Ānandabhaddekarattasuttaṃ
[535] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā ānando upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti
samādapeti samuttejeti sampahaṃseti bhaddekarattassa uddesañca
vibhaṅgañca bhāsati.
[536] Atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yenupaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane
nisīdi . nisajja kho bhagavā bhikkhū āmantesi ko nu kho bhikkhave
upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandassesi samādapesi
samuttejesi sampahaṃsesi bhaddekarattassa uddesañca vibhaṅgañca
abhāsīti . āyasmā bhante ānando upaṭṭhānasālāyaṃ bhikkhū
dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi
bhaddekarattassa uddesañca vibhaṅgañca abhāsīti . atha kho bhagavā
āyasmantaṃ ānandaṃ āmantesi yathākathaṃ pana tvaṃ ānanda bhikkhū
dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi
bhaddekarattassa uddesañca vibhaṅgañca abhāsīti.
[537] Evaṃ kho ahaṃ bhante bhikkhū 1- dhammiyā kathāya sandassemi 2-
samādapemi samuttejemi sampahaṃsemi bhaddekarattassa uddesañca
vibhaṅgañca abhāsiṃ
@Footnote: 1 Po. Ma. bhikkhūnaṃ . 2 Ma. Yu. sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ.
Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ
yadatītampahīnantaṃ appattañca anāgataṃ
paccuppannañca yo dhammaṃ tattha tattha vipassati
asaṃhiraṃ asaṅkuppaṃ taṃ viddhā manubrūhaye
ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve
na hi no saṅgarantena mahāsenena maccunā
evaṃvihārimātāpiṃ ahorattamatanditaṃ
taṃ ve bhaddekarattoti santo ācikkhate munīti.
[538] Kathañcāvuso atītaṃ anvāgameti . evaṃrūpo 1- ahosiṃ
atītamaddhānanti tattha nandiṃ samanvāneti evaṃvedano ahosiṃ
atītamaddhānanti tattha nandiṃ samanvāneti evaṃsañño ahosiṃ
atītamaddhānanti tattha nandiṃ samanvāneti evaṃsaṅkhāro ahosiṃ
atītamaddhānanti tattha nandiṃ samanvāneti evaṃviññāṇo ahosiṃ
atītamaddhānanti tattha nandiṃ samanvāneti . evaṃ kho āvuso
atītaṃ anvāgameti.
[539] Kathañcāvuso atītaṃ nānvāgameti . evaṃrūpo ahosiṃ
atītamaddhānanti tattha nandiṃ na samanvāneti evaṃvedano ahosiṃ
atītamaddhānanti tattha nandiṃ na samanvāneti evaṃsañño ahosiṃ
atītamaddhānanti tattha nandiṃ na samanvāneti evaṃsaṅkhāro ahosiṃ
atītamaddhānanti tattha nandiṃ na samanvāneti evaṃviññāṇo
@Footnote: 1 Po. Yu. evarūpo.
Ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti . evaṃ kho
āvuso atītaṃ nānvāgameti.
[540] Kathañcāvuso anāgataṃ paṭikaṅkhati . evaṃrūpo siyaṃ
anāgatamaddhānanti tattha nandiṃ samanvāneti evaṃvedano siyaṃ .pe.
Evaṃsañño siyaṃ .pe. evaṃsaṅkhāro siyaṃ .pe. evaṃviññāṇo
siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti . evaṃ kho
āvuso anāgataṃ paṭikaṅkhati.
[541] Kathañcāvuso anāgataṃ nappaṭikaṅkhati . evaṃrūpo siyaṃ
anāgatamaddhānanti tattha nandiṃ na samanvāneti evaṃvedano siyaṃ
.pe. evaṃsañño siyaṃ .pe. evaṃsaṅkhāro siyaṃ .pe.
Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti .
Evaṃ kho āvuso anāgataṃ nappaṭikaṅkhati.
[542] Kathañcāvuso paccuppannesu dhammesu saṃhirati . idhāvuso
assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā
attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ .pe.
Saññaṃ .pe. saṅkhāre .pe. viññāṇaṃ attato samanupassati
viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ
vā attānaṃ. Evaṃ kho āvuso paccuppannesu dhammesu saṃhirati.
[543] Kathañcāvuso paccuppannesu dhammesu na saṃhirati .
Idhāvuso sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido
ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido
sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā
attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ
.pe. na saññaṃ .pe. na saṅkhāre .pe. na viññāṇaṃ
attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani
vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . evaṃ kho āvuso
paccuppannesu dhammesu na saṃhirati.
[544] Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ
yadatītampahīnantaṃ appattañca anāgataṃ
paccuppannañca yo dhammaṃ tattha tattha vipassati
asaṃhiraṃ asaṅkuppaṃ taṃ viddhā manubrūhaye
ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve
na hi no saṅgarantena mahāsenena maccunā
evaṃvihārimātāpiṃ ahorattamatanditaṃ
taṃ ve bhaddekarattoti santo ācikkhate munīti
evaṃ kho ahaṃ bhante bhikkhū 1- dhammiyā kathāya sandassesiṃ samādapesiṃ
samuttejesiṃ sampahaṃsesiṃ bhaddekarattassa uddesañca vibhaṅgañca
abhāsinti.
@Footnote: 1 Po. Ma. bhikkhūnaṃ.
[545] Sādhu sādhu ānanda sādhu kho tvaṃ ānanda bhikkhū 1-
dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi
bhaddekarattassa uddesañca vibhaṅgañca abhāsi
atītaṃ nānvāgameyya .pe.
Taṃ ve bhaddekarattoti santo ācikkhate munīti.
[546] Kathañcānanda atītaṃ anvāgameti .pe. evaṃ kho
ānanda atītaṃ anvāgameti . kathañcānanda atītaṃ nānvāgameti
.pe. evaṃ kho ānanda atītaṃ nānvāgameti . kathañcānanda
anāgataṃ paṭikaṅkhati .pe. evaṃ kho ānanda anāgataṃ paṭikaṅkhati .
Kathañcānanda anāgataṃ nappaṭikaṅkhati .pe. evaṃ kho ānanda
anāgataṃ nappaṭikaṅkhati . kathañcānanda paccuppannesu dhammesu
saṃhirati .pe. evaṃ kho ānanda paccuppannesu dhammesu saṃhirati .
Kathañcānanda paccuppannesu dhammesu na saṃhirati .pe. evaṃ kho
ānanda paccuppannesu dhammesu na saṃhirati.
[547] Atītaṃ nānvāgameyya .pe.
Taṃ ve bhaddekarattoti santo ācikkhate munīti.
Idamavoca bhagavā attamano āyasmā ānando bhagavato
bhāsitaṃ abhinandīti.
Ānandabhaddekarattasuttaṃ niṭṭhitaṃ dutiyaṃ.
---------
@Footnote: 1 Po. Ma. bhikkhūnaṃ.
The Pali Tipitaka in Roman Character Volume 14 page 352-356.
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=14&item=535&items=13
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=14&item=535&items=13&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=14&item=535&items=13
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=14&item=535&items=13
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=14&i=535
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=10&A=4477
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4477
Contents of The Tipitaka Volume 14
http://www.84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com