ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                     Abhayarajakumarasuttam
     [91]  Evamme  sutam  ekam  samayam bhagava rajagahe viharati veluvane
kalandakanivape  .  atha  kho  abhayo  rajakumaro yena nigantho nataputto
tenupasankami   upasankamitva   nigantham   nataputtam  abhivadetva  ekamantam
nisidi.
     [92]  Ekamantam  nisinnam  kho  abhayam  rajakumaram nigantho nataputto
etadavoca   ehi  tvam  rajakumara  samanassa  gotamassa  vadam  aropehi
evam    te    kalyano   kittisaddo   abbhuggacchissati   1-   abhayena
rajakumarena     samanassa     gotamassa    evam    mahiddhikassa    evam
mahanubhavassa vado aropitoti.
     {92.1}   Yathakatham   panaham   bhante   samanassa   gotamassa  evam
mahiddhikassa   evam   mahanubhavassa   vadam   aropessamiti   .   ehi
tvam   rajakumara   yena   samano   gotamo   tenupasankama  upasankamitva
samanam  gotamam  evam  vadehi  bhaseyya  nu  kho  bhante  tathagato tam vacam
ya   sa   vaca   paresam   appiya  amanapati  sace  pana  2-  te
samano   gotamo   evam  puttho  evam  byakaroti  bhaseyya  rajakumara
tathagato  tam  vacam  ya  sa  vaca  paresam  appiya  amanapati tamenam
tvam  evam  vadeyyasi  atha  kincarahi  te  bhante  puthujjanena  nanakaranam
puthujjanopi  hi  tam  vacam bhaseyya ya sa vaca paresam appiya amanapati
@Footnote: 1 Yu. abbhugganchiti. Ma. ubbhuggacchati .  2 Yu. panasaddo natthi.
Sace   pana   te   samano   gotamo   evam   puttho  evam  byakaroti
na   rajakumara  tathagato  tam  vacam  bhaseyya  ya  sa  vaca  paresam
appiya   amanapati   tamenam   tvam   evam   vadeyyasi   atha  kincarahi
te   bhante   devadatto   byakato   apayiko  devadatto  nerayiko
devadatto    kappattho    devadatto   atekiccho   devadattoti   taya
ca pana te vacaya devadatto kupito ahosi anattamanoti.
     {92.2}  Imam  kho  te rajakumara samano gotamo ubhatokotikam panham
puttho   samano   neva   sakkhiti  1-  uggilitum  neva  sakkhiti  oggilitum
seyyathapi   nama  purisassa  ayasinghatakam  2-  kanthe  vilaggam  so  neva
sakkuneyya   uggilitum   neva   3-  sakkuneyya  oggilitum  evameva  kho
te   rajakumara   samano   gotamo   imam   ubhatokotikam   panham  puttho
samano neva sakkhiti uggilitum neva sakkhiti oggilitunti.
     {92.3}  Evam bhanteti kho abhayo rajakumaro niganthassa nataputtassa
patissutva   utthayasana   nigantham   nataputtam   abhivadetva   padakkhinam
katva   yena  bhagava  tenupasankami  upasankamitva  bhagavantam  abhivadetva
ekamantam   nisidi   .   ekamantam  nisinnassa  kho  abhayassa  rajakumarassa
suriyam   oloketva   etadahosi   akalo   kho  ajja  bhagavato  vadam
aropetum  svedanaham  sake  nivesane  bhagavato vadam aropessamiti.
Bhagavantam    etadavoca   adhivasetu   me   bhante   bhagava   svatanaya
attacatuttho    bhattanti    .    adhivasesi   bhagava   tunhibhavena  .
@Footnote: 1 Ma. sakkhati. Yu. sakkhiti. ito param idisapatha evameva pakata.
@2 Yu. ayo.... 3 Ma. na..
Atha  kho  abhayo  rajakumaro  bhagavato  adhivasanam  viditva  utthayasana
bhagavantam  abhivadetva  padakkhinam  katva  pakkami  1-  .  atha kho bhagava
tassa   rattiya   accayena   pubbanhasamayam  nivasetva  pattacivaramadaya
yena    abhayassa   rajakumarassa   nivesanam   tenupasankami   upasankamitva
pannatte   asane   nisidi   .  atha  kho  abhayo  rajakumaro  bhagavantam
panitena   khadaniyena   bhojaniyena   sahattha  santappesi  sampavaresi .
Atha    kho   abhayo   rajakumaro   bhagavantam   bhuttavim   onitapattapanim
annataram nicam asanam gahetva ekamantam nisidi.
     [93]   Ekamantam   nisinno   kho   abhayo  rajakumaro  bhagavantam
etadavoca   bhaseyya   nu   kho  bhante  tathagato  tam  vacam  ya  sa
vaca   paresam   appiya   amanapati  .  na  khvettha  2-  rajakumara
ekamsenati   .   ettha   bhante   anassum  niganthati  .  kim  pana  tvam
rajakumara  evam  vadesiti  3-  .  ettha  bhante anassum niganthati idhaham
bhante    yena    nigantho    nataputto    tenupasankamim   upasankamitva
nigantham   nataputtam   abhivadetva   ekamantam   nisidim   ekamantam  nisinnam
kho   mam  bhante  nigantho  nataputto  etadavoca  ehi  tvam  rajakumara
samanassa   gotamassa   vadam  aropehi  evam  te  kalyano  kittisaddo
abbhuggacchissati    4-    abhayena    rajakumarena   samanassa   gotamassa
evam mahiddhikassa evam mahanubhavassa vado aropitoti
     {93.1}  evam vutte aham bhante nigantham nataputtam etadavocam yathakatham
@Footnote: 1 Ma. pakkami .  2 Yu. na khottha .  3 Ma. Yu. itisaddo natthi.
@4 Ma. abbhuggacchati. Yu. abbhugganchiti.
Panaham    bhante    samanassa    gotamassa    evam    mahiddhikassa   evam
mahanubhavassa   vadam   aropessamiti   ehi   tvam   rajakumara  yena
samano    gotamo   tenupasankama   upasankamitva   samanam   gotamam   evam
vadehi   bhaseyya   nu   kho   bhante   tathagato   tam  vacam  ya  sa
vaca   paresam   appiya   amanapati   sace   te   samano   gotamo
evam   puttho   samano   1-   evam  byakaroti  bhaseyya  rajakumara
tathagato   tam   vacam   ya   sa   vaca  paresam  appiya  amanapati
tamenam   tvam   evam   vadeyyasi  atha  kincarahi  te  bhante  puthujjanena
nanakaranam  puthujjanopi  hi  tam  vacam  bhaseyya  ya  sa  vaca  paresam
appiya amanapati sace pana te samano gotamo evam puttho
     {93.2}  evam  byakaroti na rajakumara tathagato tam vacam bhaseyya
ya  sa  vaca  paresam  appiya  amanapati  tamenam tvam evam vadeyyasi
atha    kincarahi    te    bhante    devadatto   byakato   apayiko
devadatto   nerayiko   devadatto   kappattho   devadatto   atekiccho
devadattoti   taya   ca   pana  te  vacaya  devadatto  kupito  ahosi
anattamanoti   imam   kho   te  rajakumara  samano  gotamo  ubhatokotikam
panham   puttho   samano  neva  sakkhiti  uggilitum  neva  sakkhiti  oggilitum
seyyathapi   nama   purisassa   ayasinghatakam   kanthe   vilaggam  so  neva
sakkuneyya    uggilitum   neva   sakkuneyya   oggilitum   evameva   kho
te   rajakumara   samano   gotamo   imam   ubhatokotikam   panham  puttho
@Footnote: 1 Ma. Yu. samanoti natthi.
Samano neva sakkhiti uggilitum neva sakkhiti oggilitunti.
     [94]  Tena  kho  pana  samayena  daharo 1- mando uttanaseyyako
abhayassa  rajakumarassa  anke  2-  nisinno  hoti  .  atha  kho  bhagava
abhayam   rajakumaram   etadavoca   tam   kim   mannasi   rajakumara   sacayam
kumaro    tuyham    va   pamadamanvaya   dhatiya   va   pamadamanvaya
kattham  va  kathalam  va  mukhe  ahareyya  kinti  tam  3-  kareyyasiti .
Ahareyyassaham  bhante  4-  sacaham  bhante  na  sakkuneyyam  adikeneva
aharitum   5-   vamena  hatthena  sisam  pariggahetva  dakkhinena  hatthena
vankangulim  katva  salohitampi  ahareyyam  tam  kissa  hetu  atthi  hi  6-
me bhante kumare anukampati.
     {94.1}  Evameva  kho  rajakumara  yam tathagato vacam 7- janati
abhutam    ataccham   anatthasanhitam   sa   ca   paresam   appiya   amanapa
na  tam  tathagato  vacam  bhasati  yampi  tathagato  vacam  janati bhutam taccham
anatthasanhitam   sa   ca   paresam   appiya   amanapa   tampi  tathagato
vacam   na   bhasati   yanca   kho   tathagato  vacam  janati  bhutam  taccham
atthasanhitam  sa  ca  paresam  appiya  amanapa  tatra  kalannu  tathagato
hoti   tassa   vacaya   veyyakaranaya   yam  tathagato  vacam  janati
abhutam  ataccham  anatthasanhitam  sa  ca  paresam  piya manapa tam 8- tathagato
vacam  na  bhasati  yampi  tathagato  vacam  janati  bhutam  taccham anatthasanhitam
@Footnote: 1 Ma. Yu. etthantare kumaroti atthi .  2 Ma. ange .  3 Ma. Yu. nam.
@4 Ma. sace bhante na sakkuneyya .  5 Si. Yu. ahattum .  6 Yu. hisaddo natthi.
@7 Ma. tam vacam .  8 Ma. Yu. na tam.
Sa   ca   paresam   piya   manapa   tampi  tathagato  vacam  na  bhasati
yanca   kho   tathagato   vacam   janati   bhutam   taccham  atthasanhitam  sa
ca   paresam   piya   manapa   tatra   kalannu  tathagato  hoti  tassa
vacaya   byakaranaya   1-  tam  kissa  hetu  atthi  hi  2-  rajakumara
tathagatassa sattesu anukampati.
     [95]    Ye   me   bhante   khattiyapanditapi   brahmanapanditapi
gahapatipanditapi     samanapanditapi     panham     abhisankharitva    tathagatam
upasankamitva   pucchanti   pubbeva   nu   kho   etam   bhante   bhagavato
cetaso   parivitakkitam   hoti   ye   mam  upasankamitva  evam  pucchissanti
tesaham   evam   puttho   evam   byakarissamiti   udahu   thanasovetam
tathagatam  patibhatiti  3-  .  tenahi  rajakumara  tannevettha patipucchissami
yatha    te   khameyya   tatha   nam   byakareyyasi   tam   kim   mannasi
rajakumara   kusalo   tvam   rathassa   angapaccangananti  .  evam  bhante
kusalo aham rathassa angapaccangananti.
     {95.1}  Tam kim mannasi rajakumara ye tam upasankamitva evam puccheyyum
kinnamidam  rathassa  angapaccanganti  pubbeva  nukho  te  etam  cetaso 4-
parivitakkitam  assa  ye  mam  upasankamitva  evam  pucchissanti  tesaham evam
puttho  5- evam byakarissamiti udahu thanasovetam tam 6- patibhaseyyati.
Aham   hi   bhante   rathiko   sannato   kusalo   rathassa  angapaccanganam
sabbani    me   rathassa   angapaccangani   suviditani   thanasovetam   mam
@Footnote: 1 Yu. veyyakaranaya  2 Yu. hisaddo natthi .  3 Po. patibhaseyya .  4 Po. cetasa.
@5 Yu. evam putthoti dve patha natthi .  6 Ma. ayam patho natthi.
Patibhaseyyati   .  evameva  kho  rajakumara  ye  te  khattiyapanditapi
brahmanapanditapi       gahapatipanditapi       samanapanditapi       panham
abhisankharitva   tathagatam   upasankamitva   pucchissanti   1-   thanasovetam
tathagatam  patibhati  tam  kissa  hetu  sa  hi rajakumara tathagatassa dhammadhatu
supatividdha    2-    yassa   dhammadhatuya   supatividdhatta   thanasovetam
tathagatam patibhatiti.
     [96]   Evam   vutte   abhayo  rajakumaro  bhagavantam  etadavoca
abhikkantam   bhante   abhikkantam   bhante   seyyathapi   bhante   nikkujjitam
va   ukkujjeyya   paticchannam   va   vivareyya   mulhassa   va   maggam
acikkheyya   andhakare  va  telapajjotam  dhareyya  cakkhumanto  rupani
dakkhantiti   3-   evameva   bhagavata  anekapariyayena  dhammo  pakasito
esaham    bhante    bhagavantam   saranam   gacchami   dhammanca   bhikkhusanghanca
upasakam mam bhagava dharetu ajjatagge panupetam saranangatanti.
               Abhayarajakumarasuttam nitthitam atthamam.
                     ------------
@Footnote: 1 Ma. Yu. pucchanti .  2 Ma. suppatividita .  3 Yu. dakkhintiti
@dissati. sabbattha idisameva.



             The Pali Tipitaka in Roman Character Volume 13 page 87-93. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=91&items=6&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=91&items=6&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=91&items=6&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=91&items=6&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=91              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :