ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [26]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    pajānāti    ime    āsavāti    yathābhūtaṃ   pajānāti   ayaṃ
āsavasamudayoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ
pajānāti   ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti .
Tassa   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccati
bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati  vimuttasmiṃ
vimuttamiti    ñāṇaṃ    hoti    khīṇā    jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   .   evaṃ   kho   bhikkhave
saphalo upakkamo hoti saphalaṃ padhānaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 24. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=26&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=26&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=26&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=26&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=26              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :