ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [50]  Tesañca  vo  bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ
sikkhataṃ    aññamaññassa    vacīsaṅkhāro   3-   uppajjeyya   diṭṭhipaḷāso
cetaso   āghāto   appaccayo   anabhiraddhi   .  tattha  ekatopakkhikānaṃ
bhikkhūnaṃ   yaṃ   bhikkhuṃ   suvacataraṃ  maññeyyātha  so  upasaṅkamitvā  evamassa
vacanīyo    yanno    āvuso    amhākaṃ    samaggānaṃ    sammodamānānaṃ
avivadamānānaṃ    sikkhataṃ    aññamaññassa    3-   vacīsaṅkhāro   uppanno
diṭṭhipaḷāso   cetaso   āghāto   appaccayo  anabhiraddhi  taṃ  jānamāno
samaṇo   garaheyyāti   .   sammā   byākaramāno  bhikkhave  bhikkhu  evaṃ
@Footnote: 1 Ma. etthantare  bhavissatīti dissati .   2 Ma. Yu. etthantare bhikkhaveti
@ālapanaṃ dissati .   3 Ma. sabbattha vacīsaṅkhāro.

--------------------------------------------------------------------------------------------- page47.

Byākareyya yanno āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṅkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno samaṇo garaheyyāti . etampanāvuso dhammaṃ appahāya nibbānaṃ sacchikareyyāti . sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya etaṃ kho āvuso dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. {50.1} Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo yanno āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṅkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno samaṇo garaheyyāti . sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya yanno āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṅkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno samaṇo garaheyyāti. {50.2} Etampanāvuso dhammaṃ appahāya [1]- nibbānaṃ sacchikareyyāti sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya etaṃ kho āvuso dhammaṃ appahāya na nibbānaṃ sacchikareyyāti . tañce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitāti . sammā byākaramāno bhikkhave bhikkhu evaṃ @Footnote: 1 Po. Yu. itoparaṃ nasaddo dissati.

--------------------------------------------------------------------------------------------- page48.

Byākareyya idhāhaṃ āvuso yena bhagavā tenupasaṅkamiṃ tassa me bhagavā dhammaṃ deseti 1- tassāhaṃ 2- dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ taṃ te bhikkhū dhammaṃ sutvā akusalā vuṭṭhahiṃsu kusale patiṭṭhahiṃsūti . Evaṃ byākaramāno kho bhikkhave bhikkhu na cevattānukkaṃseti na paraṃ vambheti dhammassa cānudhammaṃ byākaroti na ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaṃ āgacchatīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kintisuttaṃ niṭṭhitaṃ tatiyaṃ. --------- @Footnote: 1 Ma. Yu. desesi . 2 Ma. Yu. tāhaṃ.


             The Pali Tipitaka in Roman Character Volume 14 page 46-48. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=50&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=50&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=50&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=50&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=50              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=459              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=459              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :