ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                      Chaṭṭhaṃ saddhāsuttaṃ
     [112]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  atha  kho  sambahulā  satullapakāyikā  devatāyo abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [113]  Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ
abhāsi
                saddhā dutiyā purisassa hoti
                no ce assaddhiyamavatiṭṭhati
                yaso ca kittī ca tatvassa hoti 2-
                saggañca so gacchati sarīraṃ pahāyāti.
                Kodhaṃ jahe vippajaheyya mānaṃ
                saññojanaṃ sabbamatikkameyya
                taṃ nāmarūpasmimasajjamānaṃ
                akiñcanaṃ nānupatanti saṅgāti.
@Footnote: 1 Sī. Yu. yaṃ. 2 Sī. yato sā ca kittī ca taṃ tassa hotītipi vataṃ tassa hotītipi
@pāṭho.
     [114] Pamādamanuyuñjanti         bālā dummedhino janā
          appamādañca medhāvī            dhanaṃ seṭṭhaṃva rakkhati
          mā pamādamanuyuñjetha           mā kāmaratisanthavaṃ
          appamatto hi jhāyanto      pappoti paramaṃ sukhanti.



             The Pali Tipitaka in Roman Character Volume 15 page 35-36. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=112&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=112&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=112&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=112&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1720              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1720              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :