ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [28]   Evamme   sutam   ekam   samayam  bhagava  savatthiyam  viharati
jetavane   anathapindikassa   arame   .   tatra   kho   bhagava  bhikkhu
amantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosum.
     [29]   Bhagava  etadavoca  santi  bhikkhave  eke  samanabrahmana
aparantakappika    aparantanuditthino    aparantam   arabbha   anekavihitani
adhimuttipadani   abhivadanti   .  sanni  atta  hoti  arogo  parammaranati
ittheke   abhivadanti   .   asanni   atta  hoti  arogo  parammaranati
ittheke   abhivadanti   .   nevasanni   nasanni   atta  hoti  arogo
parammaranati    ittheke   abhivadanti   .   sato   va   pana   sattassa
ucchedam    vinasam    vibhavam    pannapenti   .   ditthadhammanibbanam   va
paneke   abhivadanti   .   iti  santam  va  attanam  pannapenti  arogam
parammarana   .   sato   va   pana   sattassa   ucchedam   vinasam  vibhavam
pannapenti   .   ditthadhammanibbanam   va   paneke   abhivadanti  .  iti
imani   panca   hutva   tini   honti   tini   hutva  panca  honti .
Ayamuddeso pancattayassa.
     [30]   Tatra   bhikkhave  ye  te  samanabrahmana  sannim  attanam
pannapenti     arogam    parammarana    rupim    va    te    bhonto
samanabrahmana    sannim    attanam    pannapenti   arogam   parammarana
Arupim     va    te    bhonto    samanabrahmana    sannim    attanam
pannapenti   arogam   parammarana   rupinca   arupinca  va  te  bhonto
samanabrahmana    sannim    attanam    pannapenti   arogam   parammarana
nevarupim   narupim   va   te   bhonto   samanabrahmana  sannim  attanam
pannapenti    arogam   parammarana   ekattasannim   va   te   bhonto
samanabrahmana    sannim    attanam    pannapenti   arogam   parammarana
nanattasannim    va    te   bhonto   samanabrahmana   sannim   attanam
pannapenti    arogam    parammarana   parittasannim   va   te   bhonto
samanabrahmana    sannim    attanam    pannapenti   arogam   parammarana
appamanasannim    va   te   bhonto   samanabrahmana   sannim   attanam
pannapenti   arogam   parammarana   etam   va   panetesam  upativattatam
vinnanakasinameke abhivadanti appamanam anenjam 1-.
     {30.1}  Tayidam  bhikkhave  tathagato  pajanati  ye kho te bhonto
samanabrahmana    sannim    attanam    pannapenti   arogam   parammarana
rupim   va   te   bhonto   samanabrahmana  sannim  attanam  pannapenti
arogam  parammarana  arupim  va  te  bhonto  samanabrahmana sannim attanam
pannapenti   arogam   parammarana   rupinca   arupinca  va  te  bhonto
samanabrahmana    sannim    attanam    pannapenti   arogam   parammarana
nevarupim   narupim   va   te   bhonto   samanabrahmana  sannim  attanam
pannapenti    arogam   parammarana   ekattasannim   va   te   bhonto
@Footnote: 1 Ma. Yu. anenjam. annattha idisameva.
Samanabrahmana    sannim    attanam    pannapenti   arogam   parammarana
nanattasannim    va    te   bhonto   samanabrahmana   sannim   attanam
pannapenti    arogam    parammarana   parittasannim   va   te   bhonto
samanabrahmana    sannim    attanam    pannapenti   arogam   parammarana
appamanasannim    va   te   bhonto   samanabrahmana   sannim   attanam
pannapenti    arogam    parammarana    ya   va   panetasam   sannanam
parisuddha   parama   agga   anuttariya  akkhayati  yadi  rupasannanam  yadi
arupasannanam    yadi    ekattasannanam    yadi    nanattasannanam    natthi
kinciti    akincannayatanameke   abhivadanti   appamanam   anenjam   tayidam
sankhatam   olarikam   atthi   kho   pana   sankharanam  nirodho  atthetanti
iti viditva tassa nissaranadassavi tathagato tadupativatto.
     [31]   Tatra  bhikkhave  ye  te  samanabrahmana  asannim  attanam
pannapenti   arogam  parammarana  rupim  va  te  bhonto  samanabrahmana
asannim   attanam   pannapenti   arogam   parammarana   arupim   va  te
bhonto    samanabrahmana    asannim    attanam    pannapenti   arogam
parammarana    rupinca    arupinca   va   te   bhonto   samanabrahmana
asannim     attanam     pannapenti    arogam    parammarana    nevarupim
narupim    va    te    bhonto    samanabrahmana    asannim   attanam
pannapenti    arogam    parammarana   .   tatra   bhikkhave   ye   te
samanabrahmana    sannim    attanam    pannapenti   arogam   parammarana
Tesamete   patikkosanti   tam   kissa   hetu   sanna   rogo   sanna
gando sanna sallam etam santam etam panitam yadidam asannanti.
     {31.1}  Tayidam  bhikkhave  tathagato  pajanati  ye kho te bhonto
samanabrahmana    asannim    attanam   pannapenti   arogam   parammarana
rupim   va   te   bhonto  samanabrahmana  asannim  attanam  pannapenti
arogam    parammarana    arupim    va    te   bhonto   samanabrahmana
asannim     attanam     pannapenti     arogam    parammarana    rupinca
arupinca    va    te    bhonto    samanabrahmana   asannim   attanam
pannapenti   arogam   parammarana   nevarupim   narupim  va  te  bhonto
samanabrahmana    asannim    attanam   pannapenti   arogam   parammarana
yo   hi   koci   bhikkhave  samano  va  brahmano  va  evam  vadeyya
ahamannatra    rupa   annatra   vedanaya   annatra   sannaya   annatra
sankharehi   annatra   vinnana   1-  agatim  va  gatim  va  cutim  va
upapattim   va   vuddhim   va  virulhim  va  vepullam  va  pannapessamiti
netam    thanam   vijjati   tayidam   sankhatam   olarikam   atthi   kho   pana
sankharanam   nirodho   atthetanti   iti   viditva  tassa  nissaranadassavi
tathagato tadupativatto.
     [32]   Tatra   bhikkhave   ye   te   samanabrahmana   nevasannim
nasannim   attanam   pannapenti   arogam   parammarana   rupim   va  te
bhonto    samanabrahmana   nevasannim   nasannim   attanam   pannapenti
@Footnote: 1 Ma. Yu. vinnanassa. Po. vinnanena.
Arogam    parammarana    arupim    va    te   bhonto   samanabrahmana
nevasannim    nasannim    attanam    pannapenti    arogam    parammarana
rupinca    arupinca    va    te   bhonto   samanabrahmana   nevasannim
nasannim    attanam   pannapenti   1-   arogam   parammarana   nevarupim
narupim    va    te    bhonto   samanabrahmana   nevasannim   nasannim
attanam pannapenti arogam parammarana.
     {32.1}  Tatra  bhikkhave  ye  te  samanabrahmana  sannim  attanam
pannapenti   arogam   parammarana   tesamete   patikkosanti  yepi  te
bhonto    samanabrahmana    asannim    attanam    pannapenti   arogam
parammarana   tesamete   patikkosanti   tam   kissa  hetu  sanna  rogo
sanna    gando    sanna   sallam   asanna   sammoho   etam   santam
etam panitam yadidam nevasannanasannati.
     {32.2}  Tayidam  bhikkhave  tathagato  abhijanati  2-  ye  kho te
bhonto      samanabrahmana      nevasannim      nasannim      attanam
pannapenti     arogam    parammarana    rupim    va    te    bhonto
samanabrahmana    nevasannim    nasannim   attanam   pannapenti   arogam
parammarana    arupim    va   te   bhonto   samanabrahmana   nevasannim
nasannim     attanam     pannapenti    arogam    parammarana    rupinca
arupinca    va    te   bhonto   samanabrahmana   nevasannim   nasannim
attanam   pannapenti   arogam   parammarana   nevarupim  narupim  va  te
bhonto    samanabrahmana   nevasannim   nasannim   attanam   pannapenti
@Footnote: 1 Po. Ma. pannapenti. sabbattha idisameva .  2 katthaci pajanatiti dissati.
Arogam  parammarana  ye  hi  keci  bhikkhave  samana  va  brahmana  va
ditthasutamutavinnatabbasankharamattena     etassa    ayatanassa    upasampadam
pannapenti   byasanam   hetam   bhikkhave   akkhayati   etassa  ayatanassa
upasampadaya     na     hetam    bhikkhave    ayatanam    sankharasamapatti
pattabbamakkhayati        sankharavasesasamapattipattabbametam       bhikkhave
ayatanamakkhayati    .    tayidam   sankhatam   olarikam   atthi   kho   pana
sankharanam   nirodho   atthetanti   iti   viditva  tassa  nissaranadassavi
tathagato tadupativatto.
     [33]   Tatra   bhikkhave  ye  te  samanabrahmana  sato  sattassa
ucchedam    vinasam    vibhavam   pannapenti   tatra   bhikkhave   ye   te
samanabrahmana    sannim    attanam    pannapenti   arogam   parammarana
tesamete   patikkosanti   yepi   te   bhonto  samanabrahmana  asannim
attanam    pannapenti   arogam   parammarana   tesamete   patikkosanti
yepi    te   bhonto   samanabrahmana   nevasannim   nasannim   attanam
pannapenti    arogam    parammarana    tesamete    patikkosanti    tam
kissa   hetu  sabbepime  bhonto  samanabrahmana  uddham  paramasanti  1-
asattimyeva    abhivadanti    iti    pecca    bhavissama    iti   pecca
bhavissamati   .   seyyathapi   nama   vanijassa   vanijjaya   gacchato
evam   hoti  ito  me  idam  bhavissati  imina  idam  lacchamiti  evameva
khome    bhonto   samanabrahmana   vanijupamam   manne   patibhanti   iti
@Footnote: 1 Ma. uddham saram   asattimyeva .  Yu. uddham sara asattimyeva.
Pecca bhavissama iti pecca bhavissamati.
     {33.1}  Tayidam  bhikkhave  tathagato  abhijanati ye kho te bhonto
samanabrahmana   sato   sattassa   ucchedam   vinasam   vibhavam  pannapenti
te    sakkayabhaya    sakkayaparijeguccha   sakkayanneva   anuparidhavanti
anuparivattanti  .  seyyathapi  nama  sa  1-  gaddalabandho  dalhe thambhe
va  khile  va upanibandho tameva thambham va khilam va anuparidhavati anuparivattati
evamevime   bhonto   samanabrahmana   sakkayabhaya  sakkayaparijeguccha
sakkayanneva   anuparidhavanti   anuparivattanti  .  tayidam  sankhatam  olarikam
atthi   kho   pana   sankharanam  nirodho  atthetanti  iti  viditva  tassa
nissaranadassavi tathagato tadupativatto.
     [34]   Ye   hi   keci   bhikkhave  samana  va  brahmana  va
aparantakappika    aparantanuditthino    aparantam   arabbha   anekavihitani
adhimuttipadani    abhivadanti    sabbe    te    imaneva   pancayatanani
abhivadanti  etesam  va  annataram  .  santi  bhikkhave eke samanabrahmana
pubbantakappika    pubbantanuditthino    pubbantam   arabbha   anekavihitani
adhimuttipadani abhivadanti.
     {34.1}  Sassato  atta  ca  loko  ca idameva saccam moghamannanti
ittheke  abhivadanti  .  assassato  atta  ca  loko  ca  idameva saccam
moghamannanti  ittheke  abhivadanti  .  sassato  ca  assassato  ca  atta
ca   loko   ca   idameva   saccam  moghamannanti  ittheke  abhivadanti .
@Footnote: 1 Ma. gaddulabaddho. Yu. gaddulabaddho.
Nevasassato   nassassato   atta   ca   loko   ca   idameva   saccam
moghamannanti   ittheke   abhivadanti   .  antava  atta  ca  loko  ca
idameva    saccam    moghamannanti   ittheke   abhivadanti   .   anantava
atta    ca    loko   ca   idameva   saccam   moghamannanti   ittheke
abhivadanti   .   antava   ca   anantava   ca   atta   ca  loko  ca
idameva    saccam   moghamannanti   ittheke   abhivadanti   .   nevantava
nanantava    atta   ca   loko   ca   idameva   saccam   moghamannanti
ittheke   abhivadanti   .   ekattasanni  atta  ca  loko  ca  idameva
saccam   moghamannanti   ittheke   abhivadanti   .  nanattasanni  atta  ca
loko   ca   idameva   saccam   moghamannanti   ittheke   abhivadanti  .
Parittasanni    atta   ca   loko   ca   idameva   saccam   moghamannanti
ittheke   abhivadanti   .  appamanasanni  atta  ca  loko  ca  idameva
saccam   moghamannanti   ittheke   abhivadanti   .   ekantasukhi  atta  ca
loko   ca   idameva   saccam   moghamannanti   ittheke   abhivadanti  .
Ekantadukkhi   atta   ca   loko   ca   idameva   saccam   moghamannanti
ittheke   abhivadanti   .   sukhadukkhi   atta   ca   loko  ca  idameva
saccam   moghamannanti   ittheke   abhivadanti   .   adukkhamasukhi  atta  ca
loko ca idameva saccam moghamannanti ittheke abhivadanti.
     [35]   Tatra   bhikkhave   ye   te  samanabrahmana  evamvadino
evamditthino    sassato    atta    ca   loko   ca   idameva   saccam
Moghamannanti    tesam    vata    annatreva   saddhaya   annatra   ruciya
annatra      anussava      annatra     akaraparivitakka     annatra
ditthinijjhanakkhantiya     paccattanneva     nanam     bhavissati    parisuddham
pariyodatanti   netam   thanam   vijjati   .   paccattam  kho  pana  bhikkhave
nane  asati  parisuddhe  pariyodate  yadapi  te  bhonto  samanabrahmana
tattha     nanabhagamattameva     pariyodapenti    tadapi    tesam    bhavatam
samanabrahmananam    upadanamakkhayati    .    tayidam   sankhatam   olarikam
atthi   kho   pana   sankharanam  nirodho  atthetanti  iti  viditva  tassa
nissaranadassavi tathagato tadupativatto.
     [36]   Tatra   bhikkhave   ye   te  samanabrahmana  evamvadino
evamditthino    assassato   atta   ca   loko   ca   idameva   saccam
moghamannanti    .pe.    sassato    ca   assassato   ca   atta   ca
loko  ca  ...  nevasassato  ca  nassassato ca atta ca loko ca ...
Antava  atta  ca  loko  ca  ...  anantava  atta ca loko ca ...
Antava  ca  anantava  ca  atta  ca loko ca ... Nevantava nanantava
atta   ca  loko  ca  ...  ekattasanni  atta  ca  loko  ca  ...
Nanattasanni   atta   ca   loko   ca   ...   parittasanni  atta  ca
loko  ca  ...  appamanasanni  atta  ca  loko  ca  ...  ekantasukhi
atta   ca  loko  ca  ...  ekantadukkhi  atta  ca  loko  ca  ...
Sukhadukkhi  atta  ca  loko  ca  ...  adukkhamasukhi  atta  ca  loko  ca
Idameva    saccam    moghamannanti    tesam    vata   annatreva   saddhaya
annatra    ruciya    annatara    anussava   annatra   akaraparivitakka
annatra     ditthinijjhanakkhantiya     paccattanneva     nanam    bhavissati
parisuddham   pariyodatanti   netam   thanam   vijjati   .  paccattam  kho  pana
bhikkhave   nane   asati   parisuddhe   pariyodate   yadapi  te  bhonto
samanabrahmana     tattha     nanabhagamattameva    pariyodapenti    tadapi
tesam   bhavatam   samanabrahmananam   upadanamakkhayati   .   tayidam   sankhatam
olarikam   atthi   kho   pana   sankharanam   nirodho   atthetanti   iti
viditva tassa nissaranadassavi tathagato tadupativatto.
     [37]   Idha   bhikkhave   ekacco   samano  va  brahmano  va
pubbantanuditthinanca     patinissagga    aparantanuditthinanca    patinissagga
sabbaso    kamasannojananam    anadhitthana   pavivekam   pitim   upasampajja
viharati   etam   santam   etam   panitam   yadidam   pavivekam  pitim  upasampajja
viharamiti   .   tassa   sa  paviveka  piti  nirujjhati  pavivekaya  pitiya
nirodha    uppajjati    domanassam    domanassassa    nirodha   uppajjati
paviveka   piti   .  seyyathapi  bhikkhave  yam  chaya  jahati  tam  atapo
pharati  yam  atapo  jahati  tam  chaya pharati evameva kho bhikkhave pavivekaya
pitiya     nirodha    uppajjati    domanassam    domanassassa    nirodha
uppajjati   paviveka   piti   .   tayidam   bhikkhave   tathagato  pajanati
ayam   kho   bhavam   samano   va   brahmano   va   pubbantanuditthinanca
Patinissagga       aparantanuditthinanca       patinissagga       sabbaso
kamasannojananam   anadhitthana   pavivekam   pitim  upasampajja  viharati  etam
santam   etam  panitam  yadidam  pavivekam  pitim  upasampajja  viharamiti  .  tassa
sa   paviveka   piti   nirujjhati   pavivekaya  pitiya  nirodha  uppajjati
domanassam   domanassassa   nirodha   uppajjati   paviveka  piti  .  tayidam
sankhatam   olarikam   atthi   kho   pana   sankharanam  nirodho  atthetanti
iti viditva tassa nissaranadassavi tathagato tadupativatto.
     [38]  Idha  pana  bhikkhave  ekacco  samano  va  brahmano  va
pubbantanuditthinanca           patinissagga          aparantanuditthinanca
patinissagga    sabbaso    kamasannojananam    anadhitthana    pavivekaya
pitiya   samatikkama  niramisam  sukham  upasampajja  viharati  etam  santam  etam
panitam  yadidam  niramisam  sukham  upasampajja  viharamiti  .  tassa tam niramisam sukham
nirujjhati  niramisassa  sukhassa  nirodha  uppajjati  paviveka  piti pavivekaya
pitiya  nirodha  uppajjati  niramisam  sukham  .  seyyathapi bhikkhave yam chaya
jahati tam atapo pharati yam  atapo jahati tam chaya pharati evameva kho bhikkhave
niramisassa   sukhassa  nirodha  uppajjati  paviveka  piti  pavivekaya pitiya
nirodha   uppajjati  niramisam  sukham  .  tayidam  bhikkhave  tathagato pajanati
ayam  kho   bhavam  samano va brahmano va pubbantanuditthinanca  patinissagga
aparantanuditthinanca      patinissagga      sabbaso     kamasannojananam
Anadhitthana   pavivekaya   pitiya   samatikkama  niramisam  sukham  upasampajja
viharati   etam   santam   etam   panitam   yadidam   niramisam  sukham  upasampajja
viharamiti   .   tassa   tam   niramisam   sukham  nirujjhati  niramisassa  sukhassa
nirodha    uppajjati    paviveka   piti   pavivekaya   pitiya   nirodha
uppajjati   niramisam   sukham   .  tayidam  sankhatam  olarikam  atthi  kho  pana
sankharanam   nirodho   atthetanti   iti   viditva  tassa  nissaranadassavi
tathagato tadupativatto.
     [39]  Idha  pana  bhikkhave  ekacco  samano  va  brahmano  va
pubbantanuditthinanca           patinissagga          aparantanuditthinanca
patinissagga    sabbaso    kamasannojananam    anadhitthana    pavivekaya
pitiya    samatikkama    niramisassa    sukhassa    samatikkama   adukkhamasukham
vedanam   upasampajja   viharati  etam  santam  etam  panitam  yadidam  adukkhamasukham
vedanam   upasampajja   viharamiti   .   tassa   sa  adukkhamasukha  vedana
nirujjhati   adukkhamasukhaya   vedanaya   nirodha   uppajjati   niramisam  sukham
niramisassa    sukhassa   nirodha   uppajjati   adukkhamasukha   vedana  .
Seyyathapi  bhikkhave  yam  chaya  jahati  tam  atapo  pharati yam atapo jahati
tam  chaya  pharati  evameva  kho  bhikkhave  adukkhamasukhaya vedanaya nirodha
uppajjati    niramisam    sukham   niramisassa   sukhassa   nirodha   uppajjati
adukkhamasukha    vedana    .    tayidam   bhikkhave   tathagato   pajanati
ayam   kho   bhavam   samano   va   brahmano   va   pubbantanuditthinanca
Patinissagga       aparantanuditthinanca       patinissagga       sabbaso
kamasannojananam     anadhitthana     pavivekaya    pitiya    samatikkama
niramisassa   sukhassa   samatikkama   adukkhamasukham  vedanam  upasampajja  viharati
etam  santam  etam  panitam  yadidam  adukkhamasukham  vedanam upasampajja viharamiti.
Tassa   sa   adukkhamasukha   vedana   nirujjhati   adukkhamasukhaya  vedanaya
nirodha    uppajjati    niramisam    sukham   niramisassa   sukhassa   nirodha
uppajjati   adukkhamasukha   vedana   .   tayidam   sankhatam  olarikam  atthi
kho    pana   sankharanam   nirodho   atthetanti   iti   viditva   tassa
nissaranadassavi tathagato tadupativatto.
     [40]  Idha  pana  bhikkhave  ekacco  samano  va  brahmano  va
pubbantanuditthinanca     patinissagga    aparantanuditthinanca    patinissagga
sabbaso   kamasannojananam   anadhitthana   pavivekaya  pitiya  samatikkama
niramisassa   sukhassa   samatikkama   adukkhamasukhaya   vedanaya   samatikkama
santohamasmi     nibbutohamasmi    anupadanohamasmiti    samanupassati   .
Tayidam  bhikkhave  tathagato  pajanati  ayam  kho  bhavam  samano va brahmano
va       pubbantanuditthinanca      patinissagga      aparantanuditthinanca
patinissagga   sabbaso   kamasannojananam  anadhitthana  pavivekaya  pitiya
samatikkama   niramisassa   sukhassa   samatikkama   adukkhamasukhaya   vedanaya
samatikkama      santohamasmi      nibbutohamasmi      anupadanohamasmiti
samanupassati      .      addha     ayamayasma     nibbanasappayameva
Patipadam   abhivadati  atha  [1]-  panayam  bhavam  samano  va  brahmano  va
pubbantanuditthim    va   upadiyamano   upadiyati   aparantanuditthim   va
upadiyamano   upadiyati   kamasannojanam   va   upadiyamano  upadiyati
pavivekam  va  pitim  upadiyamano  upadiyati  niramisam va sukham upadiyamano
upadiyati  adukkhamasukham  va  vedanam  upadiyamano  upadiyati  .  yanca kho
ayamayasma      santohamasmi      nibbutohamasmi     anupadanohamasmiti
samanupassati   tadapi  imassa  bhoto  samanabrahmanassa  upadanamakkhayati .
Tayidam  sankhatam  olarikam  atthi  kho  pana sankharanam nirodho atthetanti iti
viditva tassa nissaranadassavi tathagato tadupativatto.
     [41]  Idam  kho  pana  bhikkhave tathagatena anuttaram santam 2- varam padam
abhisambuddham    yadidam    channam    phassayatananam    samudayanca   atthangamanca
assadanca  adinavanca  nissarananca  yathabhutam  viditva anupadavimokkho 3-
tayidam  bhikkhave  tathagatena  anuttaram  santam  varam  padam abhisambuddham yadidam channam
phassayatananam     samudayanca     atthangamanca    assadanca    adinavanca
nissarananca yathabhutam viditva anupadavimokkhoti.
     Idamavoca bhagava attamana te bhikkhu bhagavato bhasitam abhinandunti.
                 Pancattayasuttam nitthitam dutiyam.
                       ---------
@Footnote: 1 Ma. Yu. casaddo atthi .  2 Ma. Yu. santivarapadam .   3 Ma. vimokkhoti. tayidam
@bhikkhave ... vimokkhoti ime patha natthi.
                        Kintisuttam



             The Pali Tipitaka in Roman Character Volume 14 page 27-41. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=28&items=14&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=28&items=14&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=28&items=14&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=28&items=14&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=28              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=245              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=245              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :