ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [463]   Nimissa   kho   panānanda   rañño   kaḷārajanako   nāma
putto   ahosi   .   so   na   agārasmā  anagāriyaṃ  pabbaji  .  so
taṃ kalyāṇaṃ vattaṃ samucchindi. So tesaṃ antimapuriso ahosi.
     {463.1}  Siyā  kho  pana  te  ānanda evamassa añño nūna tena
samayena  rājā  maghadevo  ahosi  yena  taṃ  kalyāṇaṃ  vattaṃ nihitanti. Na
kho   panetaṃ   ānanda   evaṃ  daṭṭhabbaṃ  .  ahaṃ  tena  samayena  rājā
maghadevo   ahosiṃ   .   ahaṃ   taṃ  kalyāṇaṃ  vattaṃ  nihiniṃ  1-  mayā  taṃ
kalyāṇaṃ   vattaṃ   nihitaṃ   pacchimā   janatā   anuppavattesi   .  taṃ  kho
panānanda   kalyāṇaṃ   vattaṃ   na   nibbidāya  na  virāgāya  na  nirodhāya
na   upasamāya   na   abhiññāya   na  sambodhāya  na  nibbānāya  saṃvattati
yāvadeva    brahmalokūpapattiyā    .   idaṃ   kho   panānanda   etarahi
mayā   kalyāṇaṃ   vattaṃ   nihitaṃ   ekantanibbidāya   virāgāya   nirodhāya
upasamāya   abhiññāya   sambodhāya  nibbānāya  saṃvattati  .  katamañcānanda
etarahi    mayā   kalyāṇaṃ   vattaṃ   nihitaṃ   ekantanibbidāya   virāgāya
nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
     {463.2}  Ayameva  ariyo  aṭṭhaṅgiko  maggo seyyathīdaṃ sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati   sammāsamādhi   idaṃ   kho   ānanda  etarahi
mayā   kalyāṇaṃ   vattaṃ   nihitaṃ   ekantanibbidāya   virāgāya   nirodhāya
upasamāya   abhiññāya   sambodhāya  nibbānāya  saṃvattati  .  taṃ  vo  2-
ahaṃ   ānanda   evaṃ   vadāmi   yena   me  idaṃ  kalyāṇaṃ  vattaṃ  nihitaṃ
anuppavatteyyātha   mā   kho   me   tumhe  antimapurisā  3-  ahuvattha
yasmiṃ   kho   ānanda   purisayuge   vattamāne   evarūpassa   kalyāṇassa
@Footnote: 1 Yu. nihaniṃ. 2 Yu. taṃ kho ahaṃ. 3 Yu. antimapuriso.
Vattassa   samucchedo   hoti  so  tesaṃ  antimapuriso  hoti  .  taṃ  vo
ahaṃ   ānanda   evaṃ   vadāmi   yena   me  idaṃ  kalyāṇaṃ  vattaṃ  nihitaṃ
anuppavatteyyātha mā kho me tumhe antimapurisā ahuvatthāti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                  Maghadevasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 13 page 426-428. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=463&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=463&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=463&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=463&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=463              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5653              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5653              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :