ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Bhikkhuvaggo
                         -----
                   cularahulovadasuttam 1-
     [125]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
veluvane   kalandakanivape   .   tena   kho   pana   samayena  ayasma
rahulo   ambalatthikayam   viharati   .   atha   kho   bhagava  sayanhasamayam
patisallana    vutthito    yena    ambalatthika   yenayasma   rahulo
tenupasankami   .   addasa   kho   ayasma  rahulo  bhagavantam  duratova
agacchantam    disvana    asanam    pannapesi   udakanca   padanam  .
Nisidi   bhagava   pannatte   asane   nisajja   pade   pakkhalesi  .
Ayasmapi kho rahulo bhagavantam abhivadetva ekamantam nisidi.
     [126]   Atha   kho   bhagava   parittam   udakavasesam  udakadhane
thapetva   ayasmantam   rahulam   amantesi   passasi   no  tvam  rahula
imam  parittam  udakavasesam  udakadhane  thapitanti  .  evam  bhante. Evam
parittam   kho   rahula   tesam   samannam  yesam  natthi  sampajanamusavade
lajjati   .  atha  kho  bhagava  tam  2-  parittam  udakavasesam  chaddetva
ayasmantam  rahulam  amantesi  passasi  no  tvam  rahula  imam  3- parittam
udakavasesam   chadditanti  .  evam  bhante  .  evam  chadditam  kho  rahula
tesam   samannam   yesam  natthi  sampajanamusavade  lajjati  .  atha  kho
@Footnote: 1 Ma. ambalatthikarahulovadasuttam. 2 Ma. ayam patho natthi. 3 Ma. ayam patho
@natthi. Yu. tanti dissati.
Bhagava   tam   udakadhanam   nikkujjitva   ayasmantam   rahulam  amantesi
passasi  no  tvam  rahula  imam  udakadhanam  nikkujjitanti . Evam bhante.
Evam   nikkujjitam   kho   rahula  tesam  samannam  yesam  natthi  sampajana-
musavade   lajjati  .  atha  kho  bhagava  tam  udakadhanam  ukkujjitva
ayasmantam  rahulam  amantesi  passasi  no  tvam  rahula  imam  udakadhanam
rittamyeva  1-  tucchanti  .  evam  bhante  .  evam rittam tuccham kho rahula
tesam samannam yesam natthi sampajanamusavade lajjati.
     [127]    Seyyathapi    rahula    ranno    nago   isadanto
urulhavabhijato   2-   sangamavacaro  so  3-  sangamagato  purimehipi
padehi   kammam   karoti   pacchimehipi   padehi  kammam  karoti  purimenapi
kayena  kammam  karoti  pacchimenapi  kayena  kammam  karoti  sisenapi  kammam
karoti   kannehipi   kammam   karoti  dantehipi  kammam  karoti  nangutthenapi
kammam   karoti   rakkhateva   sondam  .  tattha  hattharohassa  evam  hoti
ayam    kho    ranno    nago    isadanto    urulhavabhijato   2-
sangamavacaro    sangamagato    purimehipi    padehi    kammam   karoti
pacchimehipi   padehi   kammam   karoti   purimenapi  kayena  kammam  karoti
pacchimenapi  kayena  kammam  karoti  sisenapi  kammam  karoti  kannehipi kammam
karoti   dantehipi   kammam   karoti  nangutthenapi  kammam  karoti  rakkhateva
@Footnote: 1 Ma. Yu. rittam .  2 Si. Yu. ubbulhavabhijato .  3 Ma. ayam patho natthi.
Sondam apariccattam kho ranno nagassa jivitanti.
     {127.1}  Yato kho rahula ranno nago isadanto urulhavabhijato
sangamavacaro    sangamagato    purimehipi    padehi    kammam   karoti
pacchimehipi   padehi   kammam   karoti  .pe.  nangutthenapi  kammam  karoti
sondayapi  kammam  karoti  .  tattha  hattharohassa  evam  hoti ayanca 1-
kho    ranno    nago   isadanto   urulhavabhijato   sangamavacaro
sangamagato   purimehipi   padehi   kammam   karoti   pacchimehipi  padehi
kammam   karoti   purimenapi   kayena   kammam  karoti  pacchimenapi  kayena
kammam   karoti  sisenapi  kammam  karoti  kannehipi  kammam  karoti  dantehipi
kammam   karoti   nangutthenapi   kammam   karoti   sondayapi  kammam  karoti
pariccattam    kho   ranno   nagassa   jivitam   natthidani   kinci   ranno
nagassa   akaraniyanti   .  evameva  kho  rahula  yassakassaci  sampajana-
musavade  natthi  lajja  naham  tassa  kinci  papam  kammam 2- akaraniyanti
vadami   .   tasmatiha   te   rahula   hassapi   na  musa  bhanissamiti
evanhi te rahula sikkhitabbam.
     [128]  Tam  kim mannasi rahula kimatthiyo adasoti. Paccavekkhanattho
bhanteti . Evameva kho rahula paccavekkhitva paccavekkhitva kayena kammam
katabbam    paccavekkhitva    paccavekkhitva   vacaya   kammam   katabbam
paccavekkhitva paccavekkhitva manasa kammam katabbam.
@Footnote: 1 Ma. Yu. ayam kho .   2 Ma. Yu. ayam patho natthi.
     [129]  Yadeva  tvam  rahula  kayena  kammam  kattukamo ahosi 1-
tadeva   te   kayakammam   paccavekkhitabbam  yannu  kho  aham  idam  kayena
kammam   kattukamo   idam   me   kayakammam  attabyabadhayapi  samvatteyya
parabyabadhayapi    samvatteyya    ubhayabyabadhayapi   samvatteyya   akusalam
idam   kayakammam   dukkhudrayam   2-   dukkhavipakanti  .  sace  tvam  rahula
paccavekkhamano   evam   janeyyasi   yam   kho   aham   idam   kayena
kammam   kattukamo  idam  me  kayakammam  attabyabadhaya  3-  samvatteyya
parabyabadhaya    4-   samvatteyya   ubhayabyabadhaya   5-   samvatteyya
akusalam   idam   kayakammam   dukkhudrayam  dukkhavipakanti  evarupam  te  rahula
kayena  kammam  sasakkam 6- na karaniyam. Sace pana tvam rahula paccavekkhamano
evam  janeyyasi  yam  kho  aham  idam  kayena  kammam  kattukamo idam me
kayakammam  nevattabyabadhayapi  7-  samvatteyya  na  parabyabadhayapi  8-
samvatteyya   na  ubhayabyabadhayapi  9-  samvatteyya  kusalam  idam  kayakammam
sukhudrayam sukhavipakanti evarupam te rahula kayena kammam karaniyam.
     {129.1}  Karontenapi te rahula kayena kammam tadeva te kayakammam
paccavekkhitabbam   yannu   kho  aham  idam  kayena  kammam  karomi  idam  me
kayakammam    attabyabadhayapi    samvattati    parabyabadhayapi    samvattati
ubhayabyabadhayapi    samvattati    akusalam    idam    kayakammam    dukkhudrayam
dukkhavipakanti   .   sace   10-   tvam   rahula  paccavekkhamano  evam
janeyyasi  yam  kho  aham  idam  kayena  kammam  karomi  idam me kayakammam
@Footnote: 1 Yu. hosi .   2 Ma. dukkhudayam .   3-4-5 Po. Ma. Yu. pisaddo dissati .   6 Ma.
@samsakkam na ca. 7-8-9 Yu. pisadudo na disusati .  10 Ma. sace pana.
Attabyabadhayapi        samvattati       parabyabadhayapi       samvattati
ubhayabyabadhayapi    samvattati    akusalam    idam    kayakammam    dukkhudrayam
dukkhavipakanti   patisamhareyyasi  tvam  rahula  evarupam  kayakammam  .  sace
pana  tvam  rahula  paccavekkhamano  evam  janeyyasi  yam  kho  aham  idam
kayena  kammam  karomi  idam  me  kayakammam  nevattabyabadhayapi  samvattati
na   parabyabadhayapi   samvattati   na   ubhayabyabadhayapi   samvattati  kusalam
idam   kayakammam   sukhudrayam   sukhavipakanti   anupadajjeyyasi   tvam  rahula
evarupam kayakammam.
     {129.2}  Katvapi  te  rahula  kayena kammam tadeva te kayakammam
paccavekkhitabbam   yannu   kho  aham  idam  kayena  kammam  akasim  idam  me
kayakammam       attabyabadhayapi       samvattati       parabyabadhayapi
samvattati    ubhayabyabadhayapi    samvattati   akusalam   idam   kayena   1-
kammam  dukkhudrayam  dukkhavipakanti  .  sace  2-  tvam rahula paccavekkhamano
evam   janeyyasi   yam   kho   aham   idam  kayakammam  3-  akasim  idam
me     kayakammam     attabyabadhayapi     samvattati    parabyabadhayapi
samvattati     ubhayabyabadhayapi    samvattati    akusalam    idam    kayakammam
dukkhudrayam   dukkhavipakanti   evarupam   te  rahula  kayakammam  satthari  va
vinnusu    va    sabrahmacarisu   desetabbam   vivaritabbam   uttanikatabbam
desetva   vivaritva   uttanikatva   ayatim   samvaram   apajjitabbam .
Sace  pana  tvam  rahula  paccavekkhamano  evam  janeyyasi  yam  kho aham
idam   kayena   kammam   akasim  idam  me  kayakammam  nevattabyabadhayapi
@Footnote: 1 Ma. Yu. kayakammam .   2 Ma. sace kho .  3 Ma. Yu. kayena kammam.
Badhayapi   samvattati   na  parabyabadhayapi  samvattati  na  ubhayabyabadhayapi
samvattati  kusalam  idam  kayakammam  sukhudrayam  sukhavipakanti  teneva  tvam rahula
pitipamujjena vihareyyasi ahorattanusikkhi 1- kusalesu dhammesu.
     [130]   Yadeva   tvam  rahula  vacaya  kammam  kattukamo  ahosi
tadeva   te   vacikammam   paccavekkhitabbam   yannu  kho  aham  idam  vacaya
kammam   kattukamo   idam   me   vacikammam   attabyabadhayapi  samvatteyya
parabyabadhayapi    samvatteyya    ubhayabyabadhayapi   samvatteyya   akusalam
idam    vacikammam    dukkhudrayam   dukkhavipakanti   .   sace   tvam   rahula
paccavekkhamano   evam   janeyyasi  yam  kho  aham  idam  vacaya  kammam
kattukamo    idam    me    vacikammam    attabyabadhayapi    samvatteyya
parabyabadhayapi    samvatteyya    ubhayabyabadhayapi   samvatteyya   akusalam
idam   vacikammam   dukkhudrayam   dukkhavipakanti  evarupam  te  rahula  vacaya
kammam   sasakkam   na  karaniyam  .  sace  pana  tvam  rahula  paccavekkhamano
evam  janeyyasi  yam  kho  aham  idam  vacaya  kammam  kattukamo idam me
vacikammam     nevattabyabadhayapi    samvatteyya    na    parabyabadhayapi
samvatteyya   na   ubhayabyabadhayapi   samvatteyya   kusalam   idam   vacikammam
sukhudrayam sukhavipakanti evarupam te rahula vacaya kammam karaniyam.
     {130.1}   Karontenapi  te  rahula  vacaya  kammam  tadeva  te
vacikammam   paccavekkhitabbam   yannu   kho  aham  idam  vacaya  kammam  karomi
idam    me    vacikammam    attabyabadhayapi   samvattati   parabyabadhayapi
@Footnote: 1 Po. ahorattanusikkhita.
Samvattati     ubhayabyabadhayapi     samvattati    akusalam    idam    vacikammam
dukkhudrayam   dukkhavipakanti   .   sace  1-  tvam  rahula  paccavekkhamano
evam   janeyyasi  yam  kho  aham  idam  vacaya  kammam  karomi  idam  me
vacikammam     attabyabadhayapi    samvattati    parabyabadhayapi    samvattati
ubhayabyabadhayapi     samvattati    akusalam    idam    vacikammam    dukkhudrayam
dukkhavipakanti    patisamhareyyasi   tvam   rahula   evarupam   vacikammam  .
Sace  pana  tvam  rahula  paccavekkhamano  evam  janeyyasi  yam  kho aham
idam   vacaya   kammam   karomi   idam  me  vacikammam  nevattabyabadhayapi
samvattati   na   parabyabadhayapi   samvattati  na  ubhayabyabadhayapi  samvattati
kusalam    idam   vacikammam   sukhudrayam   sukhavipakanti   anupadajjeyyasi   tvam
rahula evarupam vacikammam.
     {130.2}   Katvapi   te   rahula   vacaya  kammam  tadeva  te
vacikammam     paccavekkhitabbam     yannu    kho    aham    idam    vacaya
kammam    akasim    idam    me    vacikammam   attabyabadhayapi   samvattati
parabyabadhayapi     samvattati     ubhayabyabadhayapi    samvattati    akusalam
idam   vacikammam   dukkhudrayam   dukkhavipakanti   .   sace  2-  tvam  rahula
paccavekkhamano   evam   janeyyasi   yam   kho   aham   idam   vacaya
kammam    akasim    idam    me    vacikammam   attabyabadhayapi   samvattati
parabyabadhayapi    samvattati   ubhayabyabadhayapi   samvattati   akusalam   idam
vacikammam    dukkhudrayam   dukkhavipakanti   evarupam   te   rahula   vacikammam
satthari   va   vinnusu   va   sabrahmacarisu   va  desetabbam  vivaritabbam
@Footnote: 1 Ma. sace pana .   2 Ma. sace kho.
Uttanikatabbam    desetva   vivaritva   uttanikatva   ayatim   samvaram
apajjitabbam   .   sace   pana   tvam   rahula   paccavekkhamano   evam
janeyyasi  yam  kho  aham  idam  vacaya  kammam  akasim  idam  me vacikammam
nevattabyabadhayapi    samvattati    na    parabyabadhayapi   samvattati   na
ubhayabyabadhayapi   samvattati   kusalam   idam  vacikammam  sukhudrayam  sukhavipakanti
teneva   tvam   rahula  pitipamujjena  vihareyyasi  ahorattanusikkhi  1-
kusalesu dhammesu.
     [131]   Yadeva   tvam   rahula  manasa  kammam  kattukamo  ahosi
tadeva   te   manokammam   paccavekkhitabbam   yannu  kho  aham  idam  manasa
kammam   kattukamo   idam   me   manokammam  attabyabadhayapi  samvatteyya
parabyabadhayapi    samvatteyya    ubhayabyabadhayapi   samvatteyya   akusalam
idam    manokammam   dukkhudrayam   dukkhavipakanti   .   sace   tvam   rahula
paccavekkhamano   evam   janeyyasi   yam  kho  aham  idam  manasa  kammam
kattukamo    idam    me    manokammam    attabyabadhayapi   samvatteyya
parabyabadhayapi    samvatteyya    ubhayabyabadhayapi   samvatteyya   akusalam
idam   manokammam   dukkhudrayam   dukkhavipakanti  evarupam  te  rahula  manasa
kammam   sasakkam   na  karaniyam  .  sace  pana  tvam  rahula  paccavekkhamano
evam  janeyyasi  yam  kho  aham  idam  manasa  kammam  kattukamo  idam me
manokammam    nevattabyabadhayapi    samvatteyya    na    parabyabadhayapi
samvatteyya     na     ubhayabyabadhayapi     samvatteyya    kusalam    idam
@Footnote: 1 Po. ... sikkhita. ito param patha evameva natabba.
Manokammam    sukhudrayam    sukhavipakanti    evarupam   te   rahula   manasa
kammam karaniyam.
     {131.1}  Karontenapi  te rahula manasa kammam tadeva te manokammam
paccavekkhitabbam   yannu   kho   aham  idam  manasa  kammam  karomi  idam  me
manokammam     attabyabadhayapi    samvattati    parabyabadhayapi   samvattati
ubhayabyabadhayapi    samvattati    akusalam    idam    manokammam    dukkhudrayam
dukkhavipakanti   .   sace   1-   tvam   rahula   paccavekkhamano  evam
janeyyasi  yam  kho  aham  idam  manasa  kammam  karomi  idam  me manokammam
attabyabadhayapi        samvattati       parabyabadhayapi       samvattati
ubhayabyabadhayapi    samvattati    akusalam    idam    manokammam    dukkhudrayam
dukkhavipakanti   patisamhareyyasi   tvam   rahula   evarupam   manokammam  .
Sace   pana   tvam   rahula  paccavekkhamano  evam  janeyyasi  yam  kho
aham  idam  manasa  kammam  karomi  idam  me  manokammam  nevattabyabadhayapi
samvattati    na    parabyabadhayapi    samvattati    na    ubhayabyabadhayapi
samvattati      kusalam     idam     manokammam     sukhudrayam     sukhavipakanti
anupadajjeyyasi tvam rahula evarupam manokammam.
     {131.2}   Katvapi   te   rahula   manasa   kammam  tadeva  te
manokammam    paccavekkhitabbam    yannu   kho   aham   idam   manasa   kammam
akasim     idam     me     manokammam     attabyabadhayapi    samvattati
parabyabadhayapi samvattati ubhayabyabadhayapi
samvattati    akusalam    idam    manokammam    dukkhudrayam   dukkhavipakanti  .
Sace     tvam     rahula     paccavekkhamano     evam    janeyyasi
@Footnote: 1 Ma. sace pana.
Yam   kho   aham   idam   manasa   kammam   akasim   idam   me   manokammam
attabyabadhayapi        samvattati       parabyabadhayapi       samvattati
ubhayabyabadhayapi    samvattati    akusalam    idam    manokammam    dukkhudrayam
dukkhavipakanti   evarupe   1-   pana  2-  te  rahula  manokamme  3-
attiyitabbam    harayitabbam    jigucchitabbam    attiyitva   4-   harayitva
jigucchitva   ayatim   samvaram   apajjitabbam   .   sace  pana  tvam  rahula
paccavekkhamano   evam   janeyyasi   yam  kho  aham  idam  manasa  kammam
akasim    idam    me    manokammam   nevattabyabadhayapi   samvattati   na
parabyabadhayapi    samvattati    na    ubhayabyabadhayapi   samvattati   kusalam
idam  manokammam  sukhudrayam  sukhavipakanti  teneva  tvam  rahula  pitipamujjena
vihareyyasi ahorattanusikkhi kusalesu dhammesu.
     [132]  Ye  hi  keci  rahula  atitamaddhanam  samana va brahmana
va   kayakammam   parisodhesum   vacikammam  parisodhesum  manokammam  parisodhesum
sabbe    te    evameva   paccavekkhitva   paccavekkhitva   kayakammam
parisodhesum    paccavekkhitva    paccavekkhitva    vacikammam    parisodhesum
paccavekkhitva   paccavekkhitva   manokammam   parisodhesum   .  yepi  5-
hi    keci   rahula   anagatamaddhanam   samana   va   brahmana   va
kayakammam     parisodhessanti     vacikammam    parisodhessanti    manokammam
parisodhessanti  sabbe  te  evameva  6-  paccavekkhitva paccavekkhitva
kayakammam    parisodhessanti    paccavekkhitva   paccavekkhitva   vacikammam
@Footnote: 1 Ma. evarupam .   2 Yu. panasaddo natthi .   3 Ma. manokammam addiyitabbam.
@4 Ma. addiyitva .  5 Ma. ye hi pi .    6 Ma. Yu. evamevam.
Parisodhessanti       paccavekkhitva      paccavekkhitva      manokammam
parisodhessanti  .  yepi  hi  keci  rahula  etarahi samana va brahmana
va  kayakammam  parisodhenti  vacikammam  parisodhenti  manokammam  parisodhenti
sabbe    te    evameva   paccavekkhitva   paccavekkhitva   kayakammam
parisodhenti    paccavekkhitva    paccavekkhitva   vacikammam   parisodhenti
paccavekkhitva   paccavekkhitva   manokammam   parisodhenti   .  tasmatiha
te  1-  rahula  paccavekkhitva  paccavekkhitva  kayakammam parisodhessami
paccavekkhitva     paccavekkhitva     vacikammam    parisodhessami    2-
paccavekkhitva      paccavekkhitva      manokammam      parisodhessamiti
evanhi te 3- rahula sikkhitabbanti.
     Idamavoca    bhagava    attamano    ayasma   rahulo   bhagavato
bhasitam abhinanditi.
              Cularahulovadasuttam 4- nitthitam pathamam.
                     ------------
@Footnote: 1 Ma. Yu. ayam patho natthi .    2 Yu. parisodhessama .  3 Yu. vo.
@4 Ma. ambalatthikarahu....



             The Pali Tipitaka in Roman Character Volume 13 page 123-133. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=125&items=8&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=125&items=8&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=125&items=8&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=125&items=8&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=125              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2337              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2337              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :