ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                     Mahākammavibhaṅgasuttaṃ
     [598]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  tena  kho  pana  samayena  āyasmā  samiddhi
araññakuṭikāyaṃ  viharati  .  atha  kho  potaliputto  paribbājako jaṅghāvihāraṃ
anucaṅkamamāno    anuvicaramāno    yenāyasmā    samiddhi    tenupasaṅkami
upasaṅkamitvā   āyasmatā   samiddhinā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [599]    Ekamantaṃ   nisinno   kho   potaliputto   paribbājako
āyasmantaṃ    samiddhiṃ    etadavoca   sammukhā   metaṃ   āvuso   samiddhi
samaṇassa    gotamassa    sutaṃ    sammukhā    paṭiggahitaṃ   moghaṃ   kāyakammaṃ
moghaṃ   vacīkammaṃ   manokammameva   saccanti   atthi   ca   sā   samāpatti
yaṃ  samāpattiṃ  samāpanno  na  kiñci  vediyatīti  .  mā  1- evaṃ āvuso
potaliputta   avaca   mā   bhagavantaṃ   abbhācikkha   na  hi  sādhu  bhagavato
abbhakkhānaṃ   na   hi   bhagavā   evaṃ   vadeyya   moghaṃ  kāyakammaṃ  moghaṃ
vacīkammaṃ   manokammameva  saccanti  atthi  ca  kho  sā  āvuso  samāpatti
yaṃ   samāpattiṃ   samāpanno   na   kiñci   vediyatīti   kīvaciraṃ  pabbajitosi
āvuso   samiddhīti   .  na  ciraṃ  āvuso  tīṇi  vassānīti  .  etthadāni
mayaṃ   there   bhikkhū   kiṃ   vakkhāma  yatra  hi  nāma  evaṃ  navo  bhikkhu
satthāraṃ    parirakkhitabbaṃ    maññissati    sañcetanikaṃ    āvuso    samiddhi
@Footnote: 1 Po. Ma. mā hevaṃ.
Kammaṃ  katvā  kāyena  vācāya  manasā  kiṃ  so  vediyatīti . Sañcetanikaṃ
āvuso   potaliputta   kammaṃ   katvā   kāyena   vācāya  manasā  dukkhaṃ
so   vediyatīti   .   atha   kho   potaliputto  paribbājako  āyasmato
samiddhissa    bhāsitaṃ    neva    abhinandi    nappaṭikkosi    anabhinanditvā
appaṭikkositvā uṭṭhāyāsanā pakkāmi.
     [600]   Atha   kho  āyasmā  samiddhi  acirapakkante  potaliputte
paribbājake    yenāyasmā    ānando    tenupasaṅkami    upasaṅkamitvā
āyasmatā   ānandena   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
samiddhi  yāvatako  ahosi  potaliputtena  paribbājakena  saddhiṃ kathāsallāpo
taṃ    sabbaṃ    āyasmato    ānandattherassa    ārocesi   .   evaṃ
vutte   āyasmā   ānando   āyasmantaṃ   samiddhiṃ   etadavoca   atthi
kho    idaṃ    āvuso    samiddhi    kathāpābhataṃ    bhagavantaṃ    dassanāya
āyāmāvuso  samiddhi  yena  bhagavā  tenukapasaṅkameyyāma 1- upasaṅkamitvā
etamatthaṃ   bhagavato  āroceyyāma  2-  yathā  no  bhagavā  byākarissati
tathā   naṃ  dhāreyyāmāti  3-  .  evamāvusoti  kho  āyasmā  samiddhi
āyasmato   ānandassa   paccassosi  .  atha  kho  āyasmā  ca  samiddhi
āyasmā   ca  ānando  4-  yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinno  kho
āyasmā    ānando    yāvatako    ahosi    āyasmato    samiddhissa
@Footnote: 1 Po. Ma. upasaṅkamissāma .  2 Po. Ma. ārocessāma .  3 Ma. dhāressāmāti.
@4 Po. Ma. Yu. āyasmā ca ānando āyasmā ca samiddhi.
Potaliputtena   paribbājakena   saddhiṃ   kathāsallāpo   taṃ  sabbaṃ  bhagavato
ārocesi.
     [601]   Evaṃ   vutte   bhagavā  āyasmantaṃ  ānandaṃ  etadavoca
dassanampi     kho     ahaṃ    ānanda    potaliputtassa    paribbājakassa
nābhijānāmi  kuto  panevarūpaṃ  kathāsallāpaṃ  imināva  1- ānanda samiddhinā
moghapurisena      potaliputtassa      paribbājakassa      vibhajabyākaraṇīyo
pañho  ekaṃsena  byākatoti  .  evaṃ  vutte  āyasmā  udāyi bhagavantaṃ
etadavoca   sace  2-  pana  bhante  āyasmatā  samiddhinā  idaṃ  sandhāya
bhāsitaṃ yaṅkiñci vedayitaṃ taṃ dukkhasminti.
     [602]  Evaṃ  vutte  3-  bhagavā  āyasmantaṃ  ānandaṃ āmantesi
passa  kho  4-  tvaṃ  ānanda  imassa  udāyissa  moghapurisassa ummaggaṃ 5-
aññāsiṃ    kho    ahaṃ    ānanda    idānevāyaṃ   udāyi   moghapuriso
ummujjamāno    ayoniso    ummujjissati    6-    ādiṃyeva   ānanda
potaliputtena   paribbājakena   tisso  vedanā  pucchitā  sacāyaṃ  ānanda
samiddhi   moghapuriso   potaliputtassa   paribbājakassa   evaṃ  puṭṭho  evaṃ
byākareyya   sañcetanikaṃ   āvuso   potaliputta   kammaṃ  katvā  kāyena
vācāya   manasā   sukhavedanīyaṃ   sukhaṃ   so  vediyati  sañcetanikaṃ  āvuso
potaliputta   kammaṃ   katvā  kāyena  vācāya  manasā  dukkhavedanīyaṃ  dukkhaṃ
so   vediyati   sañcetanikaṃ   āvuso  potaliputta  kammaṃ  katvā  kāyena
vācāya   manasā   adukkhamasukhavedanīyaṃ   adukkhamasukhaṃ   so  vediyatīti  evaṃ
@Footnote: 1 Ma. iminā ca .  2 Po. kiṃ pana bhante .  3 Po. Ma. Yu. atha kho.
@4 Ma. passasi no tvaṃ. 5 Po. Ma. ummaṅgaṃ. 6 Po. Ma. ummujjissatīti.
Byākaramāno    kho    ānanda    samiddhi    moghapuriso   potaliputtassa
paribbājakassa     sammā     byākareyya     apicānanda    te    1-
aññatitthiyaparibbājakā    bālā    abyattā    ke    ca    tathāgatassa
mahākammavibhaṅgaṃ    jānissanti    sace    tumhe    ānanda   suṇeyyātha
tathāgatassa   mahākammavibhaṅgaṃ   vibhajantassāti   2-   .   etassa  bhagavā
kālo   etassa   sugata   kālo   yaṃ  bhagavā  mahākammavibhaṅgaṃ  vibhajeyya
bhagavato   sutvā   bhikkhū   dhāressantīti  .  tenahānanda  suṇāhi  sādhukaṃ
manasikarohi   bhāsissāmīti   .   evambhanteti   kho  āyasmā  ānando
bhagavato paccassosi.
     [603]  Bhagavā  etadavoca  cattārome  ānanda  puggalā  santo
saṃvijjamānā   lokasmiṃ   .   katame   cattāro  .  idhānanda  ekacco
puggalo  idha  pāṇātipātī  hoti  adinnādāyī  hoti  kāmesu  micchācārī
hoti   musāvādī  hoti  pisuṇavāco  hoti  pharusavāco  hoti  samphappalāpī
hoti    abhijjhālu    hoti   byāpannacitto   hoti   micchādiṭṭhī   hoti
so   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapajjati   .   idha   panānanda   ekacco   puggalo  idha  pāṇātipātī
hoti    adinnādāyī    hoti    kāmesumicchācārī    hoti    musāvādī
hoti    pisuṇavāco    hoti    pharusavāco   hoti   samphappalāpī   hoti
abhijjhālu    hoti    byāpannacitto    hoti   micchādiṭṭhī   hoti   so
kāyassa   bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati  .  idhānanda
@Footnote: 1 Po. keci. Ma. Yu. ke ca .  2 Yu. bhajantassāti.
Ekacco   puggalo   idha   pāṇātipātā  paṭivirato  hoti  adinnādānā
paṭivirato    hoti    kāmesumicchācārā   paṭivirato   hoti   musāvādā
paṭivirato   hoti   pisuṇāya   vācāya  paṭivirato  hoti  pharusāya  vācāya
paṭivirato   hoti   samphappalāpā   paṭivirato   hoti   anabhijjhālu   hoti
abyāpannacitto    hoti    sammādiṭṭhī   hoti   so   kāyassa   bhedā
parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjati  .  idha  panānanda  ekacco
puggalo   idha   pāṇātipātā   paṭivirato  hoti  adinnādānā  paṭivirato
hoti    kāmesumicchācārā    paṭivirato   hoti   musāvādā   paṭivirato
hoti   pisuṇāya   vācāya   paṭivirato  hoti  pharusāya  vācāya  paṭivirato
hoti   samphappalāpā  paṭivirato  hoti  anabhijjhālu  hoti  abyāpannacitto
hoti   sammādiṭṭhī   hoti   so   kāyassa   bhedā   parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati.
     [604]   Idhānanda   ekacco   samaṇo   vā   brāhmaṇo   vā
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya   tathārūpaṃ   cetosamādhiṃ   phusati   .  yathāsamāhite
citte  dibbena  cakkhunā  visuddhena  atikkantamānusakena  amuṃ puggalaṃ passati
idha  pāṇātipātiṃ  adinnādāyiṃ  kāmesu  micchācāriṃ musāvādiṃ pisuṇavāciṃ 1-
pharusavāciṃ     samphappalāpiṃ     abhijjhāluṃ     byāpannacittaṃ    micchādiṭṭhiṃ
kāyassa   bhedā   parammaraṇā   passati   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapannaṃ   .   so   evamāha   atthi   kira   bho   pāpakāni  kammāni
@Footnote: 1 Po. Ma. ... vācaṃ.
Atthi  duccaritassa  vipāko  amāhaṃ  1-  puggalaṃ  addasaṃ  idha  pāṇātipātiṃ
adinnādāyiṃ     kāmesumicchācāriṃ     .pe.     micchādiṭṭhiṃ    kāyassa
bhedā  parammaraṇā  passāmi  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannanti.
So   evamāha   yo   kira   bho   pāṇātipātī   adinnādāyī   .pe.
Micchādiṭṭhī    sabbo    so    kāyassa    bhedā   parammaraṇā   apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati  .  ye  evaṃ  jānanti  te  sammā
jānanti   ye   aññathā   jānanti   micchā   tesaṃ   ñāṇanti   .  iti
so   yadeva   tassa   sāmaṃ   ñātaṃ   sāmaṃ   diṭṭhaṃ  sāmaṃ  viditaṃ  tadeva
tattha   thāmasā   parāmāsā   2-   abhinivissa   voharati  idameva  saccaṃ
moghamaññanti.
     [605]   Idha   panānanda  ekacco  samaṇo  vā  brāhmaṇo  vā
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya   tathārūpaṃ   cetosamādhiṃ   phusati   .  yathāsamāhite
citte   dibbena   cakkhunā   visuddhena   atikkantamānusakena  amuṃ  puggalaṃ
passati   idha   pāṇātipātiṃ   adinnādāyiṃ   .pe.   micchādiṭṭhiṃ  kāyassa
bhedā   parammaraṇā   passati   sugatiṃ   saggaṃ   lokaṃ   upapannaṃ   .  so
evamāha   natthi   kira   bho   pāpakāni   kammāni   natthi   duccaritassa
vipāko    amāhaṃ    puggalaṃ   addasaṃ   idha   pāṇātipātiṃ   adinnādāyiṃ
.pe.    micchādiṭṭhiṃ    kāyassa   bhedā   parammaraṇā   passāmi   sugatiṃ
@Footnote: 1 Sī. apāhaṃ .  2 Sī. Yu. parāmassa. evaṃ sabbattha ñātabbaṃ.
Saggaṃ   lokaṃ  upapannanti  .  so  evamāha  yo  kira  bho  pāṇātipātī
adinnādāyī    .pe.    micchādiṭṭhī    sabbo   so   kāyassa   bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   .   ye  evaṃ  jānanti
te   sammā  jānanti  ye  aññathā  jānanti  micchā  tesaṃ  ñāṇanti .
Iti   so   yadeva  tassa  sāmaṃ  ñātaṃ  sāmaṃ  diṭṭhaṃ  sāmaṃ  viditaṃ  tadeva
tattha    thāmasā    parāmāsā    abhinivissa   voharati   idameva   saccaṃ
moghamaññanti.
     [606]   Idhānanda   ekacco   samaṇo   vā   brāhmaṇo   vā
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya   tathārūpaṃ   cetosamādhiṃ   phusati   .  yathāsamāhite
citte   dibbena   cakkhunā   visuddhena   atikkantamānusakena  amuṃ  puggalaṃ
passati     idha    pāṇātipātā    paṭivirataṃ    adinnādānā    paṭivirataṃ
kāmesumicchācārā   paṭivirataṃ   musāvādā   paṭivirataṃ   pisuṇāya   vācāya
paṭivirataṃ   pharusāya   vācāya  paṭivirataṃ  samphappalāpā  paṭivirataṃ  anabhijjhāluṃ
abyāpannacittaṃ    sammādiṭṭhiṃ    kāyassa    bhedā   parammaraṇā   passati
sugatiṃ   saggaṃ   lokaṃ   upapannaṃ   .   so   evamāha   atthi  kira  bho
kalyāṇāni    kammāni    atthi    sucaritassa   vipāko   amāhaṃ   puggalaṃ
addasaṃ   idha   pāṇātipātā   paṭivirataṃ   adinnādānā   paṭivirataṃ  .pe.
Sammādiṭṭhiṃ    kāyassa    bhedā    parammaraṇā   passāmi   sugatiṃ   saggaṃ
lokaṃ   upapannanti   .   so   evamāha   yo  kira  bho  pāṇātipātā
Paṭivirato    adinnādānā    paṭivirato    .pe.    sammādiṭṭhī   sabbo
so   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjati .
Ye   evaṃ   jānanti   te   sammā   jānanti   ye  aññathā  jānanti
micchā   tesaṃ   ñāṇanti   .   iti   so   yadeva   tassa  sāmaṃ  ñātaṃ
sāmaṃ   diṭṭhaṃ   sāmaṃ  viditaṃ  tadeva  tattha  thāmasā  parāmāsā  abhinivissa
voharati idameva saccaṃ moghamaññanti.
     [607]   Idha   panānanda   ekacco   samaṇo   vā   brāhmaṇo
vā    ātappamanvāya   padhānamanvāya   anuyogamanvāya   appamādamanvāya
sammāmanasikāramanvāya   tathārūpaṃ   cetosamādhiṃ   phusati   .  yathāsamāhite
citte   dibbena   cakkhunā   visuddhena   atikkantamānusakena  amuṃ  puggalaṃ
passati   idha   pāṇātipātā   paṭivirataṃ   adinnādānā   paṭivirataṃ  .pe.
Sammādiṭṭhiṃ    kāyassa    bhedā   parammaraṇā   passati   apāyaṃ   duggatiṃ
vinipātaṃ   nirayaṃ  upapannaṃ  .  so  evamāha  natthi  kira  bho  kalyāṇāni
kammāni    natthi   sucaritassa   vipāko   amāhaṃ   puggalaṃ   addasaṃ   idha
pāṇātipātā    paṭivirataṃ   adinnādānā   paṭivirataṃ   .pe.   sammādiṭṭhiṃ
kāyassa   bhedā   parammaraṇā   passāmi   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapannanti   .   so  evamāha  yo  kira  bho  pāṇātipātā  paṭivirato
adinnādānā   paṭivirato   .pe.   sammādiṭṭhī   sabbo   so   kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  .
Ye   evaṃ   jānanti   te   sammā   jānanti   ye  aññathā  jānanti
Micchā   tesaṃ   ñāṇanti  .  iti  so  yadeva  tassa  sāmaṃ  ñātaṃ  sāmaṃ
diṭṭhaṃ   sāmaṃ   viditaṃ   tadeva   tattha   thāmasā   parāmāsā   abhinivissa
voharati idameva saccaṃ moghamaññanti.
     [608]  Tatrānanda  yvāyaṃ  samaṇo  vā  brāhmaṇo  vā evamāha
atthi   kira   bho   pāpakāni   kammāni   atthi   duccaritassa   vipākoti
idamassa    anujānāmi    .   yampi   so   evamāha   amāhaṃ   puggalaṃ
addasaṃ   idha   pāṇātipātiṃ   adinnādāya   .pe.   micchādiṭṭhiṃ  kāyassa
bhedā   parammaraṇā   passāmi  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannanti
idampissa   anujānāmi   .   yañca   kho  so  evamāha  yo  kira  bho
pāṇātipātī   adinnādāyī   .pe.   micchādiṭṭhī   sabbo   so  kāyassa
bhedā    parammaraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapajjatīti
idamassa   nānujānāmi   .   yampi   so  evamāha  ye  evaṃ  jānanti
te   sammā   jānanti   ye   aññathā  jānanti  micchā  tesaṃ  ñāṇanti
idampissa   nānujānāmi   .   yampi   so   yadeva   tassa  sāmaṃ  ñātaṃ
sāmaṃ   diṭṭhaṃ   sāmaṃ  viditaṃ  tadeva  tattha  thāmasā  parāmāsā  abhinivissa
voharati    idameva    saccaṃ    moghamaññanti    idampissa    nānujānāmi
taṃ   kissa   hetu   aññathā   hi   ānanda  tathāgatassa  mahākammavibhaṅge
ñāṇaṃ hoti.
     [609]  Tatrānanda  yvāyaṃ  samaṇo  vā  brāhmaṇo  vā evamāha
natthi   kira   bho   pāpakāni   kammāni   natthi   duccaritassa   vipākoti
Idamassa   nānujānāmi   .   yañca   kho  so  evamāha  amāhaṃ  puggalaṃ
addasaṃ   idha   pāṇātipātiṃ   adinnādāyiṃ   .pe.   micchādiṭṭhiṃ  kāyassa
bhedā   parammaraṇā   passāmi   sugatiṃ   saggaṃ  lokaṃ  upapannanti  idamassa
anujānāmi    .    yañca    kho    so   evamāha   yo   kira   bho
pāṇātipātī   adinnādāyī   .pe.   micchādiṭṭhī   sabbo   so  kāyassa
bhedā    parammaraṇā    sugatiṃ    saggaṃ    lokaṃ    upapajjatīti   idamassa
nānujānāmi   .  yampi  so  evamāha  ye  evaṃ  jānanti  te  sammā
jānanti   ye   aññathā   jānanti   micchā   tesaṃ   ñāṇanti  idampissa
nānujānāmi   .   yampi   so   yadeva  tassa  sāmaṃ  ñātaṃ  sāmaṃ  diṭṭhaṃ
sāmaṃ   viditaṃ   tadeva   tattha   thāmasā   parāmāsā  abhinivissa  voharati
idameva   saccaṃ   moghamaññanti   idampissa   nānujānāmi  taṃ  kissa  hetu
aññathā hi ānanda tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.
     [610]  Tatrānanda  yvāyaṃ  samaṇo  vā  brāhmaṇo  vā evamāha
atthi   kira   bho   kalyāṇāni   kammāni   atthi   sucaritassa   vipākoti
idamassa   anujānāmi   .   yampi   1-   so  evamāha  amāhaṃ  puggalaṃ
addasaṃ   idha   pāṇātipātā   paṭivirataṃ   adinnādānā   paṭivirataṃ  .pe.
Sammādiṭṭhiṃ    kāyassa    bhedā    parammaraṇā   passāmi   sugatiṃ   saggaṃ
lokaṃ    upapannanti    idampissa    anujānāmi   .   yañca   kho   so
evamāha    yo   kira   bho   pāṇātipātā   paṭivirato   adinnādānā
paṭivirato   .pe.   sammādiṭṭhī  sabbo  so  kāyassa  bhedā  parammaraṇā
@Footnote: 1 Yu. yañca kho so.
Sugatiṃ     saggaṃ    lokaṃ    upapajjatīti    idamassa    nānujānāmi   .
Yampi   so   evamāha   ye  evaṃ  jānanti  te  sammā  jānanti  ye
aññathā   jānanti   micchā   tesaṃ   ñāṇanti  idampissa  nānujānāmi .
Yampi   so  yadeva  tassa  sāmaṃ  ñātaṃ  sāmaṃ  diṭṭhaṃ  sāmaṃ  viditaṃ  tadeva
tattha    thāmasā    parāmāsā    abhinivissa   voharati   idameva   saccaṃ
moghamaññanti    idampissa    nānujānāmi    taṃ   kissa   hetu   aññathā
hi ānanda tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.
     [611]  Tatrānanda  yvāyaṃ  samaṇo  vā  brāhmaṇo  vā evamāha
natthi   kira   bho   kalyāṇāni   kammāni   natthi   sucaritassa   vipākoti
idamassa   nānujānāmi   .   yañca   kho  so  evamāha  amāhaṃ  puggalaṃ
addasaṃ   idha   pāṇātipātā   paṭivirataṃ   adinnādānā   paṭivirataṃ  .pe.
Sammādiṭṭhiṃ    kāyassa   bhedā   parammaraṇā   passāmi   apāyaṃ   duggatiṃ
vinipātaṃ    nirayaṃ   upapannanti   idamassa   anujānāmi   .   yañca   kho
so   evamāha   yo   kira  bho  pāṇātipātā  paṭivirato  adinnādānā
paṭivirato    .pe.    sammādiṭṭhī    sabbo    so    kāyassa   bhedā
parammaraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapajjatīti   idamassa
nānujānāmi   .  yampi  so  evamāha  ye  evaṃ  jānanti  te  sammā
jānanti   ye   aññathā   jānanti   micchā   tesaṃ   ñāṇanti  idampissa
nānujānāmi   .   yampi   so   yadeva  tassa  sāmaṃ  ñātaṃ  sāmaṃ  diṭṭhaṃ
sāmaṃ   viditaṃ   tadeva   tattha   thāmasā   parāmāsā  abhinivissa  voharati
Idameva   saccaṃ   moghamaññanti   idampissa   nānujānāmi  taṃ  kissa  hetu
aññathā hi ānanda tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.
     [612]  Tatrānanda  yvāyaṃ  puggalo  idha  pāṇātipātī adinnādāyī
.pe.    micchādiṭṭhī    kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   pubbe   vāssa   taṃ  kataṃ  hoti  pāpakammaṃ
dukkhavedanīyaṃ   pacchā   vāssa   taṃ   kataṃ   hoti  pāpakammaṃ  dukkhavedanīyaṃ
maraṇakāle    vāssa   hoti   micchādiṭṭhi   samattā   samādinnā   tena
so   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapajjati   .   yañca   kho   so  idha  pāṇātipātī  hoti  adinnādāyī
hoti   .pe.   micchādiṭṭhī   hoti   .   tassa  diṭṭheva  dhamme  vipākaṃ
paṭisaṃvedeti upapajje 1- vā apare vā pariyāye.
     [613]  Tatrānanda  yvāyaṃ  puggalo  idha  pāṇātipātī adinnādāyī
.pe.   micchādiṭṭhī   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ
upapajjati   pubbe   vāssa   taṃ   kataṃ   hoti   kalyāṇakammaṃ  sukhavedanīyaṃ
pacchā   vāssa   taṃ   kataṃ   hoti   kalyāṇakammaṃ  sukhavedanīyaṃ  maraṇakāle
vāssa   hoti   sammādiṭṭhi   samattā   samādinnā   tena  so  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjati  .  yañca  2-  kho
so   idha   pāṇātipātī   hoti   adinnādāyī  hoti  .pe.  micchādiṭṭhī
hoti   .   tassa   diṭṭheva   dhamme   vipākaṃ   paṭisaṃvedeti   upapajje
vā apare vā pariyāye.
@Footnote: 1 Po. upapajjati. Ma. upapajja. Yu. upapajjaṃ .  2 Yu. sace kho.
     [614]  Tatrānanda  yvāyaṃ  puggalo  idha  pāṇātipātā  paṭivirato
adinnādānā    paṭivirato    .pe.    sammādiṭṭhī    kāyassa    bhedā
parammaraṇā     sugatiṃ    saggaṃ    lokaṃ    upapajjati    pubbe    vāssa
taṃ   kataṃ   hoti   kalyāṇakammaṃ   sukhavedanīyaṃ   pacchā   vāssa   taṃ  kataṃ
hoti   kalyāṇakammaṃ   sukhavedanīyaṃ   maraṇakāle   vāssa  hoti  sammādiṭṭhi
samattā   samādinnā   tena   so   kāyassa   bhedā  parammaraṇā  sugatiṃ
saggaṃ   lokaṃ   upapajjati   .   yañca   kho   so   idha   pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato   hoti   .pe.  sammādiṭṭhī
hoti   .   tassa   diṭṭheva   dhamme   vipākaṃ   paṭisaṃvedeti   upapajje
vā apare vā pariyāye.
     [615]  Tatrānanda  yvāyaṃ  puggalo  idha  pāṇātipātā  paṭivirato
adinnādānā    paṭivirato    .pe.    sammādiṭṭhī    kāyassa    bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati  pubbe  vāssa
taṃ   kataṃ   hoti   pāpakammaṃ  dukkhavedanīyaṃ  pacchā  vāssa  taṃ  kataṃ  hoti
pāpakammaṃ   dukkhavedanīyaṃ   maraṇakāle   vāssa  hoti  micchādiṭṭhi  samattā
samādinnā   tena   so   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   .   yañca   kho   so  idha  pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato   hoti   .pe.  sammādiṭṭhī
hoti   .   tassa   diṭṭheva  dhamme  vipākaṃ  paṭisaṃvedeti  upapajje  vā
apare vā pariyāye.
     [616]   Iti   kho   ānanda   atthi  kammaṃ  abhabbaṃ  abhabbābhāsaṃ
atthi     kammaṃ    abhabbaṃ    bhabbābhāsaṃ    atthi    kammaṃ    bhabbañceva
bhabbābhāsañca atthi kammaṃ bhabbaṃ abhabbābhāsanti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                Mahākammavibhaṅgasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 386-399. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=598&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=598&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=598&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=598&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=598              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4706              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4706              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :