ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [130]   Yadeva   tvaṃ  rāhula  vācāya  kammaṃ  kattukāmo  ahosi
tadeva   te   vacīkammaṃ   paccavekkhitabbaṃ   yannu  kho  ahaṃ  idaṃ  vācāya
kammaṃ   kattukāmo   idaṃ   me   vacīkammaṃ   attabyābādhāyapi  saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ    vacīkammaṃ    dukkhudrayaṃ   dukkhavipākanti   .   sace   tvaṃ   rāhula
paccavekkhamāno   evaṃ   jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  vācāya  kammaṃ
kattukāmo    idaṃ    me    vacīkammaṃ    attabyābādhāyapi    saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ   vacīkammaṃ   dukkhudrayaṃ   dukkhavipākanti  evarūpaṃ  te  rāhula  vācāya
kammaṃ   sasakkaṃ   na  karaṇīyaṃ  .  sace  pana  tvaṃ  rāhula  paccavekkhamāno
evaṃ  jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  vācāya  kammaṃ  kattukāmo idaṃ me
vacīkammaṃ     nevattabyābādhāyapi    saṃvatteyya    na    parabyābādhāyapi
saṃvatteyya   na   ubhayabyābādhāyapi   saṃvatteyya   kusalaṃ   idaṃ   vacīkammaṃ
sukhudrayaṃ sukhavipākanti evarūpaṃ te rāhula vācāya kammaṃ karaṇīyaṃ.
     {130.1}   Karontenapi  te  rāhula  vācāya  kammaṃ  tadeva  te
vacīkammaṃ   paccavekkhitabbaṃ   yannu   kho  ahaṃ  idaṃ  vācāya  kammaṃ  karomi
idaṃ    me    vacīkammaṃ    attabyābādhāyapi   saṃvattati   parabyābādhāyapi
@Footnote: 1 Po. ahorattānusikkhitā.
Saṃvattati     ubhayabyābādhāyapi     saṃvattati    akusalaṃ    idaṃ    vacīkammaṃ
dukkhudrayaṃ   dukkhavipākanti   .   sace  1-  tvaṃ  rāhula  paccavekkhamāno
evaṃ   jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  vācāya  kammaṃ  karomi  idaṃ  me
vacīkammaṃ     attabyābādhāyapi    saṃvattati    parabyābādhāyapi    saṃvattati
ubhayabyābādhāyapi     saṃvattati    akusalaṃ    idaṃ    vacīkammaṃ    dukkhudrayaṃ
dukkhavipākanti    paṭisaṃhareyyāsi   tvaṃ   rāhula   evarūpaṃ   vacīkammaṃ  .
Sace  pana  tvaṃ  rāhula  paccavekkhamāno  evaṃ  jāneyyāsi  yaṃ  kho ahaṃ
idaṃ   vācāya   kammaṃ   karomi   idaṃ  me  vacīkammaṃ  nevattabyābādhāyapi
saṃvattati   na   parabyābādhāyapi   saṃvattati  na  ubhayabyābādhāyapi  saṃvattati
kusalaṃ    idaṃ   vacīkammaṃ   sukhudrayaṃ   sukhavipākanti   anupadajjeyyāsi   tvaṃ
rāhula evarūpaṃ vacīkammaṃ.
     {130.2}   Katvāpi   te   rāhula   vācāya  kammaṃ  tadeva  te
vacīkammaṃ     paccavekkhitabbaṃ     yannu    kho    ahaṃ    idaṃ    vācāya
kammaṃ    akāsiṃ    idaṃ    me    vacīkammaṃ   attabyābādhāyapi   saṃvattati
parabyābādhāyapi     saṃvattati     ubhayabyābādhāyapi    saṃvattati    akusalaṃ
idaṃ   vacīkammaṃ   dukkhudrayaṃ   dukkhavipākanti   .   sace  2-  tvaṃ  rāhula
paccavekkhamāno   evaṃ   jāneyyāsi   yaṃ   kho   ahaṃ   idaṃ   vācāya
kammaṃ    akāsiṃ    idaṃ    me    vacīkammaṃ   attabyābādhāyapi   saṃvattati
parabyābādhāyapi    saṃvattati   ubhayabyābādhāyapi   saṃvattati   akusalaṃ   idaṃ
vacīkammaṃ    dukkhudrayaṃ   dukkhavipākanti   evarūpaṃ   te   rāhula   vacīkammaṃ
satthari   vā   viññūsu   vā   sabrahmacārīsu   vā  desetabbaṃ  vivaritabbaṃ
@Footnote: 1 Ma. sace pana .   2 Ma. sace kho.
Uttānīkātabbaṃ    desetvā   vivaritvā   uttānīkatvā   āyatiṃ   saṃvaraṃ
āpajjitabbaṃ   .   sace   pana   tvaṃ   rāhula   paccavekkhamāno   evaṃ
jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  vācāya  kammaṃ  akāsiṃ  idaṃ  me vacīkammaṃ
nevattabyābādhāyapi    saṃvattati    na    parabyābādhāyapi   saṃvattati   na
ubhayabyābādhāyapi   saṃvattati   kusalaṃ   idaṃ  vacīkammaṃ  sukhudrayaṃ  sukhavipākanti
teneva   tvaṃ   rāhula  pītipāmujjena  vihareyyāsi  ahorattānusikkhī  1-
kusalesu dhammesu.



             The Pali Tipitaka in Roman Character Volume 13 page 128-130. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=130&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=130&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=130&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=130&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=130              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2337              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2337              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :