ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page533.

Piṇḍapātapārisuddhisuttaṃ [837] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca vippasannāni kho te sārīputta indriyāni parisuddho chavivaṇṇo pariyodāto katamena [1]- tvaṃ sārīputta vihārena etarahi bahulaṃ viharasīti . suññatāvihārena kho ahaṃ bhante etarahi bahulaṃ viharāmīti. [838] Sādhu sādhu sārīputta mahāpurisavihārena kira tvaṃ sārīputta etarahi bahulaṃ viharasi mahāpurisavihāro hesa sārīputta yadidaṃ suññatā . tasmātiha sārīputta bhikkhu sace ākaṅkheyya suññatāvihārena [2]- bahulaṃ vihareyyanti tena sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ yasmiñca padese piṇḍāya acariṃ yena ca maggena gāmato piṇḍāya paṭikkamiṃ atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetasoti . Sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ yasmiñca padese piṇḍāya acariṃ @Footnote: 1 Ma. etthantare khosaddo atthi . 2 Yu. etthantare etarahi iti dissati.

--------------------------------------------------------------------------------------------- page534.

Yena ca maggena gāmato piṇḍāya paṭikkamiṃ atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetasoti tena sārīputta bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ yasmiñca padese piṇḍāya acariṃ yena ca maggena gāmato piṇḍāya paṭikkamiṃ natthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetasoti tena sārīputta bhikkhunā teneva pītipāmujjena 1- vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [839] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ yasmiñca padese piṇḍāya acariṃ yena ca maggena gāmato piṇḍāya paṭikkamiṃ atthi nu kho me tattha sotaviññeyyesu saddesu ... ghānaviññeyyesu gandhesu ... Jivhāviññeyyesu rasesu ... kāyaviññeyyesu phoṭṭhabbesu ... Manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetasoti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ yasmiñca padese piṇḍāya acariṃ yena ca maggena gāmato piṇḍāya paṭikkamiṃ atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā @Footnote: 1 Ma. sabbattha pītipāmojjena.

--------------------------------------------------------------------------------------------- page535.

Doso vā moho vā paṭighaṃ vāpi cetasoti tena sārīputta bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ . Sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ yasmiñca padese piṇḍāya acariṃ yena ca maggena gāmato piṇḍāya paṭikkamiṃ natthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetasoti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [840] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ pahīnā nu kho me pañca kāmaguṇāti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti appahīnā kho me pañca kāmaguṇāti tena sārīputta bhikkhunā pañcannaṃ kāmaguṇānaṃ pahānāya vāyamitabbaṃ . Sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti pahīnā kho me pañca kāmaguṇāti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [841] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ pahīnā nu kho me pañca nīvaraṇāti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti appahīnā kho me pañca nīvaraṇāti tena sārīputta bhikkhunā pañcannaṃ nīvaraṇānaṃ pahānāya vāyamitabbaṃ . Sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti pahīnā

--------------------------------------------------------------------------------------------- page536.

Kho me pañca nīvaraṇāti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [842] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ pariññātā nu kho me pañcupādānakkhandhāti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti apariññātā kho me pañcupādānakkhandhāti tena sārīputta bhikkhunā pañcannaṃ upādānakkhandhānaṃ pariññāya vāyamitabbaṃ . sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti pariññātā kho me pañcupādānakkhandhāti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [843] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ bhāvitā nu kho me cattāro satipaṭṭhānāti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti abhāvitā kho me cattāro satipaṭṭhānāti tena sārīputta bhikkhunā catunnaṃ satipaṭṭhānānaṃ bhāvanāya vāyamitabbaṃ . Sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti bhāvitā kho me cattāro satipaṭṭhānāti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [844] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ bhāvitā nu kho me cattāro sammappadhānāti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti abhāvitā kho me cattāro

--------------------------------------------------------------------------------------------- page537.

Sammappadhānāti tena sārīputta bhikkhunā catunnaṃ sammappadhānānaṃ bhāvanāya vāyamitabbaṃ . sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti bhāvitā kho me cattāro sammappadhānāti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [845] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ bhāvitā nu kho me cattāro iddhipādāti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti abhāvitā kho me cattāro iddhipādāti tena sārīputta bhikkhunā catunnaṃ iddhipādānaṃ bhāvanāya vāyamitabbaṃ . sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti bhāvitā kho me cattāro iddhipādāti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [846] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ bhāvitā nu kho me pañcindriyānīti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti abhāvitāni kho me pañcindriyānīti tena sārīputta bhikkhunā pañcannaṃ indriyānaṃ bhāvanāya vāyamitabbaṃ . Sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti bhāvitāni kho me pañcindriyānīti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

--------------------------------------------------------------------------------------------- page538.

[847] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ bhāvitāni nu kho me pañca balānīti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti abhāvitāni kho me pañca balānīti tena sārīputta bhikkhunā pañcannaṃ balānaṃ bhāvanāya vāyamitabbaṃ . Sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti bhāvitāni kho me pañca balānīti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [848] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ bhāvitā nu kho me satta bojjhaṅgāti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti abhāvitā kho me satta bojjhaṅgāti tena sārīputta bhikkhunā sattannaṃ bojjhaṅgānaṃ bhāvanāya vāyamitabbaṃ . sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti bhāvitā kho me satta bojjhaṅgāti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [849] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ bhāvito nu kho me ariyo aṭṭhaṅgiko maggoti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti abhāvito kho me ariyo aṭṭhaṅgiko maggoti tena sārīputta bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṃ . sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti bhāvito kho me ariyo

--------------------------------------------------------------------------------------------- page539.

Aṭṭhaṅgiko maggoti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [850] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ bhāvitā nu kho me samatho ca vipassanā cāti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti abhāvitā kho me samatho ca vipassanā cāti tena sārīputta bhikkhunā samathavipassanānaṃ bhāvanāya vāyamitabbaṃ . sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti bhāvitā kho me samatho ca vipassanā cāti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [851] Puna caparaṃ sārīputta bhikkhunā iti paṭisañcikkhitabbaṃ sacchikatā nu kho me vijjā ca vimutti cāti . sace sārīputta bhikkhu paccavekkhamāno evaṃ jānāti asacchikatā kho me vijjā ca vimutti cāti tena sārīputta bhikkhunā vijjāya ca vimuttiyā ca sacchikiriyāya vāyamitabbaṃ . sace pana sārīputta bhikkhu paccavekkhamāno evaṃ jānāti sacchikatā kho me vijjā ca vimutti cāti tena sārīputta bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. [852] Ye hi keci sārīputta atītamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhesuṃ sabbe te evameva

--------------------------------------------------------------------------------------------- page540.

Paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhesuṃ . ye 1- hi keci sārīputta anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhessanti sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessanti . ye 2- hi keci sārīputta etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhenti sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhenti . Tasmātiha 3- vo sārīputta sikkhitabbaṃ paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessāmāti evañhi vo sārīputta sikkhitabbanti. Idamavoca bhagavā attamano āyasmā sārīputto bhagavato bhāsitaṃ abhinandīti. Piṇḍapātapārisuddhisuttaṃ niṭṭhitaṃ navamaṃ. --------- @Footnote: 1-2 Ma. Yu. yepi hi keci . 3 Yu. tenahi vo sārīputta evaṃ sikkhitabbaṃ. @Ma. tasmātiha sārīputta.


             The Pali Tipitaka in Roman Character Volume 14 page 533-540. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=837&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=837&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=837&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=837&items=16&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=837              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6492              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6492              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :