ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page288.

Sandakasuttaṃ [293] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . tena kho pana samayena sandako paribbājako pilakkhaguhāyaṃ 1- paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi . atha kho āyasmā ānando sāyaṇhasamayaṃ paṭisallānā vuṭṭhito bhikkhū āmantesi āyāmāvuso yena devakaṭasobbho tenupasaṅkamissāma guhādassanāyāti . Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ . Atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṃ yena devakaṭasobbho tenupasaṅkami. {293.1} Tena kho pana samayena sandako paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya 2- anekavihitaṃ tiracchānakathaṃ kathentiyā seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ [3]- sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ [4]- sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ kumbhadāsikathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā . addasā kho sandako paribbājako āyasmantaṃ ānandaṃ dūratova āgacchantaṃ disvāna sakaṃ parisaṃ @Footnote: 1 Ma. milakkhuguhāyaṃ . 2 Yu. uccāsaddāya mahāsaddāya . 3 Yu. vatthakathaṃ. @4 Ma. purisakathaṃ.

--------------------------------------------------------------------------------------------- page289.

Saṇṭhapesi appasaddā bhonto hontu mā bhonto saddamakattha ayaṃ samaṇassa gotamassa sāvako āgacchati samaṇo ānando yāvatā kho pana samaṇassa gotamassa sāvakā kosambiyaṃ paṭivasanti ayantesaṃ aññataro samaṇo ānando appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti . Atha kho te paribbājakā tuṇhī ahesuṃ. {293.2} Atha kho āyasmā ānando yena sandako paribbājako tenupasaṅkami . atha kho pana 1- sandako paribbājako āyasmantaṃ ānandaṃ etadavoca etu kho bhavaṃ ānando svāgataṃ bhoto ānandassa cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhavaṃ ānando idamāsanaṃ paññattanti . nisīdi kho āyasmā ānando paññatte āsane . sandakopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.


             The Pali Tipitaka in Roman Character Volume 13 page 288-289. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=293&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=293&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=293&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=293&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=293              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4112              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4112              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :