ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [583]   Atha  kho  rājā  pasenadi  kosalo  bhagavantaṃ  etadavoca
sabbaññutaṃ    mayaṃ    bhante    bhagavantaṃ   apucchimhā   sabbaññutaṃ   bhagavā
byākāsi   tañca   panamhākaṃ   ruccati   ceva   khamati   ca  tena  camhā
attamanā    cātuvaṇṇiṃ    suddhiṃ    mayaṃ    bhante   bhagavantaṃ   apucchimhā
Cātuvaṇṇiṃ   suddhiṃ   bhagavā   byākāsi   tañca   panamhākaṃ   ruccati  ceva
khamati   ca   tena   camhā   attamanā   adhideve  mayaṃ  bhante  bhagavantaṃ
apucchimhā    adhideve   bhagavā   byākāsi   tañca   panamhākaṃ   ruccati
ceva   khamati   ca   tena   camhā   attamanā  adhibrahmānaṃ  mayaṃ  bhante
bhagavantaṃ     apucchimhā     adhibrahmānaṃ    bhagavā    byākāsi    tañca
panamhākaṃ   ruccati   ceva   khamati   ca   tena   camhā   attamanā   yaṃ
yadeva   ca   pana   mayaṃ  [1]-  bhagavantaṃ  apucchimhā  taṃ  tadeva  bhagavā
byākāsi   tañca   panamhākaṃ   ruccati   ceva   khamati   ca  tena  camhā
attamanā    handa    cadāni   mayaṃ   bhante   gacchāma   bahukiccā   mayaṃ
bahukaraṇīyāti. Yassadāni tvaṃ mahārāja kālaṃ maññasīti.
     {583.1}   Atha   kho  rājā  pasenadi  kosalo  bhagavato  bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ katvā pakkāmīti.
                 Kaṇṇakatthalasuttaṃ niṭṭhitaṃ dasamaṃ.
                    Rājavaggo catuttho.
                       --------
                    Tassa vaggassa uddānaṃ
         jotisahāyakaraṭṭhanāmo ca       rājā maghadevamadhurakathābodhi
         aṅgulimālo dhammacetiyasamo   kaṇṇakatthalo dasamo.
                      ----------
@Footnote: 1 Yu. etthantare bhanteti dissati.



             The Pali Tipitaka in Roman Character Volume 13 page 526-527. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=583&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=583&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=583&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=583&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=583              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6494              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6494              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :