ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                      Dasamaṃ rajjasuttaṃ
     [475]  Ekaṃ  samayaṃ  bhagavā  kosalesu  viharati himavantappadese 1-
araññakuṭikāyaṃ   .   atha   kho   bhagavato  rahogatassa  paṭisallīnassa  evaṃ
@Footnote: 1 Sī. himavantapasse.
Cetaso   parivitakko   udapādi   sakkā   nu  kho  rajjaṃ  kāretuṃ  ahanaṃ
aghātanaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenāti.
     [476]   Atha   kho   māro   pāpimā  bhagavato  cetasā  ceto
parivitakkamaññāya   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
etadavoca   kāretu   bhante   bhagavā   rajjaṃ   kāretu   sugato  rajjaṃ
ahanaṃ   aghātanaṃ   ajinaṃ   ajāpayaṃ   asocaṃ   asocāpayaṃ   dhammenāti .
Kiṃ  pana  me  tvaṃ  pāpima  passasi  yaṃ  1-  maṃ  tvaṃ  evaṃ vadesi kāretu
bhante   bhagavā   rajjaṃ   kāretu   sugato   rajjaṃ  ahanaṃ  aghātayaṃ  ajinaṃ
ajāpayaṃ   asocaṃ   asocāpayaṃ  dhammenāti  .  bhagavato  2-  kho  bhante
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā   susamāraddhā   ākaṅkhamāno   pana   bhante   bhagavā   himavantaṃ
pabbatarājaṃ suvaṇṇantveva adhimucceyya suvaṇṇapabbatassāti. 3-
     [477] Pabbattassa suvaṇṇassa       jātarūpassa kevalā 4-
          dvitāva nālamekassa 5-    iti viddhā 6- samañcare
                 yo dukkhamaddakkhi yatonidānaṃ
                 kāmesu so jantu kathaṃ nameyya
                 upadhiṃ viditvāna saṅgoti loke
                 tasseva   jantu vinayāya sikkheti.
@Footnote: 1 Sī. kiṃ. 2 Ma. Yu. bhagavatā. 3 Ma. suvaṇṇañcapanassāti. 4 Ma. Yu.
@kevalo. 5 Sī. vittavinālamekassa. 6 Sī. viditvāti vā vidvāti vā pāṭho.
@Yu. vidvā. Ma. vijjā.
     Atha   kho   māro   pāpimā   jānāti   maṃ  bhagavā  jānāti  maṃ
sugatoti dukkhī dummano tatthevantaradhāyīti.
                                   Dutiyo vaggo.
                                    Tassuddānaṃ
          pāsāṇo sīho sakalikaṃ        paṭirūpañca mānasaṃ
          pattaṃ āyatanaṃ piṇḍaṃ           kassakaṃ rajjena te dasāti.
                                     ---------



             The Pali Tipitaka in Roman Character Volume 15 page 169-171. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=475&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=475&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=475&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=475&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=475              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4493              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4493              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :