ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Apaṇṇakasuttaṃ
     [103]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā  bhikkhusaṅghena  saddhiṃ  yena  sālā  nāma  kosalānaṃ  brāhmaṇagāmo
tadavasari   .   assosuṃ  kho  sāleyyakā  brāhmaṇagahapatikā  samaṇo  khalu
bho  gotamo  sakyaputto  sakyakulā  pabbajito  kosalesu  cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ sālaṃ anuppatto.
     {103.1}  Taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {103.2}  Atha  kho  sāleyyakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ    nisīdiṃsu    appekacce
yena      bhagavā      tenañjalimpaṇāmetvā      ekamantaṃ     nisīdiṃsu
@Footnote: 1 Ma. bhagavāti.
Appekacce   bhagavato  santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu
appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.



             The Pali Tipitaka in Roman Character Volume 13 page 100-101. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=103&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=103&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=103&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=103&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=103              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2181              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2181              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :