ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                   Dasamaṃ dutiyakokālikasuttaṃ
     [598]  Sāvatthiyaṃ  ...  atha  kho  kokāliko  bhikkhu  yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinno  kho  kokāliko  bhikkhu  bhagavantaṃ  etadavoca  pāpicchā
bhante sārīputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti.
@Footnote: 1 Ma. Yu. atha kiñcarahi. 2 Ma. Yu. kuṭhārī .  3 Ma. Yu. appamattatho.
@4 Ma. Yu. yamariyagarahī.

--------------------------------------------------------------------------------------------- page220.

[599] Evaṃ vutte bhagavā kokālikaṃ bhikkhuṃ etadavoca mā hevaṃ kokālika avaca mā hevaṃ kokālika avaca pasādehi kokālika sārīputtamoggallānesu cittaṃ pesalā sārīputtamoggallānāti . Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca kiñcāpi me bhante [1]- saddhāyako paccayako atha kho pāpicchāva sārīputta- moggallānā pāpakānaṃ icchānaṃ vasaṃ gatāti . dutiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca mā hevaṃ kokālika avaca mā hevaṃ kokālika avaca pasādehi kokālika sārīputtamoggallānesu cittaṃ pesalā sārīputtamoggallānāti . tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca .pe. icchānaṃ vasaṃ gatāti . tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca .pe. pesalā sārīputtamoggallānāti. [600] Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi piḷakāhi sabbo kāyo phuṭṭho ahosi sāsapamattiyo hutvā muggamattiyo ahesuṃ muggamattiyo hutvā kaḷāyamattiyo ahesuṃ kaḷāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ kolamattiyo hutvā āmalakamattiyo ahesuṃ āmalakamattiyo hutvā veluvasalāṭukamattiyo ahesuṃ veluvasalāṭukamattiyo hutvā billamattiyo ahesuṃ @Footnote: 1 Ma. Yu. etthantare bhagavā saddhāyiko paccayikoti dissanti.

--------------------------------------------------------------------------------------------- page221.

Billamattiyo hutvā pabhijjiṃsu pubbañca lohitañca pagghariṃsu . Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi. Kālakato ca kokāliko bhikkhu padumanirayaṃ upapajji sārīputtamoggallānesu cittaṃ āghātetvā. [601] Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca kokāliko bhante bhikkhu kālakato 1- kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sārīputtamoggallānesu cittaṃ āghātetvāti . idamavoca brahmā sahampati idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. [602] Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho bhikkhave brahmā sahampati maṃ etadavoca kokāliko bhante bhikkhu kālakato kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sārīputtamoggallānesu cittaṃ āghātetvāti idamavoca @Footnote: 1 kālamakāsīti vā pāṭho.

--------------------------------------------------------------------------------------------- page222.

Bhikkhave brahmā sahampati idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. [603] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca kīvadīghaṃ nu kho bhante padumaniraye āyuppamāṇanti . dīghaṃ kho bhikkhu padumaniraye āyuppamāṇaṃ taṃ na sukaraṃ saṅkhātuṃ ettakāni vassāni iti vā ettakāni vassasatāni iti vā ettakāni vassasahassāni iti vā ettakāni vassasatasahassāni iti vāti . Sakkā pana bhante upamā kātunti. [604] Sakkā bhikkhūti bhagavā avoca seyyathāpi bhikkhu vīsatikhāriko kosalako tilavāho tato puriso vassasatassa vassasatassa 1- accayena ekamekaṃ tilaṃ uddhareyya khippataraṃ kho so bhikkhu vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya na tveva eko abbudo nirayo seyyathāpi bhikkhu vīsati abbudā nirayā evameko nirabbudo nirayo seyyathāpi bhikkhu vīsati nirabbudā nirayā evameko ababo nirayo seyyathāpi bhikkhu vīsati ababā nirayā evameko aṭaṭo nirayo seyyathāpi bhikkhu vīsati aṭaṭā nirayā evameko ahaho nirayo seyyathāpi bhikkhu vīsati ahahā nirayā evameko kumudo nirayo seyyathāpi bhikkhu vīsati kumudā nirayā evameko sogandhiko nirayo seyyathāpi bhikkhu vīsati sogandhikā nirayā evameko uppalako 2- nirayo @Footnote: 1 Yu. vassasahassassa. 2 Ma. Yu. uppalanirayo.

--------------------------------------------------------------------------------------------- page223.

Seyyathāpi bhikkhu vīsati uppalakā nirayā evameko puṇḍarīko nirayo seyyathāpi bhikkhu vīsati puṇḍarīkā nirayā evameko padumo nirayo padumaṃ kho pana bhikkhu nirayaṃ 1- kokāliko bhikkhu upapanno sārīputtamoggallānesu cittaṃ āghātetvāti. [605] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā purisassa hi khātassa kudhārī jāyate mukhe yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati appamatto ayaṃ kali yo akkhesu dhanaparājayo sabbassāpi sahāpi attanā ayameva mahantataro kali yo sugatesu manaṃ padosaye. Sataṃ sahassāna nirabbudānaṃ chattiṃsati pañca ca abbudāni yamariye garahī nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti. Paṭhamo vaggo. @Footnote: 1 Ma. padume pana bhikkhu niraye. Yu. padumake ....

--------------------------------------------------------------------------------------------- page224.

Tassuddānaṃ āyācanaṃ gāravo brahmadevo bako ca brahmā aparā ca diṭṭhi pamādakokālikatissako ca tudu ca brahmā aparo kokālikoti. -------------


             The Pali Tipitaka in Roman Character Volume 15 page 219-224. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=598&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=598&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=598&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=598&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=598              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5329              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5329              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :