ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [92]  Ekamantaṃ  nisinnaṃ  kho  abhayaṃ  rājakumāraṃ nigantho nāṭaputto
etadavoca   ehi  tvaṃ  rājakumāra  samaṇassa  gotamassa  vādaṃ  āropehi
evaṃ    te    kalyāṇo   kittisaddo   abbhuggacchissati   1-   abhayena
rājakumārena     samaṇassa     gotamassa    evaṃ    mahiddhikassa    evaṃ
mahānubhāvassa vādo āropitoti.
     {92.1}   Yathākathaṃ   panāhaṃ   bhante   samaṇassa   gotamassa  evaṃ
mahiddhikassa   evaṃ   mahānubhāvassa   vādaṃ   āropessāmīti   .   ehi
tvaṃ   rājakumāra   yena   samaṇo   gotamo   tenupasaṅkama  upasaṅkamitvā
samaṇaṃ  gotamaṃ  evaṃ  vadehi  bhāseyya  nu  kho  bhante  tathāgato taṃ vācaṃ
yā   sā   vācā   paresaṃ   appiyā  amanāpāti  sace  pana  2-  te
samaṇo   gotamo   evaṃ  puṭṭho  evaṃ  byākaroti  bhāseyya  rājakumāra
tathāgato  taṃ  vācaṃ  yā  sā  vācā  paresaṃ  appiyā  amanāpāti tamenaṃ
tvaṃ  evaṃ  vadeyyāsi  atha  kiñcarahi  te  bhante  puthujjanena  nānākaraṇaṃ
puthujjanopi  hi  taṃ  vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti
@Footnote: 1 Yu. abbhuggañchiti. Ma. ubbhuggacchati .  2 Yu. panasaddo natthi.
Sace   pana   te   samaṇo   gotamo   evaṃ   puṭṭho  evaṃ  byākaroti
na   rājakumāra  tathāgato  taṃ  vācaṃ  bhāseyya  yā  sā  vācā  paresaṃ
appiyā   amanāpāti   tamenaṃ   tvaṃ   evaṃ   vadeyyāsi   atha  kiñcarahi
te   bhante   devadatto   byākato   āpāyiko  devadatto  nerayiko
devadatto    kappaṭṭho    devadatto   atekiccho   devadattoti   tāya
ca pana te vācāya devadatto kupito ahosi anattamanoti.
     {92.2}  Imaṃ  kho  te rājakumāra samaṇo gotamo ubhatokoṭikaṃ pañhaṃ
puṭṭho   samāno   neva   sakkhiti  1-  uggilituṃ  neva  sakkhiti  oggilituṃ
seyyathāpi   nāma  purisassa  ayasiṅghāṭakaṃ  2-  kaṇṭhe  vilaggaṃ  so  neva
sakkuṇeyya   uggilituṃ   neva   3-  sakkuṇeyya  oggilituṃ  evameva  kho
te   rājakumāra   samaṇo   gotamo   imaṃ   ubhatokoṭikaṃ   pañhaṃ  puṭṭho
samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti.
     {92.3}  Evaṃ bhanteti kho abhayo rājakumāro niganthassa nāṭaputtassa
paṭissutvā   uṭṭhāyāsanā   niganthaṃ   nāṭaputtaṃ   abhivādetvā   padakkhiṇaṃ
katvā   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnassa  kho  abhayassa  rājakumārassa
suriyaṃ   oloketvā   etadahosi   akālo   kho  ajja  bhagavato  vādaṃ
āropetuṃ  svedānāhaṃ  sake  nivesane  bhagavato vādaṃ āropessāmīti.
Bhagavantaṃ    etadavoca   adhivāsetu   me   bhante   bhagavā   svātanāya
attacatuttho    bhattanti    .    adhivāsesi   bhagavā   tuṇhībhāvena  .
@Footnote: 1 Ma. sakkhati. Yu. sakkhīti. ito paraṃ īdisapāṭhā evameva pākaṭā.
@2 Yu. ayo.... 3 Ma. na..
Atha  kho  abhayo  rājakumāro  bhagavato  adhivāsanaṃ  viditvā  uṭṭhāyāsanā
bhagavantaṃ  abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  1-  .  atha kho bhagavā
tassā   rattiyā   accayena   pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    abhayassa   rājakumārassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   .  atha  kho  abhayo  rājakumāro  bhagavantaṃ
paṇītena   khādanīyena   bhojanīyena   sahatthā  santappesi  sampavāresi .
Atha    kho   abhayo   rājakumāro   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.



             The Pali Tipitaka in Roman Character Volume 13 page 87-89. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=92&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=92&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=92&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=92&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :