ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [40]  Idha  pana  bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
pubbantānudiṭṭhīnañca     paṭinissaggā    aparantānudiṭṭhīnañca    paṭinissaggā
sabbaso   kāmasaññojanānaṃ   anadhiṭṭhānā   pavivekāya  pītiyā  samatikkamā
nirāmisassa   sukhassa   samatikkamā   adukkhamasukhāya   vedanāya   samatikkamā
santohamasmi     nibbutohamasmi    anupādānohamasmīti    samanupassati   .
Tayidaṃ  bhikkhave  tathāgato  pajānāti  ayaṃ  kho  bhavaṃ  samaṇo vā brāhmaṇo
vā       pubbantānudiṭṭhīnañca      paṭinissaggā      aparantānudiṭṭhīnañca
paṭinissaggā   sabbaso   kāmasaññojanānaṃ  anadhiṭṭhānā  pavivekāya  pītiyā
samatikkamā   nirāmisassa   sukhassa   samatikkamā   adukkhamasukhāya   vedanāya
samatikkamā      santohamasmi      nibbutohamasmi      anupādānohamasmīti
samanupassati      .      addhā     ayamāyasmā     nibbānasappāyameva
Paṭipadaṃ   abhivadati  atha  [1]-  panāyaṃ  bhavaṃ  samaṇo  vā  brāhmaṇo  vā
pubbantānudiṭṭhiṃ    vā   upādiyamāno   upādiyati   aparantānudiṭṭhiṃ   vā
upādiyamāno   upādiyati   kāmasaññojanaṃ   vā   upādiyamāno  upādiyati
pavivekaṃ  vā  pītiṃ  upādiyamāno  upādiyati  nirāmisaṃ vā sukhaṃ upādiyamāno
upādiyati  adukkhamasukhaṃ  vā  vedanaṃ  upādiyamāno  upādiyati  .  yañca kho
ayamāyasmā      santohamasmi      nibbutohamasmi     anupādānohamasmīti
samanupassati   tadapi  imassa  bhoto  samaṇabrāhmaṇassa  upādānamakkhāyati .
Tayidaṃ  saṅkhataṃ  oḷārikaṃ  atthi  kho  pana saṅkhārānaṃ nirodho atthetanti iti
viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.



             The Pali Tipitaka in Roman Character Volume 14 page 39-40. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=40&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=40&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=40&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=40&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=40              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=245              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=245              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :