ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page521.

[484] Bhagavā etadavoca tividhaṃ kho gahapatayo kāyena adhammacariyāvisamacariyā hoti catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti tividhaṃ manasā adhammacariyāvisamacariyā hoti. {484.1} Kathañca gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti . idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho alajjī 1- adayāpanno sabbapāṇabhūtesu 2- . Adinnādāyī kho pana hoti yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti . kāmesu micchācārī kho pana hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā [3]- sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṃ āpajjitā hoti . Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti. {484.2} Kathañca gahapatayo catubbidhaṃ vācāya adhammacariyā visamacariyā hoti . idha gahapatayo ekacco musāvādī hoti sabhaggato vā parisaggato 4- vā ñātimajjhaggato vā pūgamajjhaggato vā rājakulamajjhaggato vā abhinīto sakkhiṃ puṭṭho ehambho purisa yaṃ jānāsi taṃ vadehīti . so ajānaṃ vā āha jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā āha passāmīti passaṃ vā āha na passāmīti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti . pisuṇavāco kho pana hoti ito sutvā amutra @Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. pāṇabhūtesu. 3 Po. Ma. gottarakkhitā @dhammarakkhitā. 4 Ma. sabhāgato vā parisāgato vā.

--------------------------------------------------------------------------------------------- page522.

Akkhātā imesaṃ bhedāya amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya iti samaggānaṃ vā bhedetā 1- bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti . Pharusavāco kho pana hoti yā sā vācā aṇḍakā 2- kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti . samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasañhitaṃ . evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti. {484.3} Kathañca gahapatayo tividhaṃ manasā adhammacariyāvisamacariyā hoti . idha gahapatayo ekacco abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā 3- hoti aho vata yaṃ parassa taṃ mama assāti . Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo ime sattā haññantu vā vajjhantu vā ucchijjantu vā [4]- mā vā ahesunti. Micchādiṭṭhiko kho pana hoti viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti . evaṃ kho gahapatayo tividhaṃ manasā @Footnote: 1 Po. Ma. bhettā. 2 Ma. kaṇṭakā. 3 Ma. abhijjhātā. 4 Po. Ma. @vinassant vā .

--------------------------------------------------------------------------------------------- page523.

Adhammacariyā visamacariyā hoti . evaṃ adhammacariyā visamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.


             The Pali Tipitaka in Roman Character Volume 12 page 521-523. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=484&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=484&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=484&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=484&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=484              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6003              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6003              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :