ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                      Saccavibhaṅgasuttaṃ
     [698]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane  migadāye  .  tatra  kho  bhagavā  bhikkhū  āmantesi bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [699]    Bhagavā    etadavoca   tathāgatena   bhikkhave   arahatā
sammāsambuddhena   bārāṇasiyaṃ   isipatane   migadāye   anuttaraṃ  dhammacakkaṃ
pavattitaṃ   appaṭivattiyaṃ   samaṇena   vā   brāhmaṇena  vā  devena  vā
mārena   vā   brahmunā   vā   kenaci   vā   lokasmiṃ  yadidaṃ  catunnaṃ
ariyasaccānaṃ    ācikkhanā    desanā   paññāpanā   paṭṭhapanā   vivaraṇā
vibhajanā    uttānīkammaṃ    katamesaṃ    catunnaṃ    dukkhassa    ariyasaccassa
ācikkhanā  desanā  paññāpanā  paṭṭhapanā  vivaraṇā  vibhajanā  uttānīkammaṃ
dukkhasamudayassa     ariyasaccassa     ācikkhanā     desanā    paññāpanā
paṭṭhapanā   vivaraṇā   vibhajanā   uttānīkammaṃ   dukkhanirodhassa  ariyasaccassa
ācikkhanā    desanā    paññāpanā    paṭṭhapanā    vivaraṇā    vibhajanā
uttānīkammaṃ    dukkhanirodhagāminiyā   paṭipadāya   ariyasaccassa   ācikkhanā
desanā    paññāpanā    paṭṭhapanā    vivaraṇā    vibhajanā   uttānīkammaṃ
tathāgatena   bhikkhave   arahatā   sammāsambuddhena   bārāṇasiyaṃ  isipatane
migadāye   anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena   vā
brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā
Lokasmiṃ    yadidaṃ   imesaṃ   catunnaṃ   ariyasaccānaṃ   ācikkhanā   desanā
paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.
     {699.1}   Sevatha  bhikkhave  sārīputtamoggallāne  bhajatha  bhikkhave
sārīputtamoggallāne   paṇḍitā   bhikkhū   anuggāhakā   sabrahmacārīnaṃ .
Seyyathāpi  bhikkhave  janetā  1-  evaṃ  sārīputto. Seyyathāpi jātassa
āpādetā  evaṃ  moggallāno  .  sārīputto  bhikkhave  sotāpattiphale
vineti   moggallāno   uttamatthe  sārīputto  bhikkhave  pahoti  cattāri
ariyasaccāni    vitthārena   ācikkhituṃ   desetuṃ   paññāpetuṃ   paṭṭhapetuṃ
vivarituṃ   vibhajituṃ   uttānīkātunti   .   idamavoca   bhagavā  idaṃ  vatvāna
sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     [700]  Tatra  kho  āyasmā  sārīputto  acirapakkantassa  bhagavato
bhikkhū   āmantesi   āvuso   bhikkhavoti   .  āvusoti  kho  te  bhikkhū
āyasmato    sārīputtassa    paccasosuṃ    .    āyasmā    sārīputto
etadavoca   tathāgatena   āvuso   arahatā  sammāsambuddhena  bārāṇasiyaṃ
isipatane    migadāye    anuttaraṃ    dhammacakkaṃ    pavattitaṃ   appaṭivattiyaṃ
samaṇena   vā   brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā
vā   kenaci   vā   lokasmiṃ   yadidaṃ   catunnaṃ   ariyasaccānaṃ  ācikkhanā
desanā    paññāpanā    paṭṭhapanā    vivaraṇā    vibhajanā   uttānīkammaṃ
katamesaṃ     catunnaṃ    dukkhassa    ariyasaccassa    ācikkhanā    desanā
paññāpanā   paṭṭhapanā   vivaraṇā   vibhajanā   uttānīkammaṃ   dukkhasamudayassa
@Footnote: 1 Yu. janettī.
Ariyasaccassa    ācikkhanā    desanā   paññāpanā   paṭṭhapanā   vivaraṇā
vibhajanā     uttānīkammaṃ     dukkhanirodhassa    ariyasaccassa    ācikkhanā
desanā    paññāpanā    paṭṭhapanā    vivaraṇā    vibhajanā   uttānīkammaṃ
dukkhanirodhagāminiyā    paṭipadāya    ariyasaccassa    ācikkhanā    desanā
paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.
     [701]  Katamañcāvuso  dukkhaṃ  ariyasaccaṃ  .  jātipi  dukkhā  jarāpi
dukkhā   [1]-  maraṇampi  dukkhaṃ  sokaparidevadukkhadomanassupāyāsāpi  dukkhā
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā
dukkhā.
     {701.1}  Katamā  cāvuso  jāti  yā  tesaṃ  tesaṃ  sattānaṃ tamhi
tamhi   sattanikāye   jāti  sañjāti  okkanti  nibbatti  2-  abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccatāvuso jāti.
     {701.2}  Katamā  cāvuso  jarā yā tesaṃ tesaṃ sattānaṃ tamhi tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccatāvuso jarā.
     {701.3}  Katamañcāvuso  maraṇaṃ  yā  tesaṃ  tesaṃ  sattānaṃ  tamhā
tamhā   sattanikāyā   cuti   cavanatā   bhedo   antaradhānaṃ  maccu  maraṇaṃ
kālakiriyā    khandhānaṃ    bhedo   kaḷevarassa   nikkhepo   jīvitindriyassa
upacchedo idaṃ vuccatāvuso maraṇaṃ.
     {701.4}  Katamo  cāvuso  soko yo kho āvuso aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
soko    socanā    socitattaṃ    antosoko    antoparisoko    ayaṃ
@Footnote: 1 Po. etthantare byādhipi dukkhāti dissati .  2 Ma. ayaṃ pāṭho natthi.
Vuccatāvuso   soko   .  katamo  cāvuso  paridevo  yo  kho  āvuso
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena    phuṭṭhassa   ādevo   paridevo   ādevanā   paridevanā
ādevitattaṃ paridevitattaṃ ayaṃ vuccatāvuso paridevo.
     {701.5}   Katamañcāvuso   dukkhaṃ  yaṃ  kho  āvuso  kāyikaṃ  dukkhaṃ
kāyikaṃ   asātaṃ   kāyasamphassajaṃ  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ  vuccatāvuso
dukkhaṃ.
     {701.6}   Katamañcāvuso   domanassaṃ   yaṃ  kho  āvuso  cetasikaṃ
dukkhaṃ   cetasikaṃ   asātaṃ   manosamphassajaṃ   dukkhaṃ   asātaṃ   vedayitaṃ  idaṃ
vuccatāvuso domanassaṃ.
     {701.7}   Katamo   cāvuso   upāyāso   yo   kho   āvuso
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena   phuṭṭhassa   āyāso  upāyāso  āyāsitattaṃ  upāyāsitattaṃ
ayaṃ vuccatāvuso upāyāso.
     {701.8}    Katamañcāvuso   yampicchaṃ   na   labhati   tampi   dukkhaṃ
jātidhammānaṃ   āvuso   sattānaṃ   evaṃ   icchā   uppajjati  aho  vata
mayaṃ   na   jātidhammā   assāma  na  ca  vata  no  jāti  āgaccheyyāti
na   kho   panetaṃ   icchāya   pattabbaṃ  idampi  yampicchaṃ  na  labhati  tampi
dukkhaṃ   jarādhammānaṃ   āvuso   sattānaṃ   ...   byādhidhammānaṃ  āvuso
sattānaṃ   ...   maraṇadhammānaṃ  āvuso  sattānaṃ  ...  sokaparidevadukkha-
domanassupāyāsadhammānaṃ      āvuso     sattānaṃ     evaṃ     icchā
uppajjati   aho   vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā
assāma     na    ca    vata    no    sokaparidevadukkhadomanassupāyāsā
Āgaccheyyunti   na   kho   panetaṃ   icchāya   pattabbaṃ  idampi  yampicchaṃ
na labhati tampi dukkhaṃ.
     {701.9}    Katame    cāvuso   saṅkhittena   pañcupādānakkhandhā
dukkhā       seyyathīdaṃ      rūpūpādānakkhandho      vedanūpādānakkhandho
saññūpādānakkhandho      saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho
ime   vuccantāvuso   saṅkhittena   pañcupādānakkhandhā   dukkhā  .  idaṃ
vuccatāvuso dukkhaṃ ariyasaccaṃ.
     [702]  Katamañcāvuso  dukkhasamudayo  1-  ariyasaccaṃ . Yāyaṃ taṇhā
ponobbhavikā   nandirāgasahagatā   tatratatrābhinandinī  seyyathīdaṃ  kāmataṇhā
bhavataṇhā vibhavataṇhā idaṃ vuccatāvuso dukkhasamudayo 2- ariyasaccaṃ.
     [703]  Katamañcāvuso  dukkhanirodho  3- ariyasaccaṃ. Yo tassāyeva
taṇhāya    asesavirāganirodho   cāgo   paṭinissaggo   mutti   anālayo
idaṃ vuccatāvuso dukkhanirodho 4- ariyasaccaṃ.
     [704]   Katamañcāvuso   dukkhanirodhagāminī   paṭipadā  ariyasaccaṃ .
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi.
     {704.1}   Katamā  cāvuso  sammādiṭṭhi  yaṃ  kho  āvuso  dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ ayaṃ vuccatāvuso sammādiṭṭhi.
     {704.2}   Katamo   cāvuso   sammāsaṅkappo   nekkhammasaṅkappo
@Footnote: 1-2 Po. Ma. Yu. dukkhasamudayaṃ .  3-4 Po. Ma. Yu. dukkhanirodhaṃ.
Abyāpādasaṅkappo       avihiṃsāsaṅkappo       ayaṃ       vuccatāvuso
sammāsaṅkappo.
     {704.3}  Katamā  cāvuso  sammāvācā  [1]- musāvādā veramaṇī
pisuṇāya   vācāya   veramaṇī   pharusāya   vācāya  veramaṇī  samphappalāpā
veramaṇī ayaṃ vuccatāvuso sammāvācā.
     {704.4}   Katamo  cāvuso  sammākammanto  [2]-  pāṇātipātā
veramaṇī   adinnādānā   veramaṇī   kāmesu   micchācārā  veramaṇī  ayaṃ
vuccatāvuso sammākammanto.
     {704.5}   Katamo  cāvuso  sammāājīvo  idhāvuso  ariyasāvako
micchāājīvaṃ   pahāya   sammāājīvena   jīvikaṃ  kappeti  ayaṃ  vuccatāvuso
sammāājīvo.
     {704.6}  Katamo cāvuso sammāvāyāmo idhāvuso bhikkhu anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ  dhammānaṃ  pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati cittaṃ
paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ   dhammānaṃ  uppādāya  chandaṃ
janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti  padahati  uppannānaṃ
kusalānaṃ  dhammānaṃ  ṭhitiyā asammosāya 3- bhiyyobhāvāya vepullāya bhāvanāya
pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati ayaṃ vuccatāvuso sammāyāvāmo.
     {704.7} Katamā cāvuso sammāsati idhāvuso bhikkhu kāye kāyānupassī
viharati  ātāpī  sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu
vedanānupassī  viharati  .pe.  citte  cittānupassī  viharati  .pe. Dhammesu
@Footnote: 1-2 etthantare yā kho āvusoti bhavitabbaṃ .  3 Yu. asammohāya.
Dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ ayaṃ vuccatāvuso sammāsati.
     {704.8}  Katamo  cāvuso  sammāsamādhi  idhāvuso  bhikkhu vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ  jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ upasampajja viharati ayaṃ
vuccatāvuso    sammāsamādhi    .   idaṃ   vuccatāvuso   dukkhanirodhagāminī
paṭipadā ariyasaccaṃ.
     [705]   Tathāgatenāvuso   arahatā   sammāsambuddhena  bārāṇasiyaṃ
isipatane    migadāye    anuttaraṃ    dhammacakkaṃ    pavattitaṃ   appaṭivattiyaṃ
samaṇena   vā   brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā
vā    kenaci    vā   lokasmiṃ   yadidaṃ   imesaṃ   catunnaṃ   ariyasaccānaṃ
ācikkhanā    desanā    paññāpanā    paṭṭhapanā    vivaraṇā    vibhajanā
uttānīkammanti.
     Idamavocāyasmā   sārīputto   attamanā   te   bhikkhū  āyasmato
sārīputtassa bhāsitaṃ abhinandunti.
               Saccavibhaṅgasuttaṃ niṭṭhitaṃ ekādasamaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 14 page 449-455. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=698&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=698&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=698&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=698&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=698              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5671              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5671              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :