ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [506]   Ekamantaṃ   nisinno   kho  visākho  upāsako  dhammadinnaṃ
bhikkhuniṃ    etadavoca   sakkāyo   sakkāyoti   ayye   vuccati   katamo
nu   kho   ayye   sakkāyo   vutto   bhagavatāti  .  pañca  kho  ime
āvuso   visākha   upādānakkhandhā  sakkāyo  vutto  bhagavatā  seyyathīdaṃ
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho    ime    kho   āvuso
visākha pañcupādānakkhandhā sakkāyo vutto bhagavatāti.
     {506.1}  Sādhayyeti  kho  visākho upāsako dhammadinnāya bhikkhuniyā
bhāsitaṃ   abhinanditvā   anumoditvā   dhammadinnaṃ   bhikkhuniṃ   uttariṃ   pañhaṃ
apucchi   sakkāyasamudayo  sakkāyasamudayoti  ayye  vuccati  katamo  nu  kho
ayye  sakkāyasamudayo  vutto  bhagavatāti  .  yāyaṃ  āvuso visākha taṇhā
ponobbhavikā      nandirāgasahagatā      tatratatrābhinandinī     seyyathīdaṃ
kāmataṇhā    bhavataṇhā    vibhavataṇhā    ayaṃ    kho   āvuso   visākha
sakkāyasamudayo vutto bhagavatāti.
     {506.2}    Sakkāyanirodho    sakkāyanirodhoti   ayye   vuccati
katamo    nu    kho   ayye   sakkāyanirodho   vutto   bhagavatāti  .

--------------------------------------------------------------------------------------------- page548.

Yo kho āvuso visākha tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo ayaṃ kho āvuso visākha sakkāyanirodho vutto bhagavatāti . sakkāyanirodhagāminī paṭipadā sakkāyavirodhagāminī paṭipadāti ayye vuccati katamā nu kho ayye sakkāyanirodhagāminī paṭipadā vuttā bhagavatāti. {506.3} Ayameva kho āvuso visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī paṭipadā vuttā bhagavatā seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. {506.4} Taññeva nu kho ayye upādānaṃ te pañcupādānakkhandhā udāhu aññatra pañcahupādānakkhandhehi upādānanti . na kho āvuso visākha taññevupādānaṃ te pañcupādānakkhandhā napi 1- aññatra pañcahupādānakkhandhehi upādānaṃ yo kho āvuso visākha pañcasu upādānakkhandhesu chandarāgo taṃ tattha upādānanti.


             The Pali Tipitaka in Roman Character Volume 12 page 547-548. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=506&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=506&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=506&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=506&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=506              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6750              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6750              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :