ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [101]   Yo   kho   ānanda   evaṃ  vadeyya  etaparamaṃ  sattā
sukhaṃ    somanassaṃ    paṭisaṃvedentīti   idamassa   nānujānāmi   taṃ   kissa
hetu    atthānanda    etamhā    sukhā   aññaṃ   sukhaṃ   abhikkantatarañca
paṇītatarañca    .    katamañcānanda    etamhā    sukhā    aññaṃ    sukhaṃ
abhikkantatarañca    paṇītatarañca    idhānanda    bhikkhu   vivicceva   kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ    upasampajja    viharati   idaṃ   kho   ānanda   etamhā   sukhā
aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     {101.1}  Yo  kho  ānanda  evaṃ  vadeyya  etaparamaṃ sattā sukhaṃ
somanassaṃ    paṭisaṃvedentīti   idamassa   nānujānāmi   taṃ   kissa   hetu
atthānanda   etamhā   sukhā  aññaṃ  sukhaṃ  abhikkantatarañca  paṇītatarañca .
Katamañcānanda     etamhā     sukhā    aññaṃ    sukhaṃ    abhikkantatarañca
paṇītatarañca    idhānanda    bhikkhu    vitakkavicārānaṃ    vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ  upasampajja  viharati
idaṃ    kho   ānanda   etamhā   sukhā   aññaṃ   sukhaṃ   abhikkantatarañca
paṇītatarañca [1]-.
     {101.2}  Katamañcānanda  etamhā  sukhā  aññaṃ sukhaṃ abhikkantatarañca
@Footnote: 1 Ma. etthantare "yo kho evaṃ vadeyya .pe. iti dissati. Yu. yo kho ānanda evaṃ
@vadeyya .pe. iti dissati. ito parampi īdisaṭṭhāne pāṭhā evameva ñātabbā.
Paṇītatarañca    idhānanda    bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati    idaṃ    kho
ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     {101.3}  Katamañcānanda  etamhā  sukhā  aññaṃ sukhaṃ abhikkantatarañca
paṇītatarañca      idhānanda     bhikkhu     sabbaso     ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati   idaṃ   kho   ānanda   etamhā   sukhā   .pe.  katamañcānanda
etamhā   sukhā   aññaṃ   sukhaṃ   abhikkantatarañca   paṇītatarañca   idhānanda
bhikkhu     sabbaso     viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ   upasampajja   viharati   idaṃ   kho   ānanda   etamhā
sukhā   .pe.  katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca      idhānanda      bhikkhu      sabbaso     ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanaṃ    upasampajja   viharati   idaṃ   kho
ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.



             The Pali Tipitaka in Roman Character Volume 13 page 97-98. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=101&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=101&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=101&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=101&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=101              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2147              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2147              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :