ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [557]  Evamme  sutaṃ  ekaṃ  1-  samayaṃ  bhagavā  bhaggesu  viharati
suṃsumāragire   bhesakalāvane   migadāye   .   tena   kho  pana  samayena
āyasmā   mahāmoggallāno   abbhokāse   caṅkami  .  tena  kho  pana
samayena   māro   pāpimā   āyasmato   mahāmoggallānassa   kucchigato
hoti   koṭṭhamanupaviṭṭho   .   atha   kho  āyasmato  mahāmoggallānassa
etadahosi   kinnu   kho   me   kucchi   garugarutaro  2-  viya  māsācitaṃ
maññeti  .  atha  kho  āyasmā  mahāmoggallāno  caṅkamā  orohitvā
vihāraṃ   pavisitvā   paññattāsane   nisīdi   .   nisajja   kho  āyasmā
mahāmoggallāno māraṃ pāpimantaṃ 3- paccattaṃ yoniso manasākāsi.
     [558]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    kucchigataṃ    koṭṭhamanupaviṭṭhaṃ    disvāna    māraṃ    pāpimantaṃ
etadavoca   nikkhama   pāpima   nikkhama   pāpima   mā  tathāgataṃ  vihesesi
mā   tathāgatasāvakaṃ   mā  te  ahosi  dīgharattaṃ  ahitāya  dukkhāyāti .
Atha   kho   mārassa   pāpimato  etadahosi  ajānameva  [4]-  maṃ  ayaṃ
samaṇo   apassaṃ   evamāha  nikkhama  pāpima  nikkhama  pāpima  mā  tathāgataṃ
vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi   dīgharattaṃ  ahitāya
dukkhāyāti   yopissa   so   satthā   sopi   maṃ  neva  khippaṃ  jāneyya
kuto   ca   pana   maṃ   sāvako   jānissatīti   .   atha  kho  āyasmā
@Footnote: 1 Ma. Yu. ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati ... migadāye.
@2 Ma. garugaro viya. 3 Ma. Yu. dve pāṭhā natthi. 4. Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page601.

Mahāmoggallāno māraṃ pāpimantaṃ etadavoca evampi kho tāhaṃ pāpima jānāmi mā tvaṃ maññittho na maṃ jānātīti māro tvamasi pāpima tuyhaṃ hi pāpima evaṃ hoti ajānameva [1]- maṃ ayaṃ samaṇo apassaṃ evamāha nikkhama pāpima nikkhama pāpima mā tathāgataṃ vihesesi mā tathāgatasāvakaṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti yopissa so satthā sopi maṃ neva khippaṃ jāneyya kuto ca pana maṃ ayaṃ sāvako jānissatīti . atha kho mārassa pāpimato etadahosi jānameva kho maṃ ayaṃ samaṇo passaṃ evamāha nikkhama pāpima nikkhama pāpima mā tathāgataṃ vihesesi mā tathāgatasāvakaṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti . atha kho māro pāpimā āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi. [559] Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ disvāna māraṃ pāpimantaṃ etadavoca etthāpi kho tāhaṃ pāpima passāmi mā tvaṃ maññittho na maṃ passatīti eso tvaṃ pāpima paccaggaḷe ṭhito . bhūtapubbāhaṃ pāpima dūsī nāma māro ahosiṃ tassa me kāḷī nāma bhaginī tassā bhaginiyā tvaṃ putto so me tvaṃ bhāgineyyo ahosīti . Tena kho pana [2]- samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti . kakusandhassa kho pana pāpima bhagavato @Footnote: 1 Ma. Yu. kho. 2 Ma. Yu. pāpima.

--------------------------------------------------------------------------------------------- page602.

Arahato sammāsambuddhassa vidhurasañjīvaṃ nāma mahāsāvakayugaṃ 1- ahosi aggaṃ bhaddayugaṃ . yāvatā kho pana pāpima kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā nāssudha 2- koci āyasmatā vidhurena samasamo hoti yadidaṃ dhammadesanāya . iminā kho etaṃ 3- pāpima pariyāyena āyasmato vidhurassa vidhuro vidhurotveva 4- samaññā udapādi . āyasmā pana pāpima sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṃ samāpajjati . Bhūtapubbaṃ pāpima āyasmā sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. {559.1} Addasāsuṃ kho pāpima gopālakā pasupālakā kasakā pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ disvāna tesaṃ etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ samaṇo nisinnako 5- kālakato handa naṃ ḍahāmāti. Atha kho te pāpima gopālakā pasupālakā kasakā pathāvino tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu . atha kho pāpima āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ piṇḍāya pāvisi . addasāsuṃ kho te pāpima gopālakā pasupālakā kasakā pathāvino āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ disvāna @Footnote: 1 Ma. Yu. sāvakayugaṃ. 2 Ma. tesu na ca. 3 Ma. evaṃ. 4 Ma. vidhurassa @vidhuro teva. 5 Ma. Yu. nisinnakova.

--------------------------------------------------------------------------------------------- page603.

Nesaṃ etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ samaṇo nisinnako 1- kālakato svāyaṃ paṭisaññī 2- ṭhitoti. Iminā kho evaṃ pāpima pariyāyena āyasmato sañjīvassa sañjīvo sañjīvotveva samaññā udapādi. [560] Atha kho pāpima dūsissa mārassa etadahosi imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti . atha kho [4]- pāpima dūsī māro brāhmaṇagahapatike anvāvisi etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti. {560.1} Atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti ime pana muṇḍakā samaṇakā ibbhā kaṇhā 5- bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti . seyyathāpi nāma @Footnote: 1 Ma. Yu. nisinnakova. 2 Ma. Yu. paṭisañjīvito 3 Ma. sañjivassa sañjivoteva. @4 Ma. te. 5 Ma. kiṇhā.

--------------------------------------------------------------------------------------------- page604.

Ulūko rukkhasākhāyaṃ mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti . Seyyathāpi nāma koṭṭho 1- nadītīre macche maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. {560.2} Seyyathāpi nāma viḷāro sandhisamalasaṅkaṭīre mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. {560.3} Seyyathāpi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantīti . ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. [561] Atha kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho @Footnote: 1 Ma. Yu. koṭṭhu.

--------------------------------------------------------------------------------------------- page605.

Bhikkhū āmantesi anvāvisiṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti etha tumhe bhikkhave mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. {561.1} Karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti. {561.2} Atha kho te pāpima bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā

--------------------------------------------------------------------------------------------- page606.

Vihariṃsu . karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu. [562] Atha kho pāpima dūsissa mārassa etadahosi evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti. {562.1} Atha kho te pāpima dūsī māro brāhmaṇagahapatike anvāvisi etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti . atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti . ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

--------------------------------------------------------------------------------------------- page607.

[563] Atha kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi anvāvisiṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha appevanāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti . Etha tumhe bhikkhave asubhānupassī kāye viharatha āhāre paṭikkūlasaññino sabbaloke anabhiratasaññino 1- sabbasaṅkhāresu aniccānupassinoti . Atha kho te pāpima bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassī kāye vihariṃsu āhāre paṭikkūlasaññino sabbaloke anabhiratasaññino 2- sabbasaṅkhāresu aniccānupassino. [564] Atha kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi . atha kho pāpima dūsī māro aññataraṃ kumārakaṃ anvāvisitvā sakkharaṃ gahetvā āyasmato vidhurassa sīse pahāramadāsi sīsaṃ vobhindi . atha kho pāpima āyasmā vidhuro bhinnena sīsena lohitena gaḷantena kakusandhaṃyeva bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhīto anubandhi . atha @Footnote: 1-2 Ma. anabhiratisaññino.

--------------------------------------------------------------------------------------------- page608.

Kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi na vāyaṃ dūsī māro mattamaññāsīti . sahāpalokanāya ca pana pāpima dūsī māro tamhā ca ṭhānā cavi mahānirayañca upapajji. [565] Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti chaphassāyataniko itipi saṅkusamāhato itipi paccattavedanīyo itipi . atha kho maṃ pāpima nirayapālā upasaṅkamitvā etadavocuṃ yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya atha naṃ tvaṃ jāneyyāsi vassasahassaṃ me niraye paccamānassāti . so kho ahaṃ pāpima bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ dasasahassāni tasseva mahānirayassa ussade apacciṃ vuṭṭhānavedanaṃ 1- vediyamāno . tassa mayhaṃ pāpima evarūpo kāyo hoti seyyathāpi manussassa evarūpaṃ sīsaṃ hoti seyyathāpi macchassa. [566] Kīdiso nirayo āsi yattha dūsī apaccatha vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ sataṃ āsi ayosaṅku sabbe paccattavedanā īdiso nirayo āsi yattha dūsī apaccatha vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ yo etamabhijānāti bhikkhu buddhassa sāvako @Footnote: 1 Ma. Yu. vuṭṭhānimaṃ nāma vedanaṃ.

--------------------------------------------------------------------------------------------- page609.

Tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi majjhe sarassa tiṭṭhanti vimānā kappaṭṭhāyino veḷuriyavaṇṇā rucirā accimanto pabhassarā accharā tattha naccanti puthū nānattavaṇṇiyo yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo ve buddhena cudito 1- bhikkhusaṅghassa pekkhato migāramātu pāsādaṃ pādaṅguṭṭhena kampayi yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo vejayantapāsādaṃ pādaṅguṭṭhena kampayi iddhibalena patthaddho saṃvejesi ca devatā yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo vejayantapāsāde sakkaṃ so paripucchati api āvuso 2- jānāsi taṇhakkhayavimuttiyo tassa sakko viyākāsi pañhaṃ puṭṭho yathākathaṃ yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo brahmānaṃ 3- paripucchati sudhammāyaṃ abhitosabhaṃ @Footnote: 1 Ma. codito. 2 Ma. api vāsava .... 3 Ma. brahmaṃ.

--------------------------------------------------------------------------------------------- page610.

Ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahu passasi vītivattantaṃ brahmaloke pabhassaraṃ tassa brahmā viyākāsi anupubbaṃ yathākathaṃ na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu passāmi vītivattantaṃ brahmaloke pabhassaraṃ sohaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassato yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi yo mahāneruno 1- kūṭaṃ vimokkhena aphassayi vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi na ve aggi cetayati ahaṃ bālaṃ ḍahāmiti bālo ca jalitaṃ aggiṃ āsajjana 2- sa ḍayhati evameva tuvaṃ māra āsajjana tathāgataṃ sayaṃ ḍahissasi attānaṃ bālo aggiṃva samphusaṃ apuññaṃ pasavi māro āsajjana tathāgataṃ kinnu maññasi pāpima na me pāpaṃ vipaccati karoto cīyati pāpaṃ cirarattāya kandati 3- māra nibbinda buddhamhā āsammākāsi bhikkhusu @Footnote: 1 Ma. mahāmeruno. 2 Po. Ma. āsajja naṃ. 3 Po. Ma. Yu. antaka.

--------------------------------------------------------------------------------------------- page611.

Iti māraṃ atajjesi 1- bhikkhu bhesakaḷāvane tato so dummano yakkho tatthevantaradhāyathāti. Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ. Cūḷayamakavaggo pañcamo. Tassudānaṃ sāleyyaverañjavedalla 2- cūḷamahādhammasamādānaṃ vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo mūlapaṇṇāsakaṃ niṭṭhitaṃ. -------- @Footnote: 1 Sī. Yu. aghaṭṭesi. 2 Ma. sāleyyaverañjaduve ca tuṭṭhi @ cūḷamahādhammasamādānañca @ vīmaṃsakā kosambi ca @ brahmano dūsī ca māro dasamo ca vaggo @ sāleyyavaggo niṭṭhito pañcamo @ idaṃ vaggānamuddānaṃ @ mūlapariyāyo ceva sīhanādo ca uttamo @ kakaco ceva gosiṅgo sāleyyo ca ime pañca @ mūlapaṇṇāsakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 600-611. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=557&items=10&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=557&items=10&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=557&items=10&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=557&items=10&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=557              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8287              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8287              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :