ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Kukkurovādasuttaṃ
     [84]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ
nāma  koliyānaṃ  nigamo  .  atha  kho  puṇṇo  ca  koliyaputto govattiko
acelo    ca   seniyo   kukkuravattiko   yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   puṇṇo   koliyaputto   govattiko  bhagavantaṃ  abhivādetvā
ekamantaṃ  nisīdi  .  acelo  pana  seniyo  kukkuravattiko  bhagavatā  saddhiṃ
sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ vītisāretvā kukkurova palikuṇṭhitvā 1-
ekamantaṃ   nisīdi   .   ekamanataṃ   nisinno   kho   puṇṇo  koliyaputto
govattiko  bhagavantaṃ  etadavoca  ayaṃ  bhante acelo seniyo kukkuravattiko
dukkarakārako  chamāyaṃ  2-  nikkhittaṃ  bhojanaṃ  3- bhuñjati tassa taṃ kukkuravattaṃ
dīgharattaṃ   samattaṃ   samādinnaṃ   tassa   kā  gati  ko  abhisamparāyoti .
Alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti.
     {84.1}   Dutiyampikho   puṇṇo   koliyaputto  govattiko  bhagavantaṃ
etadavoca  ayaṃ  bhante  acelo seniyo kukkuravattiko dukkarakārako chamāyaṃ
nikkhittaṃ  bhojanaṃ  bhuñjati  tassa  taṃ  kukkuravattaṃ  dīgharattaṃ  samattaṃ  samādinnaṃ
tassa  kā  gati  ko  abhisamparāyoti  .  alaṃ  puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ
pucchīti  tatiyampi  kho  puṇṇo  koliyaputto  govattiko  bhagavantaṃ etadavoca
@Footnote: 1 Sī. Yu. palikujjitvā .  2 Ma. chamānikkhittaṃ .  3 Yu. ayaṃ pāṭho natthi.
Ayaṃ   bhante   acelo   seniyo   kukkuravattiko   dukkarakārako  chamāyaṃ
nikkhittaṃ    bhojanaṃ   bhuñjati   tassa   taṃ   kukkuravattaṃ   dīgharattaṃ   samattaṃ
samādinnaṃ tassa kā gati ko abhisamparāyoti.
     [85]   Addhā   kho   te   ahaṃ   puṇṇa  na  labhāmi  alaṃ  puṇṇa
tiṭṭhatetaṃ   mā   maṃ   etaṃ   pucchīti   apica   te   ahaṃ  byākarissāmi
idha    puṇṇa    ekacco   kukkuravattaṃ   bhāveti   paripuṇṇaṃ   abbokiṇṇaṃ
kukkurasīlaṃ       bhāveti      paripuṇṇaṃ      abbokiṇṇaṃ      kukkuracittaṃ
bhāveti    paripuṇṇaṃ    abbokiṇṇaṃ    kukkurākappaṃ    bhāveti    paripuṇṇaṃ
abbokiṇṇaṃ    so    kukkuravattaṃ    bhāvetvā    paripuṇṇaṃ    abbokiṇṇaṃ
kukkurasīlaṃ    bhāvetvā   paripuṇṇaṃ   abbokiṇṇaṃ   kukkuracittaṃ   bhāvetvā
paripuṇṇaṃ      abbokiṇṇaṃ      kukkurākappaṃ      bhāvetvā     paripuṇṇaṃ
abbokiṇṇaṃ     kāyassa    bhedā    parammaraṇā    kukkurānaṃ    sahabyataṃ
upapajjati  sace  kho  panassa  evaṃ  diṭṭhi hoti imināhaṃ sīlena vā vattena
vā  tapena  vā  brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro
vāti   sāssa   1-   hoti   micchādiṭṭhi  micchādiṭṭhissa  kho  ahaṃ  puṇṇa
dvinnaṃ   gatīnaṃ   aññataraṃ   gatiṃ   vadāmi   nirayaṃ  vā  tiracchānayoniṃ  vā
iti    kho    puṇṇa    sampajjamānaṃ    kukkuravattaṃ   kukkurānaṃ   sahabyataṃ
upaneti   vipajjamānaṃ   nirayanti   .   evaṃ   vutte   acelo  seniyo
kukkuravattiko parodi assūni pavattesi.
     [86]   Atha  kho  bhagavā  puṇṇaṃ  koliyaputtaṃ  govattikaṃ  etadavoca
@Footnote: 1 Ma. sāyaṃ.
Etaṃ   kho   te   ahaṃ   puṇṇa  nālatthaṃ  alaṃ  puṇṇa  tiṭṭhatetaṃ  mā  maṃ
etaṃ  pucchīti  1-  .  nāhaṃ  bhante  etaṃ  rodāmi yaṃ maṃ bhagavā evamāha
apica   me   idaṃ   bhante   kukkuravattaṃ  dīgharattaṃ  samattaṃ  samādinnaṃ  ayaṃ
bhante   puṇṇo   koliyaputto   govattiko   tassa  taṃ  govattaṃ  dīgharattaṃ
samattaṃ   samādinnaṃ  tassa  kā  gati  ko  abhisamparāyoti  .  alaṃ  seniya
tiṭṭhatetaṃ  mā  maṃ  etaṃ  pucchīti  .  dutiyampi  kho acelo seniyo .pe.
Tatiyampi   kho  acelo  seniyo  kukkuravattiko  bhagavantaṃ  etadavoca  ayaṃ
bhante   puṇṇo   koliyaputto   govattiko   tassa  taṃ  govattaṃ  dīgharattaṃ
samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti.
     {86.1}  Addhā  kho  te ahaṃ seniya na labhāmi alaṃ seniya tiṭṭhatetaṃ
mā  maṃ  etaṃ  pucchīti  apica  te  ahaṃ  byākarissāmi idha seniya ekacco
govattaṃ    bhāveti   paripuṇṇaṃ   abbokiṇṇaṃ   gosīlaṃ   bhāveti   paripuṇṇaṃ
abbokiṇṇaṃ    gocittaṃ    bhāveti    paripuṇṇaṃ    abbokiṇṇaṃ    gavākappaṃ
bhāveti    paripuṇṇaṃ   abbokiṇṇaṃ   so   govattaṃ   bhāvetvā   paripuṇṇaṃ
abbokiṇṇaṃ    gosīlaṃ    bhāvetvā    paripuṇṇaṃ    abbokiṇṇaṃ    gocittaṃ
bhāvetvā    paripuṇṇaṃ    abbokiṇṇaṃ    gavākappaṃ   bhāvetvā   paripuṇṇaṃ
abbokiṇṇaṃ   kāyassa   bhedā   parammaraṇā   gunnaṃ   sahabyataṃ   upapajjati
sace   kho   panassa   evaṃ  diṭṭhi  hoti  imināhaṃ  sīlena  vā  vattena
vā  tapena  vā  brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro
@Footnote: 1 Ma. pucchāti.
Vāti   sāssa   hoti   micchādiṭṭhi   micchādiṭṭhissa   kho   ahaṃ   seniya
dvinnaṃ    gatīnaṃ    aññataraṃ   gatiṃ   vadāmi   nirayaṃ   vā   tiracchānayoniṃ
vā    iti    kho    seniya   sampajjamānaṃ   govattaṃ   gunnaṃ   sahabyataṃ
upaneti   vipajjamānaṃ   nirayanti   .   evaṃ  vutte  puṇṇo  koliyaputto
govattiko parodi assūni pavattesi.
     [87]   Atha  kho  bhagavā  acelaṃ  seniyaṃ  kukkuravattikaṃ  etadavoca
etaṃ   kho   te   ahaṃ   seniya   nālatthaṃ  alaṃ  seniya  tiṭṭhatetaṃ  mā
maṃ   etaṃ   pucchīti   .   nāhaṃ   bhante  etaṃ  rodāmi  yaṃ  maṃ  bhagavā
evamāha    apica    me    idaṃ   bhante   govattaṃ   dīgharattaṃ   samattaṃ
samādinnaṃ    evaṃ    pasanno   ahaṃ   bhante   bhagavati   pahoti   bhagavā
tathā   dhammaṃ   desetuṃ   yathā   ahañcevimaṃ   govattaṃ  pajaheyyaṃ  ayañca
acelo   seniyo  kukkuravattiko  taṃ  kukkuravattaṃ  pajaheyyāti  .  tenahi
puṇṇa   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .   evaṃ  bhanteti
kho puṇṇo koliyaputto govattiko bhagavato paccassosi.
     [88]   Bhagavā   etadavoca   cattārīmāni   puṇṇa  kammāni  mayā
sayaṃ    abhiññā    sacchikatvā    paveditāni   katamāni   cattāri   atthi
puṇṇa   kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   atthi  puṇṇa  kammaṃ  sukkaṃ  sukkavipākaṃ
atthi    puṇṇa    kammaṃ    kaṇhasukkaṃ    kaṇhasukkavipākaṃ    atthi    puṇṇa
kammaṃ    akaṇhaṃ    asukkaṃ    akaṇha    asukkavipākaṃ   1-   kammakkhayāya
@Footnote: 1 Sī. Yu. etthanutare kammanti pāṭho dissati.
Saṃvattatīti 1-.
     {88.1}    Katamañca    puṇṇa    kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   idha
puṇṇa    ekacco   sabyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharoti   sabyāpajjhaṃ
vacīsaṅkhāraṃ     abhisaṅkharoti    sabyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharoti
so   sabyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharitvā   sabyāpajjhaṃ   vacīsaṅkhāraṃ
abhisaṅkharitvā    sabyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharitvā   sabyāpajjhaṃ
lokaṃ    upapajjati    tamenaṃ    sabyāpajjhaṃ    lokaṃ    upapannaṃ   samānaṃ
sabyāpajjhā    phassā   phusanti   so   sabyāpajjhehi   phassehi   phuṭṭho
samāno    sabyāpajjhaṃ    vedanaṃ    vedeti    ekantadukkhaṃ   seyyathāpi
sattā   nerayikāti   1-   iti   kho   puṇṇa   bhūtā   bhūtassa  upapatti
hoti    yaṃ   karoti   tena   upapajjati   upapannametaṃ   phassā   phusanti
evampāhaṃ    puṇṇa    kammadāyādā    sattāti   vadāmi   idaṃ   vuccati
puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ.
     {88.2}   Katamañca   puṇṇa   kammaṃ   sukkaṃ  sukkavipākaṃ  idha  puṇṇa
ekacco     abyāpajjhaṃ     kāyasaṅkhāraṃ     abhisaṅkharoti    abyāpajjhaṃ
vacīsaṅkhāraṃ   abhisaṅkharoti   abyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharoti   so
abyāpajjhaṃ     kāyasaṅkhāraṃ    abhisaṅkharitvā    abyāpajjhaṃ    vacīsaṅkhāraṃ
abhisaṅkharitvā    abyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharitvā   abyāpajjhaṃ
lokaṃ   upapajjati  tamenaṃ  abyāpajjhaṃ  lokaṃ  upapannaṃ  samānaṃ  abyāpajjhā
phassā   phusanti  so  abyāpajjhehi  phassehi  phuṭṭho  samāno  abyāpajjhaṃ
vedanaṃ   vedeti   ekantasukhaṃ   seyyathāpi   devā  subhakiṇhā  iti  kho
@Footnote: 1 Ma. Yu. itisaddo natthi.
Puṇṇa   bhūtā   bhūtassa   upapatti   hoti   yaṃ   karoti   tena  upapajjati
upapannametaṃ    phassā    phusanti    evampāhaṃ    puṇṇa    kammadāyādā
sattāti vadāmi idaṃ vuccati 1- kammaṃ sukkaṃ sukkavipākaṃ.
     {88.3}  Katamañca  puṇṇa  kammaṃ  kaṇha  sukkaṃ  kaṇha  sukkavipākaṃ idha
puṇṇa   ekacco   sabyāpajjhampi  abyāpajjhampi  kāyasaṅkhāraṃ  abhisaṅkharoti
sabyāpajjhampi    abyāpajjhampi   vacīsaṅkhāraṃ   abhisaṅkharoti   sabyāpajjhampi
abyāpajjhampi     manosaṅkhāraṃ     abhisaṅkharoti     so    sabyāpajjhampi
abyāpajjhampi       kāyasaṅkhāraṃ       abhisaṅkharitvā      sabyāpajjhampi
abyāpajjhampi   vacīsaṅkhāraṃ   abhisaṅkharitvā   sabyāpajjhampi   abyāpajjhampi
manosaṅkhāraṃ     abhisaṅkharitvā    sabyāpajjhampi    abyāpajjhampi    lokaṃ
upapajjati    tamenaṃ    sabyāpajjhampi    abyāpajjhampi    lokaṃ   upapannaṃ
samānaṃ     sabyāpajjhāpi     abyāpajjhāpi     phassā    phusanti    so
sabyāpajjhehipi      abyāpajjhehipi     phassehi     phuṭṭho     samāno
sabyāpajjhampi    abyāpajjhampi    vedanaṃ    vedeti   vokiṇṇaṃ   sukhadukkhaṃ
seyyathāpi   manussā   ekacce   ca   devā  ekacce  ca  vinipātikā
iti  kho  puṇṇa  bhūtā  bhūtassa  upapatti  hoti  yaṃ  karoti  tena upapajjati
upapannametaṃ   2-   phassā   phusanti   evampāhaṃ   puṇṇa   kammadāyādā
sattāti vadāmi idaṃ vuccati puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
     {88.4}    Katamañca    puṇṇa   kammaṃ   akaṇhaṃ   asukkaṃ   akaṇha-
asukkavipākaṃ     [3]-     kammakkhayāya     saṃvattati    tatra    puṇṇa
@Footnote: 1 Ma. Yu. puṇṇa .  2 Ma. uppannametaṃ. Yu. upapannamenaṃ .  3 Sī. Yu. kammaṃ.
Yamidaṃ    kammaṃ    kaṇhaṃ   kaṇhavipākaṃ   tassa   pahānāya   yā   cetanā
yamidaṃ    kammaṃ    sukkaṃ   sukkavipākaṃ   tassa   pahānāya   yā   cetanā
yamidaṃ    kammaṃ    kaṇhasukkaṃ    kaṇhasukkavipākaṃ    tassa   pahānāya   yā
cetanā   idaṃ   vuccati   puṇṇa   kammaṃ  akaṇhaṃ  asukkaṃ  akaṇhaasukkavipākaṃ
kammakkhayāya    saṃvattati    1-    .    imāni   kho   puṇṇa   cattāri
kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [89]   Evaṃ   vutte   puṇṇo  koliyaputto  govattiko  bhagavantaṃ
etadavoca   abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi  bhante
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evameva  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṅgatanti.
     {89.1}  Acelo  2-  seniyo  kukkuravattiko  bhagavantaṃ etadavoca
abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telapajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evameva  bhotā  gotamena  3-  anekapariyāyena dhammo pakāsito esāhaṃ
bhante   bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   labheyyāhaṃ
bhante   bhagavato   santike  pabbajjaṃ  labheyyaṃ  upasampadanti  .  yo  kho
@Footnote: 1 Ma. saṃvattatīti .  2 Ma. Yu. acelo pana .  3 Yu. evamevaṃ bhagavatā.
Seniya    aññatitthiyapubbo    imasmiṃ    dhammavinaye   ākaṅkhati   pabbajjaṃ
ākaṅkhati   upasampadaṃ   so   cattāro  māse  parivasati  catunnaṃ  māsānaṃ
accayena     āraddhacittā     bhikkhū     pabbājenti    upasampādenti
bhikkhubhāvāya apica mettha puggalavemattatā viditāti.
     [90]  Sace  kho  1-  bhante  aññatitthiyapubbā  imasmiṃ dhammavinaye
ākaṅkhantā   pabbajjaṃ   ākaṅkhantā   upasampadaṃ   2-  cattāro  māse
parivasanti   catunnaṃ   māsānaṃ  accayena  āraddhacittā  bhikkhū  pabbājenti
upasampādenti    bhikkhubhāvāya    ahaṃ   cattāri   vassāni   parivasissāmi
catunnaṃ   3-   vassānaṃ  accayena  āraddhacittā  bhikkhū  pabbājenti  4-
upasampādenti    5-    bhikkhubhāvāyāti    .   alattha   kho   acelo
seniyo   kukkuravattiko  bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ .
Acirūpasampanno   kho   panāyasmā  seniyo  eko  vūpakaṭṭho  appamatto
ātāpī  pahitatto  viharanto  nacirasseva  yassatthāya  kulaputtā  sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihāsi  khīṇā
jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti  abbhaññāsi.
Aññataro ca 6- kho panāyasmā seniyo arahataṃ ahosīti.
                Kukkurovādasuttaṃ niṭṭhitaṃ sattamaṃ.
                      -----------
@Footnote: 1 Ma. Yu. khoti natthi .  2 Ma. te .  3 Yu. maṃ .  4-5 Ma. Yu. ...tu.
@6 Yu. casaddo natthi.



             The Pali Tipitaka in Roman Character Volume 13 page 79-86. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=84&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=84&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=84&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=84&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=84              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=1891              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=1891              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :