ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [556]    Atha    kho    bhikkhave    māro   pāpimā   aññataraṃ
brahmapārisajjaṃ   anvāvisitvā   maṃ   etadavoca  sace  kho  tvaṃ  mārisa
evaṃ   pajānāsi   sace  tvaṃ  evamanubuddho  mā  sāvake  upanesi  mā
pabbajite    mā   sāvakānaṃ   dhammaṃ   desesi   mā   pabbajitānaṃ   mā
sāvakesu  gedhimakāsi  mā  pabbajitesu  .  ahesuṃ  kho  bhikkhu tayā pubbe
samaṇabrāhmaṇā    lokasmiṃ    arahanto    sammāsambuddhā   paṭijānamānā
te   sāvake   upanesuṃ  pabbajite  sāvakānaṃ  dhammaṃ  desesuṃ  pabbajitānaṃ
sāvakesu    gedhimakaṃsu    pabbajitesu    sāvake   upanetvā   pabbajite
sāvakānaṃ    dhammaṃ    desetvā   pabbajitānaṃ   sāvakesu   gedhikatacittā
pabbajitesu kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā.
     {556.1}  Ahesuṃ  kho  2-  pana  bhikkhu tayā pubbe samaṇabrāhmaṇā
lokasmiṃ   arahanto   sammāsambuddhā   paṭijānamānā   te   na  sāvake
upanesuṃ   na  pabbajite  na  sāvakānaṃ  dhammaṃ  desesuṃ  na  pabbajitānaṃ  na
@Footnote: 1 Ma. Yu. sakyaputto. 2 Ma. ye.

--------------------------------------------------------------------------------------------- page598.

Sāvakesu gedhimakaṃsu na pabbajite te na sāvake upanetvā na pabbajite na sāvakānaṃ dhammaṃ desetvā na pabbajitānaṃ na sāvakesu gedhikatacittā na pabbajitesu kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā . tantāhaṃ bhikkhu evaṃ vadāmi iṅgha tvaṃ mārisa appossukko diṭṭhadhammasukhavihāraṃ anuyutto viharassu anakkhātaṃ kusalaṃ hi mārisa mā paraṃ ovadāhīti . evaṃ vutte ahaṃ bhikkhave māraṃ pāpimaṃ 1- etadavocaṃ jānāmi kho tāhaṃ pāpima mā tvaṃ maññittho na maṃ jānātīti māro tvamasi pāpima na maṃ tvaṃ pāpima hitānukampī evaṃ vadesi ahitānukampī maṃ tvaṃ pāpima evaṃ vedesi . tuyhaṃ hi pāpima evaṃ hoti yesaṃ samaṇo gotamo dhammaṃ desessati te me visayaṃ upātivattissantīti. {556.2} Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā sammāsambuddhamhāti paṭijāniṃsu ahaṃ kho pana pāpima sammāsambuddhova samāno sammāsambuddhomhīti paṭijānāmi . Desentopi hi pāpima tathāgato sāvakānaṃ dhammaṃ tādisova adesentopi hi pāpima tathāgato sāvakānaṃ dhammaṃ tādisova upanentopi hi pāpima tathāgato sāvake tādisova anupanentopi hi pāpima tathāgato sāvake tādisova taṃ kissa hetu tathāgatassa pāpima ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā [2]- pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā @Footnote: 1 Ma. Yu. pāpimantaṃ. 2 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page599.

Āyatiṃ anuppādadhammā seyyathāpi pāpima tālo matthakacchinno abhabbo puna virūḷhiyā evameva kho pāpima tathāgatassa ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā [1]- pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti. Iti hidaṃ mārassa ca anālapanatāya brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa brahmanimantanikantveva adhivacananti. Brahmanimantanikasuttaṃ niṭṭhitaṃ navamaṃ. ------------- @Footnote: 1 Ma. Yu. te.


             The Pali Tipitaka in Roman Character Volume 12 page 597-599. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=556&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=556&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=556&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=556&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=556              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :