ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [556]    Atha    kho    bhikkhave    māro   pāpimā   aññataraṃ
brahmapārisajjaṃ   anvāvisitvā   maṃ   etadavoca  sace  kho  tvaṃ  mārisa
evaṃ   pajānāsi   sace  tvaṃ  evamanubuddho  mā  sāvake  upanesi  mā
pabbajite    mā   sāvakānaṃ   dhammaṃ   desesi   mā   pabbajitānaṃ   mā
sāvakesu  gedhimakāsi  mā  pabbajitesu  .  ahesuṃ  kho  bhikkhu tayā pubbe
samaṇabrāhmaṇā    lokasmiṃ    arahanto    sammāsambuddhā   paṭijānamānā
te   sāvake   upanesuṃ  pabbajite  sāvakānaṃ  dhammaṃ  desesuṃ  pabbajitānaṃ
sāvakesu    gedhimakaṃsu    pabbajitesu    sāvake   upanetvā   pabbajite
sāvakānaṃ    dhammaṃ    desetvā   pabbajitānaṃ   sāvakesu   gedhikatacittā
pabbajitesu kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā.
     {556.1}  Ahesuṃ  kho  2-  pana  bhikkhu tayā pubbe samaṇabrāhmaṇā
lokasmiṃ   arahanto   sammāsambuddhā   paṭijānamānā   te   na  sāvake
upanesuṃ   na  pabbajite  na  sāvakānaṃ  dhammaṃ  desesuṃ  na  pabbajitānaṃ  na
@Footnote: 1 Ma. Yu. sakyaputto. 2 Ma. ye.
Sāvakesu   gedhimakaṃsu   na   pabbajite   te  na  sāvake  upanetvā  na
pabbajite    na    sāvakānaṃ   dhammaṃ   desetvā   na   pabbajitānaṃ   na
sāvakesu   gedhikatacittā   na  pabbajitesu  kāyassa  bhedā  pāṇupacchedā
paṇīte   kāye   patiṭṭhitā   .   tantāhaṃ   bhikkhu   evaṃ  vadāmi  iṅgha
tvaṃ    mārisa    appossukko   diṭṭhadhammasukhavihāraṃ   anuyutto   viharassu
anakkhātaṃ   kusalaṃ   hi   mārisa   mā  paraṃ  ovadāhīti  .  evaṃ  vutte
ahaṃ  bhikkhave  māraṃ  pāpimaṃ  1-  etadavocaṃ  jānāmi  kho  tāhaṃ  pāpima
mā    tvaṃ   maññittho   na   maṃ   jānātīti   māro   tvamasi   pāpima
na   maṃ   tvaṃ   pāpima   hitānukampī  evaṃ  vadesi  ahitānukampī  maṃ  tvaṃ
pāpima   evaṃ  vedesi  .  tuyhaṃ  hi  pāpima  evaṃ  hoti  yesaṃ  samaṇo
gotamo dhammaṃ desessati te me visayaṃ upātivattissantīti.
     {556.2}   Asammāsambuddhā  ca  pana  te  pāpima  samaṇabrāhmaṇā
samānā    sammāsambuddhamhāti    paṭijāniṃsu    ahaṃ   kho   pana   pāpima
sammāsambuddhova     samāno     sammāsambuddhomhīti    paṭijānāmi   .
Desentopi  hi  pāpima  tathāgato  sāvakānaṃ  dhammaṃ tādisova adesentopi
hi  pāpima  tathāgato  sāvakānaṃ  dhammaṃ  tādisova  upanentopi  hi  pāpima
tathāgato  sāvake  tādisova  anupanentopi  hi  pāpima  tathāgato sāvake
tādisova  taṃ  kissa  hetu  tathāgatassa  pāpima  ye  āsavā  saṅkilesikā
ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   [2]-
pahīnā        ucchinnamūlā        tālāvatthukatā        anabhāvaṅgatā
@Footnote: 1 Ma. Yu. pāpimantaṃ. 2 Ma. Yu. te.
Āyatiṃ    anuppādadhammā    seyyathāpi   pāpima   tālo   matthakacchinno
abhabbo   puna   virūḷhiyā   evameva   kho   pāpima   tathāgatassa   ye
āsavā    saṅkilesikā    ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ
jātijarāmaraṇīyā     [1]-     pahīnā    ucchinnamūlā    tālāvatthukatā
anabhāvaṅgatā āyatiṃ anuppādadhammāti.
     Iti  hidaṃ  mārassa  ca  anālapanatāya  brahmuno  ca  abhinimantanatāya
tasmā        imassa       veyyākaraṇassa       brahmanimantanikantveva
adhivacananti.
                Brahmanimantanikasuttaṃ niṭṭhitaṃ navamaṃ.
                     -------------
@Footnote: 1 Ma. Yu. te.



             The Pali Tipitaka in Roman Character Volume 12 page 597-599. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=556&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=556&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=556&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=556&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=556              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :