ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page246.

Acchariyabbhūtadhammasuttaṃ [357] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi acchariyaṃ āvuso abbhūtaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvakatā yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā te bhagavanto ahesuṃ itipi evaṃgottā te bhagavanto ahesuṃ itipi evaṃsīlā te bhagavanto ahesuṃ itipi evaṃdhammā te bhagavanto ahesuṃ itipi evaṃpaññā te bhagavanto ahesuṃ itipi evaṃvihārī te bhagavanto ahesuṃ itipi evaṃvimuttā te bhagavanto ahesuṃ itipīti . evaṃ vutte āyasmā ānando te bhikkhū etadavoca acchariyā ceva āvuso tathāgatā acchariyadhammasamannāgatā ca abbhūtā ceva āvuso tathāgatā abbhūtadhammasamannāgatā cāti . ayañca hidaṃ tesaṃ bhikkhūnaṃ ayaṃ 1- antarākathā vippakatā hoti.


             The Pali Tipitaka in Roman Character Volume 14 page 246. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=357&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=357&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=357&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=357&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=357              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3077              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3077              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :