ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page541.

Indriyabhāvanāsuttaṃ [853] Evamme sutaṃ ekaṃ samayaṃ bhagavā kajjaṅgalāyaṃ viharati veḷuvane 1-. Atha kho uttaro māṇavo pārāsiriyantevāsī 2- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [854] Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ pārāsiriyantevāsiṃ bhagavā etadavoca deseti uttara pārāsiriyo brāhmaṇo sāvakānaṃ indriyabhāvananti . deseti bho gotama pārāsiriyo brāhmaṇo sāvakānaṃ indriyabhāvananti . yathākathaṃ [3]- uttara deseti pārāsiriyo brāhmaṇo sāvakānaṃ indriyabhāvananti . idha bho gotama cakkhunā rūpaṃ na passati sotena saddaṃ na suṇātīti evaṃ kho bho gotama deseti pārāsiriyo brāhmaṇo sāvakānaṃ indriyabhāvananti . Evaṃ sante kho uttara andho bhāvitindriyo bhavissati badhiro bhāvitindriyo bhavissati yathā pārāsiriyassa brāhmaṇassa vacanaṃ andho hi uttara cakkhunā rūpaṃ na passati badhiro sotena saddaṃ na suṇātīti . evaṃ vutte uttaro māṇavo pārāsiriyantevāsī tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi. [855] Atha kho bhagavā uttaraṃ māṇavaṃ pārāsiriyantevāsiṃ @Footnote: 1 Ma. suveḷuvane Ma. mukheluvane . 2 Ma. pārāsivi ... . 3 Ma. Yu. @etthantare panasaddo atthi.

--------------------------------------------------------------------------------------------- page542.

Tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā āyasmantaṃ ānandaṃ āmantesi aññathā kho ānanda deseti pārāsiriyo brāhmaṇo ca sāvakānaṃ indriyabhāvanaṃ aññathā ca pana 1- ariyassa vinaye anuttarā indriyabhāvanā hotīti. Etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā ariyassa vinaye anuttaraṃ indriyabhāvanaṃ deseyya bhagavato sutvā bhikkhū dhāressantīti . Tenahānanda suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evambhanteti kho āyasmā ānando bhagavato paccassosi. [856] Bhagavā etadavoca kathañca ānanda ariyassa vinaye anuttarā indriyabhāvanā hoti . idhānanda bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . so evaṃ pajānāti uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ tañca kho saṅkhataṃ oḷārikaṃ paṭicca samuppannaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhāti . tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti . seyyathāpi ānanda cakkhumā puriso ummiletvā vā nimmileyya nimmiletvā vā ummileyya evameva kho ānanda yassakassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti ayaṃ vuccatānanda @Footnote: 1 Po. Ma. ca panānanda.

--------------------------------------------------------------------------------------------- page543.

Ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu. [857] Puna caparaṃ ānanda bhikkhuno sotena saddaṃ sutvā upajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . So evaṃ pajānāti uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ tañca kho saṅkhataṃ oḷārikaṃ paṭicca samuppannaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhāti . Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti . seyyathāpi ānanda balavā puriso appakasirena 1- accharikaṃ pahareyya evameva kho ānanda yassakassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti ayaṃ vuccatānanda ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu. [858] Puna caparaṃ ānanda bhikkhuno ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . So evaṃ pajānāti uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ nanāpāmanāpaṃ tañca kho saṅkhataṃ oḷārikaṃ paṭicca samuppannaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhāti . Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti . seyyathāpi ānanda īsakapoṇe 2- @Footnote: 1 Ma. appakasireneva accharaṃ . 2 Ma. īsakaṃpoṇe.

--------------------------------------------------------------------------------------------- page544.

Paduminipatte 1- udakaphusitāni pavattanti na saṇṭhanti evameva kho ānanda yassakassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti ayaṃ vuccatānanda ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu. [859] Puna caparaṃ ānanda bhikkhuno jivhāya rasaṃ sāyitvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . So evaṃ pajānāti uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ tañca kho saṅkhataṃ oḷārikaṃ paṭicca samuppannaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhāti . tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti . seyyathāpi ānanda balavā puriso jivhagge kheḷapiṇḍaṃ saṃyūhitvā appakasirena vammeyya 2- evameva kho ānanda yassakassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti ayaṃ vuccatānanda ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu. [860] Puna caparaṃ ānanda bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . So evaṃ pajānāti uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ @Footnote: 1 Ma. padumapalāse . 2 Ma. Yu. vameyya.

--------------------------------------------------------------------------------------------- page545.

Uppannaṃ manāpāmanāpaṃ tañca kho saṅkhataṃ oḷārikaṃ paṭicca samuppannaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhāti . tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti . seyyathāpi ānanda balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva kho ānanda yassakassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti ayaṃ vuccatānanda ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu. [861] Puna caparaṃ ānanda bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . So evaṃ pajānāti uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ tañca kho saṅkhataṃ oḷārikaṃ paṭicca samuppannaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhāti . tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti . seyyathāpi ānanda balavā puriso divasaṃ santatte ayokaṭāhe 1- dve vā tīṇi vā udakaphusitāni nipāteyya dandho ānanda udakaphusitānaṃ nipāto atha kho taṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya evameva kho ānanda yassakassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ @Footnote: 1 Yu. ayothāle..

--------------------------------------------------------------------------------------------- page546.

Uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekkhā saṇṭhāti ayaṃ vuccatānanda ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu . evaṃ kho ānanda ariyassa vinaye anuttarā indriyabhāvanā hoti. [862] Kathañcānanda sekho hoti pāṭipado . idhānanda bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . so tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati . Sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati . evaṃ 1- kho ānanda sekho hoti pāṭipado. [863] Kathañcānanda ariyo hoti bhāvitindriyo . idhānanda bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . so sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati . sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati . sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī @Footnote: 1 Yu. evameva kho.

--------------------------------------------------------------------------------------------- page547.

Vihareyyanti appaṭikkūlasaññī tattha viharati . sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati . sace ākaṅkhati paṭikkūlañca appaṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno. [864] Puna caparaṃ ānanda bhikkhuno sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . so sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati . Sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati . sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati . sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati . sace ākaṅkhati paṭikkūlañca appaṭikkūlañca tadubhayaṃ 1- abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno. Evaṃ kho ānanda ariyo hoti bhāvitindriyo. [865] Iti kho ānanda desitā mayā ariyassa vinaye anuttarā indriyabhāvanā desito sekho pāṭipado desito ariyo bhāvitindriyo @Footnote: 1 Ma. tadubhayampi.

--------------------------------------------------------------------------------------------- page548.

Yaṃ 1- ānanda satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā etāni ānanda rukkhamūlāni etāni suññāgārāni jhāyathānanda mā pamādattha mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Indriyabhāvanāsuttaṃ niṭṭhitaṃ dasamaṃ. Saḷāyatanavaggo pañcamo. -------- Tassuddānaṃ anāthapiṇḍiko channo puṇṇo nandakarāhulo chachakkaṃ saḷāyatanikaṃ nagaravindeyya suddhiko indriyabhāvanā cāpi vaggo ottarapañcamo. Uparipaṇṇāsakaṃ niṭṭhitaṃ. --------- @Footnote: 1 Po. Ma. Yu. yaṃ kho.


             The Pali Tipitaka in Roman Character Volume 14 page 541-548. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=853&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=853&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=853&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=853&items=13&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=853              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6519              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6519              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :