ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [504]   Yā   cāyaṃ   āvuso  appamāṇā  cetovimutti  yā  ca
ākiñcaññā   cetovimutti   yā   ca   suññatā   cetovimutti   yā  ca
animittā   cetovimutti   ime   dhammā  nānatthā  ceva  nānābyañjanā
ca   udāhu   ekatthā   byañjanameva   nānanti  .  yā  cāyaṃ  āvuso
appamāṇā    cetovimutti   yā   ca   ākiñcaññā   cetovimutti   yā
ca   suññatā   cetovimutti   yā   ca   animittā   cetovimutti   atthi
kho   āvuso   pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā  nānatthā
ceva   nānābyañjanā   ca   atthi   ca  āvuso  pariyāyo  yaṃ  pariyāyaṃ
āgamma   ime   dhammā   ekatthā   byañjanameva   nānaṃ   .   katamo
cāvuso   pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā  nānatthā  ceva
nānābyañjanā   ca   idhāvuso   bhikkhu   mettāsahagatena  cetasā  ekaṃ
disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho
tiriyaṃ    sabbadhi    sabbattatāya    sabbāvantaṃ    lokaṃ   mettāsahagatena

--------------------------------------------------------------------------------------------- page545.

Cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati karuṇāsahagatena ... muditāsahagatena ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati ayaṃ vuccatāvuso appamāṇā cetovimutti . katamā cāvuso ākiñcaññā cetovimutti idhāvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ vuccatāvuso ākiñcaññā cetovimutti. {504.1} Katamā cāvuso suññatā cetovimutti idha āvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati suññamidaṃ attena vā attaniyena vāti ayaṃ vuccatāvuso suññatā cetovimutti . katamā cāvuso animittā cetovimutti idhāvuso bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati ayaṃ vuccatāvuso animittā cetovimutti . ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca . katamo cāvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānaṃ rāgo kho āvuso pamāṇakaraṇo doso pamāṇakaraṇo moho pamāṇakaraṇo te khīṇāsavassa bhikkhuno

--------------------------------------------------------------------------------------------- page546.

Pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . yāvatā kho āvuso appamāṇā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena . Rāgo kho āvuso kiñcano doso kiñcano moho kiñcano te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . yāvatā kho āvuso ākiñcaññā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. {504.2} Rāgo kho āvuso nimittakaraṇo doso nimittakaraṇo moho nimittakaraṇo te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . yāvatā kho āvuso nimittā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati sā kho panākuppā cetovimuttati suññā rāgena suññā dosena suññā mohena . ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānanti. Idamavocāyasmā sārīputto attamano āyasmā mahākoṭṭhiko āyasmato sārīputtassa bhāsitaṃ abhinandīti. Mahāvedallasuttaṃ niṭṭhitaṃ tatiyaṃ. --------


             The Pali Tipitaka in Roman Character Volume 12 page 544-546. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=504&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=504&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=504&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=504&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=504              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6197              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6197              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :