ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [586]   Sāvatthīnidānaṃ   .   tena   kho   pana  samayena  bhagavā
divāvihāragato  hoti  paṭisallīno  .  atha  kho subrahmā ca paccekabrahmā
suddhāvāso    ca    paccekabrahmā    yena    bhagavā    tenupasaṅkamiṃsu
upasaṅkamitvā   paccekaṃ   dvārabāhaṃ   upanissāya   aṭṭhaṃsu  .  atha  kho
subrahmā    paccekabrahmā    suddhāvāsaṃ   paccekabrahmānaṃ   etadavoca
akālo    kho   tāva   mārisa   bhagavantaṃ   payirupāsituṃ   divāvihāragato
bhagavā  paṭisallīno  ca  amu  1-  ca  brahmaloko  iddho  ceva  phīto ca
brahmā    ca   tattha   pamādavihāraṃ   viharati   āyāma   mārisa   yena
so    brahmaloko    tenupasaṅkamissāma   upasaṅkamitvā   taṃ   brahmānaṃ
saṃvejeyyāmāti   .   evaṃ  mārisāti  kho  suddhāvāso  paccekabrahmā
subrahmuno    paccekabrahmuno   paccassosi   .   atha   kho   subrahmā
@Footnote: 1 Ma. Yu. asuko.

--------------------------------------------------------------------------------------------- page216.

Paccekabrahmā suddhāvāso ca paccekabrahmā seyyathāpi nāma balavā puriso .pe. evameva bhagavato purato antarahitā tasmiṃ brahmaloke pāturahesuṃ . addasā kho so brahmā te brahmāno dūratova āgacchante disvāna te brahmāno etadavoca handa kuto nu tumhe mārisā āgacchathāti . atha 1- kho mayaṃ mārisa āgacchāma tassa bhagavato arahato sammāsambuddhassa santikā gacchasi 2- pana tvaṃ mārisa tassa bhagavato upaṭṭhānaṃ arahato sammāsambuddhassāti. [587] Evaṃ vutte 3- kho so brahmā taṃ vacanaṃ anadhivāsento sahassakkhattuṃ attānaṃ abhinimminitvā subrahmānaṃ paccekabrahmānaṃ etadavoca passasi me no tvaṃ mārisa evarūpaṃ iddhānubhāvanti . Passāmi kho 4- tyāhaṃ mārisa evarūpaṃ iddhānubhāvanti . So khvāhaṃ mārisa evaṃmahiddhiko evaṃmahānubhāvo kassa aññassa samaṇassa vā brāhmaṇassa vā upaṭṭhānaṃ gamissāmīti. [588] Atha kho subrahmā paccekabrahmā dvisahassakkhattuṃ attānaṃ abhinimminitvā [5]- brahmānaṃ etadavoca passasi me no tvaṃ mārisa evarūpaṃ taṃ iddhānubhāvanti . passāmi kho tyāhaṃ mārisa evarūpaṃ iddhānubhāvanti . tayā ca kho mārisa mayā ca sveva bhagavā mahiddhikataro ceva mahānubhāvo ca āgaccheyyāsi 6- tvaṃ mārisa tassa bhagavato upaṭṭhānaṃ arahato sammāsambuddhassāti. @Footnote: 1 Ma. āgatā kho mayaṃ mārisa amha .... 2 Ma. Yu. gaccheyyāsi . 3 evaṃ vutto. @4 Yu. no. 5 Ma. Yu. etthantare taṃ iti dissati. 6 Ma. Yu. gaccheyyāsi.

--------------------------------------------------------------------------------------------- page217.

[589] Atha kho so brahmā subrahmānaṃ paccekabrahmānaṃ gāthāya ajjhabhāsi tayo supaṇṇā caturo ca haṃsā byagghīnisā pañcasatā ca jhāyino tayidaṃ vimānaṃ jalate ca brahme obhāsayaṃ uttarassaṃ disāyanti. [590] Kiñcāpi te taṃ jalatī 1- vimānaṃ obhāsayaṃ uttarassaṃ disāyaṃ rūpe raṇaṃ disvā sadā pavedhitaṃ tasmā na rūpe ramatī sumedhoti. [591] Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā taṃ brahmānaṃ saṃvejetvā tatthevantaradhāyiṃsu . Agamāsi ca 2- so brahmā aparena samayena bhagavato upaṭṭhānaṃ arahato sammāsambuddhassāti. Sattamaṃ paṭhamakokālikasuttaṃ


             The Pali Tipitaka in Roman Character Volume 15 page 215-217. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=586&items=6&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=586&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=586&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=586&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=586              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5270              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5270              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :