ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [493]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā mahākoṭṭhiko
sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito     yenāyasmā    sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ  sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [494]    Ekamantaṃ    nisinno   kho   āyasmā   mahākoṭṭhiko
āyasmantaṃ    sārīputtaṃ    etadavoca   duppañño   duppaññoti   āvuso
vuccati  kittāvatā  nu  kho  āvuso  duppaññoti  vuccatīti . Nappajānāti
nappajānātīti    kho    āvuso    tasmā   duppaññoti   vuccati   kiñca
nappajānāti     idaṃ    dukkhanti    nappajānāti    ayaṃ    dukkhasamudayoti
nappajānāti   ayaṃ   dukkhanirodhoti   nappajānāti   ayaṃ   dukkhanirodhagāminī
paṭipadāti    nappajānāti    nappajānāti   nappajānātīti   kho   āvuso
tasmā duppaññoti vuccatīti.
     {494.1}   Sādhāvusoti  kho  āyasmā  mahākoṭṭhiko  āyasmato
sārīputtassa     bhāsitaṃ     abhinanditvā     anumoditvā     āyasmantaṃ
sārīputtaṃ    uttariṃ    pañhaṃ    apucchi    paññavā   paññavāti   āvuso
vuccati   kittāvatā   nu  kho  āvuso  paññavāti  vuccatīti  .  pajānāti
pajānātīti   kho   āvuso   tasmā   paññavāti  vuccati  kiñca  pajānāti
idaṃ    dukkhanti    pajānāti    ayaṃ    dukkhasamudayoti    pajānāti   ayaṃ

--------------------------------------------------------------------------------------------- page537.

Dukkhanirodhoti pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti pajānāti pajānāti pajānātīti kho āvuso tasmā paññavāti vuccatīti . Viññāṇaṃ viññāṇanti āvuso vuccati kittāvatā nu kho āvuso viññāṇanti vuccatīti . vijānāti vijānātīti kho āvuso tasmā viññāṇanti vuccati kiñca vijānāti sukhantipi vijānāti dukkhantipi vijānāti adukkhamasukhantipi vijānāti vijānāti vijānātīti kho āvuso tasmā viññāṇanti vuccatīti. {494.2} Yā cāvuso paññā yañca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti. {494.3} Yā cāvuso paññā yañca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ yañca āvuso pajānāti taṃ vijānāti yaṃ vijānāti taṃ pajānāti tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti. {494.4} Yā cāvuso paññā yañca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ kiṃ nānākaraṇanti . yā cāvuso paññā yañca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ paññā bhāvetabbā viññāṇaṃ pariññeyyaṃ idaṃ nesaṃ nānākaraṇanti. [495] Vedanā vedanāti āvuso vuccati kittāvatā nu kho

--------------------------------------------------------------------------------------------- page538.

Āvuso vedanāti vuccatīti . vedeti vedetīti kho āvuso tasmā vedanāti vuccati kiñca vedeti sukhampi vedeti dukkhampi vedeti adukkhamasukhampi vedeti vedeti vedetīti kho āvuso tasmā vedanāti vuccatīti . saññā saññāti āvuso vuccati kittāvatā nu kho āvuso saññāti vuccatīti . sañjānāti sañjānātīti kho āvuso tasmā saññāti vuccati kiñca sañjānāti nīlakampi sañjānāti pītakampi sañjānāti lohitakampi sañjānāti odātampi sañjānāti sañjānāti sañjānātīti kho āvuso tasmā saññāti vuccatīti. {495.1} Yā cāvuso vedanā yā ca saññā yañca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti . Yā cāvuso vedanā yā ca saññā yañca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ yaṃ cāvuso vedeti taṃ sañjānāti yaṃ vijānāti taṃ vijānāti tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti. [496] Nissaṭṭhena hāvuso pañcahi indriyehi parisuddhena manoviññāṇena kiṃ neyyanti . nissaṭṭhena ca āvuso pañcahi indriyehi parisuddhena manoviññāṇena ananto ākāsoti

--------------------------------------------------------------------------------------------- page539.

Ākāsānañcāyatanaṃ neyyaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ neyyaṃ natthi kiñcīti ākiñcaññāyatanaṃ neyyanti . neyyaṃ panāvuso dhammaṃ kena jānātīti 1- . neyyaṃ kho āvuso dhammaṃ paññācakkhunā jānātīti 2- . paññā panāvuso kimatthiyāti . paññā kho āvuso abhiññatthā pariññatthā pahānatthāti. [497] Katī panāvuso paccayā sammādiṭṭhiyā uppādāyāti . Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya parato ca ghoso yoniso ca manasikāro ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyāti . katīhi panāvuso aṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti. {497.1} Pañcahi kho āvuso aṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā ca idhāvuso sammādiṭṭhi sīlānuggahitā ca hoti sutānuggahitā ca hoti sākacchānuggahitā ca hoti samathānuggahitā ca hoti vipassanānuggahitā ca hoti imehi kho āvuso pañcahaṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti. [498] Katī panāvuso bhavāti . tayome āvuso bhavā @Footnote: 1-2 Ma. pajānātīti.

--------------------------------------------------------------------------------------------- page540.

Kāmabhavo rūpabhavo arūpabhavo cāti . kathaṃ panāvuso āyatiṃ punabbhavābhinibbatti hotīti . avijjānīvaraṇānaṃ kho āvuso sattānaṃ taṇhāsaññojanānaṃ tatratatrābhinandanā evaṃ āyatiṃ punabbhavābhinibbatti hotīti . kathaṃ panāvuso āyatiṃ punabbhavābhinibbatti na hotīti . avijjāvirāgā kho āvuso vijjuppādā taṇhānirodhā evaṃ āyatiṃ punabbhavābhinibbatti na hotīti. [499] Katamaṃ panāvuso paṭhamaṃ jhānanti . idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati idaṃ vuccatāvuso paṭhamaṃ jhānanti . paṭhamaṃ panāvuso jhānaṃ kataṅgikanti . paṭhamaṃ kho āvuso jhānaṃ pañcaṅgikaṃ idhāvuso paṭhamaṃ jhānaṃ pañcaṅgikaṃ samāpannassa bhikkhuno vitakko ca vattati vicāro ca pīti ca sukhañca cittekaggatā ca paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgikanti . Paṭhamaṃ panāvuso jhānaṃ kataṅgavippahīnaṃ kataṅgasamannāgatanti . paṭhamaṃ kho āvuso jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ idhāvuso paṭhamaṃ jhānaṃ samāpannassa bhikkhuno kāmachando pahīno hoti byāpādo pahīno hoti thīnamiddhaṃ pahīnaṃ hoti uddhacca kukkuccaṃ pahīnaṃ hoti vicikicchā pahīnā hoti vitakko ca vattati vicāro ca pīti ca sukhaṃ ca cittekaggatā ca paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgatanti.

--------------------------------------------------------------------------------------------- page541.

[500] Pañcimāni āvuso indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṃ paccanubhonti seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ kiṃ paṭisaraṇaṃ ko ca nesaṃ gocaravisayaṃ paccanubhotīti . pañcimāni āvuso indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṃ paccanubhonti seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ mano ca nesaṃ gocaravisayaṃ paccanubhotīti. [501] Pañcimāni āvuso indriyāni seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ imāni kho āvuso pañcindriyāni kiṃ paṭicca tiṭṭhantīti . pañcimāni āvuso indriyāni seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ imāni kho āvuso pañcindriyāni āyuṃ paṭicca tiṭṭhantīti . āyu panāvuso kiṃ paṭicca tiṭṭhatīti . āyu usmaṃ paṭicca tiṭṭhatīti . Usmā panāvuso kiṃ paṭicca tiṭṭhatīti . usmā āyuṃ paṭicca tiṭṭhatīti . idāneva kho mayaṃ āyasmato sārīputtassa bhāsitaṃ evaṃ ājānāma āyu usmaṃ paṭicca tiṭṭhatīti idāneva kho mayaṃ

--------------------------------------------------------------------------------------------- page542.

Āyasmato sārīputtassa bhāsitaṃ evaṃ ājānāma usmā āyuṃ paṭicca tiṭṭhatīti . yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti . tenahāvuso upamante karissāmi upamāyapidhekacce viññū [1]- bhāsitassa atthaṃ ājānanti seyyathāpi āvuso telappadīpassa jhāyato acciṃ paṭicca ābhā paññāyati ābhaṃ paṭicca acci paññāyati evameva kho āyu usmaṃ paṭicca tiṭṭhati usmā āyuṃ paṭicca tiṭṭhatīti . teva nu kho āvuso āyusaṅkhārā te vedanīyā dhammā udāhu aññe āyusaṅkhārā aññe vedanīyā dhammāti . na kho āvuso teva āyusaṅkhārā te vedanīyā dhammā te āvuso āyusaṅkhārā abhavissaṃsu te vedanīyā dhammā nayidaṃ saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyetha yasmā ca kho aññe āyusaṅkhārā aññe vedanīyā dhammā tasmā saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti. [502] Yadā nu kho āvuso imaṃ kāyaṃ katī dhammā jahanti athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetananti . Yadā kho āvuso imaṃ kāyaṃ tayo dhammā jahanti āyu usmā ca viññāṇaṃ athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetananti . yo 2- cāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhasamāpanno imesaṃ kiṃ nānākaraṇanti . Yo cāyaṃ āvuso mato kālakato tassa kāyasaṅkhārā niruddhā @Footnote: 1 Ma. purisā. 2 Ma. yvāyaṃ.

--------------------------------------------------------------------------------------------- page543.

Paṭippassaddhā vacīsaṅkhārā niruddhā paṭippassaddhā cittasaṅkhārā niruddhā paṭippassaddhā āyu parikkhīṇā usmā vūpasantā indriyāni paribhinnāni yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno tassapi kāyasaṅkhārā niruddhā paṭippassaddhā vacīsaṅkhārā niruddhā paṭippassaddhā cittasaṅkhārā niruddhā paṭippassaddhā āyu apparikkhīṇā usmā avūpasantā indriyāni vippasannāni yo cāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno idaṃ nesaṃ nānākaraṇanti. [503] Katī panāvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyāti . cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā idhāvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ aṭṭhaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyāti . katī panāvuso paccayā animittāya cetovimuttiyā samāpattiyāti . dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā sabbanimittānañca amanasikāro animittāya ca dhātuyā manasikāro ime kho āvuso dve paccayā animittāya cetovimuttiyā samāpattiyāti . katī panāvuso paccayā animittāya cetovimuttiyā ṭhitiyāti . tayo kho āvuso paccayā animittāya

--------------------------------------------------------------------------------------------- page544.

Cetovimuttiyā ṭhitiyā sabbanimittānañca amanasikāro animittāya ca dhātuyā manasikāro pubbe ca abhisaṅkhāro ime kho āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyāti . katī panāvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyāti . dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya sabbanimittānañca manasikāro animittāya ca dhātuyā amanasikāro ime kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti. [504] Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti ime dhammā nānatthā ceva nānābyañjanā ca udāhu ekatthā byañjanameva nānanti . yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti atthi kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca atthi ca āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānaṃ . katamo cāvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca idhāvuso bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena

--------------------------------------------------------------------------------------------- page545.

Cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati karuṇāsahagatena ... muditāsahagatena ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati ayaṃ vuccatāvuso appamāṇā cetovimutti . katamā cāvuso ākiñcaññā cetovimutti idhāvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ vuccatāvuso ākiñcaññā cetovimutti. {504.1} Katamā cāvuso suññatā cetovimutti idha āvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati suññamidaṃ attena vā attaniyena vāti ayaṃ vuccatāvuso suññatā cetovimutti . katamā cāvuso animittā cetovimutti idhāvuso bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati ayaṃ vuccatāvuso animittā cetovimutti . ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca . katamo cāvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānaṃ rāgo kho āvuso pamāṇakaraṇo doso pamāṇakaraṇo moho pamāṇakaraṇo te khīṇāsavassa bhikkhuno

--------------------------------------------------------------------------------------------- page546.

Pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . yāvatā kho āvuso appamāṇā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena . Rāgo kho āvuso kiñcano doso kiñcano moho kiñcano te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . yāvatā kho āvuso ākiñcaññā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. {504.2} Rāgo kho āvuso nimittakaraṇo doso nimittakaraṇo moho nimittakaraṇo te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . yāvatā kho āvuso nimittā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati sā kho panākuppā cetovimuttati suññā rāgena suññā dosena suññā mohena . ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānanti. Idamavocāyasmā sārīputto attamano āyasmā mahākoṭṭhiko āyasmato sārīputtassa bhāsitaṃ abhinandīti. Mahāvedallasuttaṃ niṭṭhitaṃ tatiyaṃ. --------

--------------------------------------------------------------------------------------------- page547.

Cūḷavedallasuttaṃ


             The Pali Tipitaka in Roman Character Volume 12 page 536-547. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=493&items=12&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=493&items=12&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=493&items=12&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=493&items=12&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=493              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6197              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6197              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :