Chaṭṭhaṃ rohitassasuttaṃ
[295] Sāvatthiyaṃ viharati ... ekamantaṃ ṭhito kho rohitasso
devaputto bhagavantaṃ etadavoca yattha nu kho bhante na jāyati
na jiyyati na miyyati na cavati na upapajjati sakkā nu kho so bhante
gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti.
[296] Yattha kho āvuso na jāyati na jiyyati na miyyati na
cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñāteyyaṃ
@Footnote: 1 pannaraseti vā pāṭho . 2 Yu. apaviddhā . 3 Sī. ca.
Daṭṭheyyaṃ patteyyanti vadāmīti . acchariyaṃ bhante abbhūtaṃ bhante
yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati
na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena
lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmīti.
[297] Bhūtapubbāhaṃ bhante rohitasso nāma isi ahosiṃ
bhojaputto iddhimā vehāsaṅgamo . tassa mayhaṃ bhante evarūpo
javo ahosi seyyathāpi nāma daḷhadhammo dhanuggaho sikkhito
katahattho katayoggo katupāsano lahukena asanena appakasireneva
tiriyaṃ tālacchāyaṃ atipāteyya . tassa mayhaṃ bhante evarūpo padavītihāro
ahosi seyyathāpi 1- puratthimā samuddā pacchimo samuddo .
Tassa mayhaṃ bhante evarūpaṃ icchāgataṃ uppajji ahaṃ gamanena
lokassa antaṃ pāpuṇissāmīti . so khvāhaṃ bhante evarūpena
javena samannāgato evarūpena ca padavītihārena aññatreva
asitakhāyita 2- aññatra uccārapassāvakammā aññatra
niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ
gantvā appatvāva 3- lokassa antaṃ antarāva kālakato.
{297.1} Acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ
bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na
cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñāteyyaṃ
daṭṭheyyaṃ patteyyanti vadāmīti.
@Footnote: 1 Po. Ma. seyyathāpi nāma . 2 Po. Ma. Yu. asitapītakhāyitasāyitā . 3 Yu. ca.
[298] Yattha 1- kho āvuso na jāyati na jiyyati na miyyati na
cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñāteyyaṃ
daṭṭheyyaṃ patteyyanti vadāmi na ca panāhaṃ 2- āvuso appatvā
lokassa antaṃ dukkhassa antakiriyaṃ vadāmi apicāhaṃ 3- āvuso
imasmiṃyeva byāmamatte kaḷevare sasaññamhi samanake lokañca
paññapemi 4- lokasamudayañca lokanirodhañca lokanirodhagāminiñca
paṭipadanti.
Gamanena na pattabbo lokassanto kudācanaṃ
na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ
tasmā have lokavidū sumedho
lokantagū vusitabrahmacariyo
lokassa antaṃ samitāvi ñatvā
nāsiṃsati lokamimaṃ parañcāti.
The Pali Tipitaka in Roman Character Volume 15 page 87-89.
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=15&item=295&items=4
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=15&item=295&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=15&item=295&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=15&item=295&items=4
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=15&i=295
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=11&A=2914
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2914
Contents of The Tipitaka Volume 15
http://www.84000.org/tipitaka/read/?index_15
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com