ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Aṭṭhakanāgarasuttaṃ
     [18]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  ānando  vesāliyaṃ
viharati   veḷuvagāmake   .   tena   kho   pana  samayena  dasamo  gahapati
aṭṭhakanāgaro   pātaliputtaṃ   anuppatto   hoti  kenacideva  karaṇīyena .
Atha   kho   dasamo   gahapati   aṭṭhakanāgaro   yena  kukkuṭārāmo  yena
aññataro   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ  bhikkhuṃ  abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  dasamo  gahapati aṭṭhakanāgaro
taṃ  bhikkhuṃ  etadavoca  kahaṃ  nu  kho  bhante  āyasmā  ānando  etarahi
viharati   dassanakāmā   hi   mayaṃ  taṃ  1-  ānandanti  .  eso  gahapati
āyasmā   ānando   vesāliyaṃ   viharati   veḷuvagāmaketi  .  atha  kho
dasamo    gahapati   aṭṭhakanāgaro   pātaliputte   taṃ   karaṇīyaṃ   tīretvā
yena    vesālī   yena   2-   veḷuvagāmako   yenāyasmā   ānando
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    ānandaṃ    abhivādetvā
ekamantaṃ nisīdi.
     [19]   Ekamantaṃ   nisinno   kho   dasamo  gahapati  aṭṭhakanāgaro
āyasmantaṃ   ānandaṃ   etadavoca  atthi  nu  kho  bhante  ānanda  tena
bhagavatā    jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo
akkhāto   yattha   bhikkhuno  appamattassa  ātāpino  pahitattassa  viharato
avimuttañceva   cittaṃ   vimuccati   apparikkhīṇā  ca  3-  āsavā  parikkhayaṃ
@Footnote: 1 Ma. Yu. āyasmantaṃ .  2 Yu. ayaṃ pāṭho natthi  3 Yu. vā.
Gacchanti ananuppattañca 1- anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     {19.1}  Atthi  kho  gahapati  tena bhagavatā jānatā passatā arahatā
sammāsambuddhena   ekadhammo   akkhāto   yattha   bhikkhuno   appamattassa
ātāpino    pahitattassa    viharato    avimuttañceva    cittaṃ   vimuccati
apparikkhīṇā    ca    āsavā   parikkhayaṃ   gacchanti   ananuppattañca   2-
anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     {19.2}   Katamo   pana  bhante  ānanda  tena  bhagavatā  jānatā
passatā      arahatā     sammāsambuddhena     ekadhammo     akkhāto
yattha    bhikkhuno    appamattassa    ātāpino    pahitattassa    viharato
avimuttañceva    cittaṃ   vimuccati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti ananuppattañca 3- anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     [20]   Idha   gahapati  bhikkhu  vivicceva  kāmehi  vivicca  akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja
viharati   so   iti   paṭisañcikkhati   idampi   kho  paṭhamaṃ  jhānaṃ  abhisaṅkhataṃ
abhisañcetayitaṃ   yaṃ   kho   pana   kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ    orambhāgiyānaṃ   saññojanānaṃ   4-   parikkhayā   opapātiko
hoti   tattha   parinibbāyī   anāvattidhammo   tasmā  lokā  ayampi  kho
gahapati   tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena
ekadhammo    akkhāto    yattha    bhikkhuno    appamattassa   ātāpino
@Footnote: 1 Yu. vā .  2-3 appattañcātipi dissati .  4 Ma. sabbattha saṃyojanānanti dissati.
Pahitattassa   viharato   avimuttañceva   cittaṃ   vimuccati   apparikkhīṇā  ca
āsavā   parikkhayaṃ   gacchanti   ananuppattañca   1-   anuttaraṃ  yogakkhemaṃ
anupāpuṇāti.
     {20.1}   Puna   caparaṃ   gahapati   bhikkhu   vitakkavicārānaṃ  vūpasamā
.pe.    dutiyaṃ   jhānaṃ   upasampajja   viharati   so   iti   paṭisañcikkhati
idampi   kho   dutiyaṃ   jhānaṃ   abhisaṅkhataṃ   abhisañcetayitaṃ  .pe.  anuttaraṃ
yogakkhemaṃ anupāpuṇāti.
     {20.2}  Puna  caparaṃ  gahapati  bhikkhu  pītiyā  ca virāgā .pe. Tatiyaṃ
jhānaṃ   upasampajja   viharati   so   iti  paṭisañcikkhati  idampi  kho  tatiyaṃ
jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {20.3}  Puna  caparaṃ  gahapati  bhikkhu  sukhassa ca pahānā .pe. Catutthaṃ
jhānaṃ   upasampajja   viharati   so  iti  paṭisañcikkhati  idampi  kho  catutthaṃ
jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     [21]   Puna  caparaṃ  gahapati  bhikkhu  mettāsahagatena  cetasā  ekaṃ
disaṃ   pharitvā   viharati   tathā   dutiyaṃ   tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho    tiriyaṃ    sabbadhi    sabbatthatāya    2-   sabbāvantaṃ   lokaṃ
mettāsahagatena   cetasā   vipulena   mahagagtena  appamāṇena  averena
abyāpajjhena    pharitvā    viharati    so   iti   paṭisañcikkhati   ayampi
kho   mettā   cetovimutti   abhisaṅkhatā   abhisañcetayitā  yaṃ  kho  pana
kiñci    abhisaṅkhataṃ    abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti   pajānāti
so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
@Footnote: 1 katuthaci appattañcātipi dissati .  2 Yu. sabbattatāya. punapi pāṭhe īdisameva.
     {21.1}  Puna  caparaṃ  gahapati  bhikkhu  karuṇāsahagatena  cetasā .pe.
Muditāsahagatena   cetasā   ...   upekkhāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ    sabbadhi    sabbatthatāya    sabbāvantaṃ   lokaṃ   upekkhāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā    viharati   so   iti   paṭisañcikkhati   ayampi   kho   upekkhā
cetovimutti    abhisaṅkhatā    abhisañcetayitā    yaṃ    kho   pana   kiñci
abhisaṅkhataṃ     abhisañcetayitaṃ     tadaniccaṃ     nirodhadhammanti     pajānāti
so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     [22]   Puna  caparaṃ  gahapati  bhikkhu  sabbaso  rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati    so    iti
paṭisañcikkhati    ayampi    kho    ākāsānañcāyatanasamāpatti   abhisaṅkhatā
abhisañcetayitā    yaṃ    kho    pana    kiñci   abhisaṅkhataṃ   abhisañcetayitaṃ
tadaniccaṃ    nirodhadhammanti    pajānāti    so    tattha    ṭhito   .pe.
Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {22.1}   Puna   caparaṃ  gahapati  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma         anantaṃ         viññāṇanti        viññāṇañcāyatanaṃ
upasampajja     viharati     so    iti    paṭisañcikkhati    ayampi    kho
viññāṇañcāyatanasamāpatti       abhisaṅkhatā       abhisañcetayitā      yaṃ
kho    pana   kiñci   abhisaṅkhataṃ   abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti
Pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {22.2}   Puna   caparaṃ   gahapati   bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma      natthi      kiñcīti      ākiñcaññāyatanaṃ     upasampajja
viharati   so   iti   paṭisañcikkhati   ayampi  kho  ākiñcaññāyatanasamāpatti
abhisaṅkhatā    abhisañcetayitā    yaṃ    kho    pana    kiñci    abhisaṅkhataṃ
abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti   pajānāti   so   tattha   ṭhito
āsavānaṃ    khayaṃ    pāpuṇāti   no   ce   āsavānaṃ   khayaṃ   pāpuṇāti
teneva    dhammarāgena   tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātiko    hoti    tattha    parinibbāyī
anāvattidhammo   tasmā   lokā   ayaṃ  1-  kho  gahapati  tena  bhagavatā
jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo   akkhāto
yattha    bhikkhuno    appamattassa    ātāpino    pahitattassa    viharato
avimuttañceva    cittaṃ   vimuccati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     [23]   Evaṃ   vutte   dasamo  gahapati  aṭṭhakanāgaro  āyasmantaṃ
ānandaṃ   etadavoca   seyyathāpi   bhante   ānanda  puriso  ekaṃ  2-
nidhimukhaṃ   gavesanto  sakideva  ekādasa  nidhimukhāni  adhigaccheyya  evameva
kho   ahaṃ   bhante   ekaṃ   amatadvāraṃ   gavesanto  sakideva  ekādasa
amatadvārāni   alatthaṃ   savanāya   seyyathāpi   bhante   purisassa  agāraṃ
ekādasadvāraṃ   so   tasmiṃ  agāre  āditte  ekamekenapi  dvārena
@Footnote: 1 Ma. ayaṃpi kho .  2 Ma. ekaṃva.
Sakkuṇeyya   attānaṃ   sotthiṃ  kātuṃ  evameva  kho  ahaṃ  bhante  imesaṃ
ekādasannaṃ   amatadvārānaṃ  ekamekenapi  amatadvārena  sakkhissāmi  1-
attānaṃ   sotthiṃ  kātuṃ  ime  hi  nāma  bhante  aññatitthiyā  ācariyassa
ācariyadhanaṃ    pariyesissanti    kimaṅgaṃ   panāhaṃ   āyasmato   ānandassa
pūjaṃ   na   karissāmīti   .   atha   kho   dasamo   gahapati  aṭṭhakanāgaro
pātaliputtakañca    vesālikañca    bhikkhusaṅghaṃ    sannipātetvā    paṇītena
khādanīyena   bhojanīyena   sahatthā   santappesi  sampavāresi  ekamekañca
bhikkhuṃ    paccekaṃ   dussayugena   acchādesi   āyasmantaṃ   2-   ānandaṃ
ticīvarena    acchādesi   āyasmato   3-   ānandassa   pañcasataṃ   4-
vihāraṃ kārāpesīti.
               Aṭṭhakanāgarasuttaṃ 5- niṭṭhitaṃ dutiyaṃ.
                      ----------
@Footnote: 1 Ma. Yu. sakkuṇissāmi .  2 Po. casaddo dissati .  3 Ma. Yu. casaddo dissati.
@4 Ma. pañcasatavihāraṃ .  5 Ma. Yu. aṭṭhakanāgarasuttantaṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 18-23. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=18&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=18&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=18&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=18&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=18              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=218              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=218              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :