ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [835]  Sace  1-  te  gahapatayo  aññatitthiyā  paribbājakā evaṃ
puccheyyuṃ   ke   panāyasmantānaṃ   ākārā  ke  anvayā  yena  tumhe
āyasmanto   evaṃ   vadetha   addhā   te  āyasmanto  vītarāgā  vā
rāgavinayāya   vā  paṭipannā  vītadosā  vā  dosavinayāya  vā  paṭipannā
vītamohā   vā   mohavinayāya   vā   paṭipannāti   evaṃ  puṭṭhā  tumhe
gahapatayo   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   byākareyyātha
tathā   hi   te   āyasmanto   araññavanapatthāni   pantāni  senāsanāni
paṭisevanti   natthi   kho   pana   tattha   tathārūpā  cakkhuviññeyyā  rūpā
ye   disvā   disvā   abhirameyyuṃ   natthi   kho   pana  tattha  tathārūpā
sotaviññeyyā   saddā   ye   sutvā   sutvā   abhirameyyuṃ  natthi  kho
pana   tattha   tathārūpā  ghānaviññeyyā  gandhā  ye  ghāyitvā  ghāyitvā
@Footnote: 1 Po. sace vo. Ma. sace pana vo.
Abhirameyyuṃ   natthi   kho   pana   tattha  tathārūpā  jivhāviññeyyā  rasā
ye   sāyitvā   sāyitvā  abhirameyyuṃ  natthi  kho  pana  tattha  tathārūpā
kāyaviññeyyā   phoṭṭhabbā   ye   phusitvā   phusitvā  abhirameyyuṃ  ime
kho   no   āvuso   ākārā  ime  anvayā  yena  mayaṃ  āyasmante
evaṃ   vadema   addhā   te   āyasmanto  vītarāgā  vā  rāgavinayāya
vā   paṭipannā   vītadosā   vā  dosavinayāya  vā  paṭipannā  vītamohā
vā   mohavinayāya   vā  paṭipannāti  .  evaṃ  puṭṭhā  tumhe  gahapatayo
tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.



             The Pali Tipitaka in Roman Character Volume 14 page 531-532. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=835&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=835&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=835&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=835&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=835              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6476              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :