ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [489]   Bhagavā   etadavoca   tividhaṃ   kho   gahapatayo   kāyena
adhammacārī     visamacārī     hoti    catubbidhaṃ    vācāya    adhammacārī
visamacārī hoti tividhaṃ manasā adhammacārī visamacārī hoti.
     {489.1} Kathañca gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti.
Idha  gahapatayo  ekacco  pāṇātipātī  hoti  luddo  lohitapāṇī hatapahate
niviṭṭho   alajjī  adayāpanno  sabbapāṇabhūtesu  .  adinnādāyī  kho  pana
hoti   yantaṃ   parassa  paravittūpakaraṇaṃ  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti  .  kāmesu  micchācārī  kho  pana  hoti yā tā māturakkhitā .pe.
Tathārūpāsu  cārittaṃ  āpajjitā  hoti . Evaṃ kho gahapatayo tividhaṃ kāyena
adhammacārī visamacārī hoti.
     {489.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   adhammacārī
visamacārī   hoti   .  idha  gahapatayo  ekacco  musāvādī  hoti  .pe.
Sampajānamusā   bhāsitā   hoti   .   pisuṇavāco  kho  pana  hoti  ito
sutvā   amutra   akkhātā   .pe.  vaggakaraṇiṃ  vācaṃ  bhāsitā  hoti .
Pharusavāco   kho  pana  hoti  yā  sā  vācā  aṇḍakā  kakkasā  .pe.
Tathārūpiṃ   vācaṃ   bhāsitā   hoti   .   samphappalāpī   kho   pana  hoti
akālavādī     abhūtavādī    .pe.    apariyantavatiṃ    anatthasañhitaṃ   .
Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacārī visamacārī hoti.
     {489.3}    Kathañca    gahapatayo    tividhaṃ    manasā   adhammacārī
visamacārī    hoti   .   idha   gahapatayo   ekacco   abhijjhālu   hoti
.pe.    taṃ   mama   assāti   .   byāpannacitto   kho   pana   hoti
paduṭṭhamanasaṅkappo   ime   sattā   haññantu   vā   .pe.   mā   vā
ahesunti   .   micchādiṭṭhiko   kho   pana   hoti   viparītadassano  natthi
dinnaṃ   natthi   yiṭṭhaṃ   natthi   hutaṃ   .pe.  sacchikatvā  pavedentīti .
Evaṃ   kho   gahapatayo   tividhaṃ   manasā  adhammacārī  visamacārī  hoti .
Evaṃ    adhammacariyāvisamacariyāhetu    kho    gahapatayo    evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.



             The Pali Tipitaka in Roman Character Volume 12 page 529-531. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=489&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=489&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=489&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=489&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=489              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6189              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6189              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :