ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [482]    Kathañca   bhikkhave   bhikkhu   samaṇasāmīcipaṭipadaṃ   paṭipanno
hoti   .   yassakassaci   bhikkhave  bhikkhuno  abhijjhālussa  abhijjhā  pahīnā
hoti     byāpannacittassa    byāpādo    pahīno    hoti    kodhanassa
kodho   pahīno   hoti   upanāhissa   upanāho   pahīno  hoti  makkhissa
makkho   pahīno   hoti   paḷāsissa   paḷāso   pahīno   hoti  issukissa
issā    pahīnā    hoti   maccharissa   macchariyaṃ   pahīnaṃ   hoti   saṭhassa
sāṭheyyaṃ   pahīnaṃ   hoti   māyāvissa   māyā  pahīnā  hoti  pāpicchassa
pāpikā    icchā   pahīnā   hoti   micchādiṭṭhissa   micchādiṭṭhi   pahīnā
hoti   .   imesaṃ   kho   [1]-   bhikkhave   samaṇamalānaṃ   samaṇadosānaṃ
samaṇakasāvānaṃ     āpāyikānaṃ    ṭhānānaṃ    duggativedanīyānaṃ    pahānā
samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.
     {482.1}   So   sabbehi   imehi  pāpakehi  akusalehi  dhammehi
visuddhamattānaṃ    samanupassati    vimuttamattānaṃ    samanupassati    2-   .
Tassa   sabbehi   imehi   pāpakehi   akusalehi   dhammehi  visuddhamattānaṃ
samanupassato      vimuttamattānaṃ     samanupassato     pāmujjaṃ     jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ   vedeti   sukhino   cittaṃ   samādhiyati   .   so   mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ    iti    uddhamadho    tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ
lokaṃ      mettāsahagatena      cetasā      vipulena      mahaggatena
@Footnote: 1 Ma. ahaṃ. 2 Ma. ime pāṭhā natthi.
Appamāṇena  averena  abyāpajjhena  pharitvā  viharati  .  karuṇāsahagatena
cetasā  ...  muditāsahagatena  cetasā  ...  upekkhāsahagatena  cetasā
ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho     tiriyaṃ     sabbadhi     sabbattatāya     sabbāvantaṃ    lokaṃ
upekkhāsahagatena     cetasā     vipulena    mahaggatena    appamāṇena
averena   abyāpajjhena   pharitvā   viharati   .   seyyathāpi   bhikkhave
pokkharaṇī   acchodakā   sātodakā   sītodakā   setakā  1-  supatitthā
ramaṇīyā    .    puratthimāya    cepi    disāya    puriso   āgaccheyya
ghammābhitatto ghammapareto kilanto tasito pipāsito.
     {482.2}  So  taṃ  pokkharaṇiṃ  āgamma  vineyya udakapipāsaṃ vineyya
ghammapariḷāhaṃ  .  pacchimāya  cepi  disāya puriso āgaccheyya ... Uttarāya
cepi  disāya  puriso  āgaccheyya  ...  dukkhiṇāya  cepi  disāya  puriso
āgaccheyya  ...  yatokuto  cepi [2]- puriso āgaccheyya ghammābhitatto
ghammapareto  kilanto  tasito  pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya
udakapipāsaṃ   vineyya   ghammapariḷāhaṃ   evameva  kho  bhikkhave  khattiyakulā
cepi  agārasmā  anagāriyaṃ  pabbajito  hoti  .  so  ca tathāgatappaveditaṃ
dhammavinayaṃ  āgamma  evaṃ  mettaṃ  karuṇaṃ  muditaṃ  upekkhaṃ  bhāvetvā  labhati
ajjhattaṃ    vūpasamaṃ   [3]-   samaṇasāmīcipaṭipadaṃ   paṭipannoti   vadāmi  .
Brāhmaṇakulā  cepi  ...  vessakulā  cepi  ...  suddakulā  cepi ...
Yasmākasmā     cepi     kulā    agārasmā    anagāriyaṃ    pabbajito
@Footnote: 1 Po. setodakā 2 Ma. naṃ. 3 Ma. ajjhattaṃ vūpasamā.
Hoti.
     {482.3}   So   ca   tathāgatappaveditaṃ  dhammavinayaṃ  āgamma  evaṃ
mettaṃ   karuṇaṃ  muditaṃ  upekkhaṃ  bhāvetvā  labhati  ajjhattaṃ  vūpasamaṃ  [1]-
samaṇasāmīcipaṭipadaṃ   paṭipannoti   vadāmi   .  khattiyakulā  cepi  agārasmā
anagāriyaṃ   pabbajito   hoti   .   so   ca   āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja    viharati   āsavānaṃ   khayā   samaṇo   hotīti   vadāmi  .
Brāhmaṇakulā  cepi  ...  vessakulā  cepi  ...  suddakulā  cepi ...
Yasmākasmā   cepi   kulā   agārasmā   anagāriyaṃ  pabbajito  hoti .
So   ca   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ    abhiññā   sacchikatvā   upasampajja   viharati   āsavānaṃ
khayā samaṇo hotīti vadāmīti.
     {482.4}  Idamavoca  bhagavā  attamanā  te  bhikkhū  bhagavato bhāsitaṃ
abhinandunti.
                 Cūḷaassapurasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Mahāyamakavaggo catuttho.
                        Tassuddānaṃ
            giñjakasālavanaṃ 2-       parihātuṃ paññavato
            puna saccanisevo           mukhavaṇṇapasīdattādi
                tasito kevaṭṭassa purajaṭilenāti.
                     ------------
@Footnote: 1 Ma. ajjhattaṃ vūpasamā. 2 Ma. giñjakasālavanaṃ pariharituṃ paññavato puna saccakanisedho
@mukhavaṇṇapasīdhanatāpindo kevaṭṭaassapurajaṭilena.
                       Cūḷayamakavaggo
                        ------
                      sāleyyakasuttaṃ



             The Pali Tipitaka in Roman Character Volume 12 page 516-519. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=482&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=482&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=482&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=482&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=482              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5960              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5960              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :