ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                       Pañcattayasuttaṃ
     [28]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [29]   Bhagavā  etadavoca  santi  bhikkhave  eke  samaṇabrāhmaṇā
aparantakappikā    aparantānudiṭṭhino    aparantaṃ   ārabbha   anekavihitāni
adhimuttipadāni   abhivadanti   .  saññī  attā  hoti  arogo  parammaraṇāti
ittheke   abhivadanti   .   asaññī   attā  hoti  arogo  parammaraṇāti
ittheke   abhivadanti   .   nevasaññī   nāsaññī   attā  hoti  arogo
parammaraṇāti    ittheke   abhivadanti   .   sato   vā   pana   sattassa
ucchedaṃ    vināsaṃ    vibhavaṃ    paññāpenti   .   diṭṭhadhammanibbānaṃ   vā
paneke   abhivadanti   .   iti  santaṃ  vā  attānaṃ  paññāpenti  arogaṃ
parammaraṇā   .   sato   vā   pana   sattassa   ucchedaṃ   vināsaṃ  vibhavaṃ
paññāpenti   .   diṭṭhadhammanibbānaṃ   vā   paneke   abhivadanti  .  iti
imāni   pañca   hutvā   tīṇi   honti   tīṇi   hutvā  pañca  honti .
Ayamuddeso pañcattayassa.
     [30]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  saññiṃ  attānaṃ
paññāpenti     arogaṃ    parammaraṇā    rūpiṃ    vā    te    bhonto
samaṇabrāhmaṇā    saññiṃ    attānaṃ    paññāpenti   arogaṃ   parammaraṇā
Arūpiṃ     vā    te    bhonto    samaṇabrāhmaṇā    saññiṃ    attānaṃ
paññāpenti   arogaṃ   parammaraṇā   rūpiñca   arūpiñca  vā  te  bhonto
samaṇabrāhmaṇā    saññiṃ    attānaṃ    paññāpenti   arogaṃ   parammaraṇā
nevarūpiṃ   nārūpiṃ   vā   te   bhonto   samaṇabrāhmaṇā  saññiṃ  attānaṃ
paññāpenti    arogaṃ   parammaraṇā   ekattasaññiṃ   vā   te   bhonto
samaṇabrāhmaṇā    saññiṃ    attānaṃ    paññāpenti   arogaṃ   parammaraṇā
nānattasaññiṃ    vā    te   bhonto   samaṇabrāhmaṇā   saññiṃ   attānaṃ
paññāpenti    arogaṃ    parammaraṇā   parittasaññiṃ   vā   te   bhonto
samaṇabrāhmaṇā    saññiṃ    attānaṃ    paññāpenti   arogaṃ   parammaraṇā
appamāṇasaññiṃ    vā   te   bhonto   samaṇabrāhmaṇā   saññiṃ   attānaṃ
paññāpenti   arogaṃ   parammaraṇā   etaṃ   vā   panetesaṃ  upātivattataṃ
viññāṇakasiṇameke abhivadanti appamāṇaṃ aneñjaṃ 1-.
     {30.1}  Tayidaṃ  bhikkhave  tathāgato  pajānāti  ye kho te bhonto
samaṇabrāhmaṇā    saññiṃ    attānaṃ    paññāpenti   arogaṃ   parammaraṇā
rūpiṃ   vā   te   bhonto   samaṇabrāhmaṇā  saññiṃ  attānaṃ  paññāpenti
arogaṃ  parammaraṇā  arūpiṃ  vā  te  bhonto  samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti   arogaṃ   parammaraṇā   rūpiñca   arūpiñca  vā  te  bhonto
samaṇabrāhmaṇā    saññiṃ    attānaṃ    paññāpenti   arogaṃ   parammaraṇā
nevarūpiṃ   nārūpiṃ   vā   te   bhonto   samaṇabrāhmaṇā  saññiṃ  attānaṃ
paññāpenti    arogaṃ   parammaraṇā   ekattasaññiṃ   vā   te   bhonto
@Footnote: 1 Ma. Yu. āneñjaṃ. aññattha īdisameva.
Samaṇabrāhmaṇā    saññiṃ    attānaṃ    paññāpenti   arogaṃ   parammaraṇā
nānattasaññiṃ    vā    te   bhonto   samaṇabrāhmaṇā   saññiṃ   attānaṃ
paññāpenti    arogaṃ    parammaraṇā   parittasaññiṃ   vā   te   bhonto
samaṇabrāhmaṇā    saññiṃ    attānaṃ    paññāpenti   arogaṃ   parammaraṇā
appamāṇasaññiṃ    vā   te   bhonto   samaṇabrāhmaṇā   saññiṃ   attānaṃ
paññāpenti    arogaṃ    parammaraṇā    yā   vā   panetāsaṃ   saññānaṃ
parisuddhā   paramā   aggā   anuttariyā  akkhāyati  yadi  rūpasaññānaṃ  yadi
arūpasaññānaṃ    yadi    ekattasaññānaṃ    yadi    nānattasaññānaṃ    natthi
kiñcīti    ākiñcaññāyatanameke   abhivadanti   appamāṇaṃ   aneñjaṃ   tayidaṃ
saṅkhataṃ   oḷārikaṃ   atthi   kho   pana   saṅkhārānaṃ  nirodho  atthetanti
iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
     [31]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  asaññiṃ  attānaṃ
paññāpenti   arogaṃ  parammaraṇā  rūpiṃ  vā  te  bhonto  samaṇabrāhmaṇā
asaññiṃ   attānaṃ   paññāpenti   arogaṃ   parammaraṇā   arūpiṃ   vā  te
bhonto    samaṇabrāhmaṇā    asaññiṃ    attānaṃ    paññāpenti   arogaṃ
parammaraṇā    rūpiñca    arūpiñca   vā   te   bhonto   samaṇabrāhmaṇā
asaññiṃ     attānaṃ     paññāpenti    arogaṃ    parammaraṇā    nevarūpiṃ
nārūpiṃ    vā    te    bhonto    samaṇabrāhmaṇā    asaññiṃ   attānaṃ
paññāpenti    arogaṃ    parammaraṇā   .   tatra   bhikkhave   ye   te
samaṇabrāhmaṇā    saññiṃ    attānaṃ    paññāpenti   arogaṃ   parammaraṇā
Tesamete   paṭikkosanti   taṃ   kissa   hetu   saññā   rogo   saññā
gaṇḍo saññā sallaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ asaññanti.
     {31.1}  Tayidaṃ  bhikkhave  tathāgato  pajānāti  ye kho te bhonto
samaṇabrāhmaṇā    asaññiṃ    attānaṃ   paññāpenti   arogaṃ   parammaraṇā
rūpiṃ   vā   te   bhonto  samaṇabrāhmaṇā  asaññiṃ  attānaṃ  paññāpenti
arogaṃ    parammaraṇā    arūpiṃ    vā    te   bhonto   samaṇabrāhmaṇā
asaññiṃ     attānaṃ     paññāpenti     arogaṃ    parammaraṇā    rūpiñca
arūpiñca    vā    te    bhonto    samaṇabrāhmaṇā   asaññiṃ   attānaṃ
paññāpenti   arogaṃ   parammaraṇā   nevarūpiṃ   nārūpiṃ  vā  te  bhonto
samaṇabrāhmaṇā    asaññiṃ    attānaṃ   paññāpenti   arogaṃ   parammaraṇā
yo   hi   koci   bhikkhave  samaṇo  vā  brāhmaṇo  vā  evaṃ  vadeyya
ahamaññatra    rūpā   aññatra   vedanāya   aññatra   saññāya   aññatra
saṅkhārehi   aññatra   viññāṇā   1-  āgatiṃ  vā  gatiṃ  vā  cutiṃ  vā
upapattiṃ   vā   vuddhiṃ   vā  virūḷhiṃ  vā  vepullaṃ  vā  paññāpessāmīti
netaṃ    ṭhānaṃ   vijjati   tayidaṃ   saṅkhataṃ   oḷārikaṃ   atthi   kho   pana
saṅkhārānaṃ   nirodho   atthetanti   iti   viditvā  tassa  nissaraṇadassāvī
tathāgato tadupātivatto.
     [32]   Tatra   bhikkhave   ye   te   samaṇabrāhmaṇā   nevasaññiṃ
nāsaññiṃ   attānaṃ   paññāpenti   arogaṃ   parammaraṇā   rūpiṃ   vā  te
bhonto    samaṇabrāhmaṇā   nevasaññiṃ   nāsaññiṃ   attānaṃ   paññāpenti
@Footnote: 1 Ma. Yu. viññāṇassa. Po. viññāṇena.
Arogaṃ    parammaraṇā    arūpiṃ    vā    te   bhonto   samaṇabrāhmaṇā
nevasaññiṃ    nāsaññiṃ    attānaṃ    paññāpenti    arogaṃ    parammaraṇā
rūpiñca    arūpiñca    vā    te   bhonto   samaṇabrāhmaṇā   nevasaññiṃ
nāsaññiṃ    attānaṃ   paññāpenti   1-   arogaṃ   parammaraṇā   nevarūpiṃ
nārūpiṃ    vā    te    bhonto   samaṇabrāhmaṇā   nevasaññiṃ   nāsaññiṃ
attānaṃ paññāpenti arogaṃ parammaraṇā.
     {32.1}  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  saññiṃ  attānaṃ
paññāpenti   arogaṃ   parammaraṇā   tesamete   paṭikkosanti  yepi  te
bhonto    samaṇabrāhmaṇā    asaññiṃ    attānaṃ    paññāpenti   arogaṃ
parammaraṇā   tesamete   paṭikkosanti   taṃ   kissa  hetu  saññā  rogo
saññā    gaṇḍo    saññā   sallaṃ   asaññā   sammoho   etaṃ   santaṃ
etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāti.
     {32.2}  Tayidaṃ  bhikkhave  tathāgato  abhijānāti  2-  ye  kho te
bhonto      samaṇabrāhmaṇā      nevasaññiṃ      nāsaññiṃ      attānaṃ
paññāpenti     arogaṃ    parammaraṇā    rūpiṃ    vā    te    bhonto
samaṇabrāhmaṇā    nevasaññiṃ    nāsaññiṃ   attānaṃ   paññāpenti   arogaṃ
parammaraṇā    arūpiṃ    vā   te   bhonto   samaṇabrāhmaṇā   nevasaññiṃ
nāsaññiṃ     attānaṃ     paññāpenti    arogaṃ    parammaraṇā    rūpiñca
arūpiñca    vā    te   bhonto   samaṇabrāhmaṇā   nevasaññiṃ   nāsaññiṃ
attānaṃ   paññāpenti   arogaṃ   parammaraṇā   nevarūpiṃ  nārūpiṃ  vā  te
bhonto    samaṇabrāhmaṇā   nevasaññiṃ   nāsaññiṃ   attānaṃ   paññāpenti
@Footnote: 1 Po. Ma. paññapenti. sabbattha īdisameva .  2 katthaci pajānātīti dissati.
Arogaṃ  parammaraṇā  ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
diṭṭhasutamutaviññātabbasaṅkhāramattena     etassa    āyatanassa    upasampadaṃ
paññāpenti   byasanaṃ   hetaṃ   bhikkhave   akkhāyati   etassa  āyatanassa
upasampadāya     na     hetaṃ    bhikkhave    āyatanaṃ    saṅkhārasamāpatti
pattabbamakkhāyati        saṅkhārāvasesasamāpattipattabbametaṃ       bhikkhave
āyatanamakkhāyati    .    tayidaṃ   saṅkhataṃ   oḷārikaṃ   atthi   kho   pana
saṅkhārānaṃ   nirodho   atthetanti   iti   viditvā  tassa  nissaraṇadassāvī
tathāgato tadupātivatto.
     [33]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  sato  sattassa
ucchedaṃ    vināsaṃ    vibhavaṃ   paññāpenti   tatra   bhikkhave   ye   te
samaṇabrāhmaṇā    saññiṃ    attānaṃ    paññāpenti   arogaṃ   parammaraṇā
tesamete   paṭikkosanti   yepi   te   bhonto  samaṇabrāhmaṇā  asaññiṃ
attānaṃ    paññāpenti   arogaṃ   parammaraṇā   tesamete   paṭikkosanti
yepi    te   bhonto   samaṇabrāhmaṇā   nevasaññiṃ   nāsaññiṃ   attānaṃ
paññāpenti    arogaṃ    parammaraṇā    tesamete    paṭikkosanti    taṃ
kissa   hetu  sabbepime  bhonto  samaṇabrāhmaṇā  uddhaṃ  parāmasanti  1-
āsattiṃyeva    abhivadanti    iti    pecca    bhavissāma    iti   pecca
bhavissāmāti   .   seyyathāpi   nāma   vānijassa   vānijjāya   gacchato
evaṃ   hoti  ito  me  idaṃ  bhavissati  iminā  idaṃ  lacchāmīti  evameva
khome    bhonto   samaṇabrāhmaṇā   vānijūpamaṃ   maññe   paṭibhanti   iti
@Footnote: 1 Ma. uddhaṃ saraṃ   āsattiṃyeva .  Yu. uddhaṃ sarā āsattiṃyeva.
Pecca bhavissāma iti pecca bhavissāmāti.
     {33.1}  Tayidaṃ  bhikkhave  tathāgato  abhijānāti ye kho te bhonto
samaṇabrāhmaṇā   sato   sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ  paññāpenti
te    sakkāyabhayā    sakkāyaparijegucchā   sakkāyaññeva   anuparidhāvanti
anuparivattanti  .  seyyathāpi  nāma  sā  1-  gaddalabandho  daḷhe thambhe
vā  khīle  vā upanibandho tameva thambhaṃ vā khīlaṃ vā anuparidhāvati anuparivattati
evamevime   bhonto   samaṇabrāhmaṇā   sakkāyabhayā  sakkāyaparijegucchā
sakkāyaññeva   anuparidhāvanti   anuparivattanti  .  tayidaṃ  saṅkhataṃ  oḷārikaṃ
atthi   kho   pana   saṅkhārānaṃ  nirodho  atthetanti  iti  viditvā  tassa
nissaraṇadassāvī tathāgato tadupātivatto.
     [34]   Ye   hi   keci   bhikkhave  samaṇā  vā  brāhmaṇā  vā
aparantakappikā    aparantānudiṭṭhino    aparantaṃ   ārabbha   anekavihitāni
adhimuttipadāni    abhivadanti    sabbe    te    imāneva   pañcāyatanāni
abhivadanti  etesaṃ  vā  aññataraṃ  .  santi  bhikkhave eke samaṇabrāhmaṇā
pubbantakappikā    pubbantānudiṭṭhino    pubbantaṃ   ārabbha   anekavihitāni
adhimuttipadāni abhivadanti.
     {34.1}  Sassato  attā  ca  loko  ca idameva saccaṃ moghamaññanti
ittheke  abhivadanti  .  assassato  attā  ca  loko  ca  idameva saccaṃ
moghamaññanti  ittheke  abhivadanti  .  sassato  ca  assassato  ca  attā
ca   loko   ca   idameva   saccaṃ  moghamaññanti  ittheke  abhivadanti .
@Footnote: 1 Ma. gaddulabaddho. Yu. gaddūlabaddho.
Nevasassato   nāssassato   attā   ca   loko   ca   idameva   saccaṃ
moghamaññanti   ittheke   abhivadanti   .  antavā  attā  ca  loko  ca
idameva    saccaṃ    moghamaññanti   ittheke   abhivadanti   .   anantavā
attā    ca    loko   ca   idameva   saccaṃ   moghamaññanti   ittheke
abhivadanti   .   antavā   ca   anantavā   ca   attā   ca  loko  ca
idameva    saccaṃ   moghamaññanti   ittheke   abhivadanti   .   nevantavā
nānantavā    attā   ca   loko   ca   idameva   saccaṃ   moghamaññanti
ittheke   abhivadanti   .   ekattasaññī  attā  ca  loko  ca  idameva
saccaṃ   moghamaññanti   ittheke   abhivadanti   .  nānattasaññī  attā  ca
loko   ca   idameva   saccaṃ   moghamaññanti   ittheke   abhivadanti  .
Parittasaññī    attā   ca   loko   ca   idameva   saccaṃ   moghamaññanti
ittheke   abhivadanti   .  appamāṇasaññī  attā  ca  loko  ca  idameva
saccaṃ   moghamaññanti   ittheke   abhivadanti   .   ekantasukhī  attā  ca
loko   ca   idameva   saccaṃ   moghamaññanti   ittheke   abhivadanti  .
Ekantadukkhī   attā   ca   loko   ca   idameva   saccaṃ   moghamaññanti
ittheke   abhivadanti   .   sukhadukkhī   attā   ca   loko  ca  idameva
saccaṃ   moghamaññanti   ittheke   abhivadanti   .   adukkhamasukhī  attā  ca
loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti.
     [35]   Tatra   bhikkhave   ye   te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino    sassato    attā    ca   loko   ca   idameva   saccaṃ
Moghamaññanti    tesaṃ    vata    aññatreva   saddhāya   aññatra   ruciyā
aññatra      anussavā      aññatra     ākāraparivitakkā     aññatra
diṭṭhinijjhānakkhantiyā     paccattaññeva     ñāṇaṃ     bhavissati    parisuddhaṃ
pariyodātanti   netaṃ   ṭhānaṃ   vijjati   .   paccattaṃ  kho  pana  bhikkhave
ñāṇe  asati  parisuddhe  pariyodāte  yadapi  te  bhonto  samaṇabrāhmaṇā
tattha     ñāṇabhāgamattameva     pariyodapenti    tadapi    tesaṃ    bhavataṃ
samaṇabrāhmaṇānaṃ    upādānamakkhāyati    .    tayidaṃ   saṅkhataṃ   oḷārikaṃ
atthi   kho   pana   saṅkhārānaṃ  nirodho  atthetanti  iti  viditvā  tassa
nissaraṇadassāvī tathāgato tadupātivatto.
     [36]   Tatra   bhikkhave   ye   te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino    assassato   attā   ca   loko   ca   idameva   saccaṃ
moghamaññanti    .pe.    sassato    ca   assassato   ca   attā   ca
loko  ca  ...  nevasassato  ca  nāssassato ca attā ca loko ca ...
Antavā  attā  ca  loko  ca  ...  anantavā  attā ca loko ca ...
Antavā  ca  anantavā  ca  attā  ca loko ca ... Nevantavā nānantavā
attā   ca  loko  ca  ...  ekattasaññī  attā  ca  loko  ca  ...
Nānattasaññī   attā   ca   loko   ca   ...   parittasaññī  attā  ca
loko  ca  ...  appamāṇasaññī  attā  ca  loko  ca  ...  ekantasukhī
attā   ca  loko  ca  ...  ekantadukkhī  attā  ca  loko  ca  ...
Sukhadukkhī  attā  ca  loko  ca  ...  adukkhamasukhī  attā  ca  loko  ca
Idameva    saccaṃ    moghamaññanti    tesaṃ    vata   aññatreva   saddhāya
aññatra    ruciyā    aññatara    anussavā   aññatra   ākāraparivitakkā
aññatra     diṭṭhinijjhānakkhantiyā     paccattaññeva     ñāṇaṃ    bhavissati
parisuddhaṃ   pariyodātanti   netaṃ   ṭhānaṃ   vijjati   .  paccattaṃ  kho  pana
bhikkhave   ñāṇe   asati   parisuddhe   pariyodāte   yadapi  te  bhonto
samaṇabrāhmaṇā     tattha     ñāṇabhāgamattameva    pariyodapenti    tadapi
tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   upādānamakkhāyati   .   tayidaṃ   saṅkhataṃ
oḷārikaṃ   atthi   kho   pana   saṅkhārānaṃ   nirodho   atthetanti   iti
viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
     [37]   Idha   bhikkhave   ekacco   samaṇo  vā  brāhmaṇo  vā
pubbantānudiṭṭhīnañca     paṭinissaggā    aparantānudiṭṭhīnañca    paṭinissaggā
sabbaso    kāmasaññojanānaṃ    anadhiṭṭhānā   pavivekaṃ   pītiṃ   upasampajja
viharati   etaṃ   santaṃ   etaṃ   paṇītaṃ   yadidaṃ   pavivekaṃ  pītiṃ  upasampajja
viharāmīti   .   tassa   sā  pavivekā  pīti  nirujjhati  pavivekāya  pītiyā
nirodhā    uppajjati    domanassaṃ    domanassassa    nirodhā   uppajjati
pavivekā   pīti   .  seyyathāpi  bhikkhave  yaṃ  chāyā  jahati  taṃ  ātapo
pharati  yaṃ  ātapo  jahati  taṃ  chāyā pharati evameva kho bhikkhave pavivekāya
pītiyā     nirodhā    uppajjati    domanassaṃ    domanassassa    nirodhā
uppajjati   pavivekā   pīti   .   tayidaṃ   bhikkhave   tathāgato  pajānāti
ayaṃ   kho   bhavaṃ   samaṇo   vā   brāhmaṇo   vā   pubbantānudiṭṭhīnañca
Paṭinissaggā       aparantānudiṭṭhīnañca       paṭinissaggā       sabbaso
kāmasaññojanānaṃ   anadhiṭṭhānā   pavivekaṃ   pītiṃ  upasampajja  viharati  etaṃ
santaṃ   etaṃ  paṇītaṃ  yadidaṃ  pavivekaṃ  pītiṃ  upasampajja  viharāmīti  .  tassa
sā   pavivekā   pīti   nirujjhati   pavivekāya  pītiyā  nirodhā  uppajjati
domanassaṃ   domanassassa   nirodhā   uppajjati   pavivekā  pīti  .  tayidaṃ
saṅkhataṃ   oḷārikaṃ   atthi   kho   pana   saṅkhārānaṃ  nirodho  atthetanti
iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
     [38]  Idha  pana  bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
pubbantānudiṭṭhīnañca           paṭinissaggā          aparantānudiṭṭhīnañca
paṭinissaggā    sabbaso    kāmasaññojanānaṃ    anadhiṭṭhānā    pavivekāya
pītiyā   samatikkamā  nirāmisaṃ  sukhaṃ  upasampajja  viharati  etaṃ  santaṃ  etaṃ
paṇītaṃ  yadidaṃ  nirāmisaṃ  sukhaṃ  upasampajja  viharāmīti  .  tassa taṃ nirāmisaṃ sukhaṃ
nirujjhati  nirāmisassa  sukhassa  nirodhā  uppajjati  pavivekā  pīti pavivekāya
pītiyā  nirodhā  uppajjati  nirāmisaṃ  sukhaṃ  .  seyyathāpi bhikkhave yaṃ chāyā
jahati taṃ ātapo pharati yaṃ  ātapo jahati taṃ chāyā pharati evameva kho bhikkhave
nirāmisassa   sukhassa  nirodhā  uppajjati  pavivekā  pīti  pavivekāya pītiyā
nirodhā   uppajjati  nirāmisaṃ  sukhaṃ  .  tayidaṃ  bhikkhave  tathāgato pajānāti
ayaṃ  kho   bhavaṃ  samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca  paṭinissaggā
aparantānudiṭṭhīnañca      paṭinissaggā      sabbaso     kāmasaññojanānaṃ
Anadhiṭṭhānā   pavivekāya   pītiyā   samatikkamā  nirāmisaṃ  sukhaṃ  upasampajja
viharati   etaṃ   santaṃ   etaṃ   paṇītaṃ   yadidaṃ   nirāmisaṃ  sukhaṃ  upasampajja
viharāmīti   .   tassa   taṃ   nirāmisaṃ   sukhaṃ  nirujjhati  nirāmisassa  sukhassa
nirodhā    uppajjati    pavivekā   pīti   pavivekāya   pītiyā   nirodhā
uppajjati   nirāmisaṃ   sukhaṃ   .  tayidaṃ  saṅkhataṃ  oḷārikaṃ  atthi  kho  pana
saṅkhārānaṃ   nirodho   atthetanti   iti   viditvā  tassa  nissaraṇadassāvī
tathāgato tadupātivatto.
     [39]  Idha  pana  bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
pubbantānudiṭṭhīnañca           paṭinissaggā          aparantānudiṭṭhīnañca
paṭinissaggā    sabbaso    kāmasaññojanānaṃ    anadhiṭṭhānā    pavivekāya
pītiyā    samatikkamā    nirāmisassa    sukhassa    samatikkamā   adukkhamasukhaṃ
vedanaṃ   upasampajja   viharati  etaṃ  santaṃ  etaṃ  paṇītaṃ  yadidaṃ  adukkhamasukhaṃ
vedanaṃ   upasampajja   viharāmīti   .   tassa   sā  adukkhamasukhā  vedanā
nirujjhati   adukkhamasukhāya   vedanāya   nirodhā   uppajjati   nirāmisaṃ  sukhaṃ
nirāmisassa    sukhassa   nirodhā   uppajjati   adukkhamasukhā   vedanā  .
Seyyathāpi  bhikkhave  yaṃ  chāyā  jahati  taṃ  ātapo  pharati yaṃ ātapo jahati
taṃ  chāyā  pharati  evameva  kho  bhikkhave  adukkhamasukhāya vedanāya nirodhā
uppajjati    nirāmisaṃ    sukhaṃ   nirāmisassa   sukhassa   nirodhā   uppajjati
adukkhamasukhā    vedanā    .    tayidaṃ   bhikkhave   tathāgato   pajānāti
ayaṃ   kho   bhavaṃ   samaṇo   vā   brāhmaṇo   vā   pubbantānudiṭṭhīnañca
Paṭinissaggā       aparantānudiṭṭhīnañca       paṭinissaggā       sabbaso
kāmasaññojanānaṃ     anadhiṭṭhānā     pavivekāya    pītiyā    samatikkamā
nirāmisassa   sukhassa   samatikkamā   adukkhamasukhaṃ  vedanaṃ  upasampajja  viharati
etaṃ  santaṃ  etaṃ  paṇītaṃ  yadidaṃ  adukkhamasukhaṃ  vedanaṃ upasampajja viharāmīti.
Tassa   sā   adukkhamasukhā   vedanā   nirujjhati   adukkhamasukhāya  vedanāya
nirodhā    uppajjati    nirāmisaṃ    sukhaṃ   nirāmisassa   sukhassa   nirodhā
uppajjati   adukkhamasukhā   vedanā   .   tayidaṃ   saṅkhataṃ  oḷārikaṃ  atthi
kho    pana   saṅkhārānaṃ   nirodho   atthetanti   iti   viditvā   tassa
nissaraṇadassāvī tathāgato tadupātivatto.
     [40]  Idha  pana  bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
pubbantānudiṭṭhīnañca     paṭinissaggā    aparantānudiṭṭhīnañca    paṭinissaggā
sabbaso   kāmasaññojanānaṃ   anadhiṭṭhānā   pavivekāya  pītiyā  samatikkamā
nirāmisassa   sukhassa   samatikkamā   adukkhamasukhāya   vedanāya   samatikkamā
santohamasmi     nibbutohamasmi    anupādānohamasmīti    samanupassati   .
Tayidaṃ  bhikkhave  tathāgato  pajānāti  ayaṃ  kho  bhavaṃ  samaṇo vā brāhmaṇo
vā       pubbantānudiṭṭhīnañca      paṭinissaggā      aparantānudiṭṭhīnañca
paṭinissaggā   sabbaso   kāmasaññojanānaṃ  anadhiṭṭhānā  pavivekāya  pītiyā
samatikkamā   nirāmisassa   sukhassa   samatikkamā   adukkhamasukhāya   vedanāya
samatikkamā      santohamasmi      nibbutohamasmi      anupādānohamasmīti
samanupassati      .      addhā     ayamāyasmā     nibbānasappāyameva
Paṭipadaṃ   abhivadati  atha  [1]-  panāyaṃ  bhavaṃ  samaṇo  vā  brāhmaṇo  vā
pubbantānudiṭṭhiṃ    vā   upādiyamāno   upādiyati   aparantānudiṭṭhiṃ   vā
upādiyamāno   upādiyati   kāmasaññojanaṃ   vā   upādiyamāno  upādiyati
pavivekaṃ  vā  pītiṃ  upādiyamāno  upādiyati  nirāmisaṃ vā sukhaṃ upādiyamāno
upādiyati  adukkhamasukhaṃ  vā  vedanaṃ  upādiyamāno  upādiyati  .  yañca kho
ayamāyasmā      santohamasmi      nibbutohamasmi     anupādānohamasmīti
samanupassati   tadapi  imassa  bhoto  samaṇabrāhmaṇassa  upādānamakkhāyati .
Tayidaṃ  saṅkhataṃ  oḷārikaṃ  atthi  kho  pana saṅkhārānaṃ nirodho atthetanti iti
viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
     [41]  Idaṃ  kho  pana  bhikkhave tathāgatena anuttaraṃ santaṃ 2- varaṃ padaṃ
abhisambuddhaṃ    yadidaṃ    channaṃ    phassāyatanānaṃ    samudayañca   atthaṅgamañca
assādañca  ādīnavañca  nissaraṇañca  yathābhūtaṃ  viditvā anupādāvimokkho 3-
tayidaṃ  bhikkhave  tathāgatena  anuttaraṃ  santaṃ  varaṃ  padaṃ abhisambuddhaṃ yadidaṃ channaṃ
phassāyatanānaṃ     samudayañca     atthaṅgamañca    assādañca    ādīnavañca
nissaraṇañca yathābhūtaṃ viditvā anupādāvimokkhoti.
     Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Pañcattayasuttaṃ niṭṭhitaṃ dutiyaṃ.
                       ---------
@Footnote: 1 Ma. Yu. casaddo atthi .  2 Ma. Yu. santivarapadaṃ .   3 Ma. vimokkhoti. tayidaṃ
@bhikkhave ... vimokkhoti ime pāṭhā natthi.



             The Pali Tipitaka in Roman Character Volume 14 page 27-40. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=28&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=28&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=28&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=28&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=28              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=245              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=245              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :