     [688]   Evaṃ  vutte  devahito  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.  upāsakaṃ  maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.



             The Pali Tipitaka in Roman Character Volume 15 page 257-258. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=682&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=682&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=682&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=682&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=682              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6374              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6374              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :