ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [481]  Nāhaṃ  bhikkhave  saṅghāṭikassa  saṅghāṭidhāraṇamattena  sāmaññaṃ
vadāmi  .  nāhaṃ  bhikkhave  acelakassa  acelakamattena  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave   rajojallikassa   rajojallikamattena   sāmaññaṃ  vadāmi .
Nāhaṃ  bhikkhave  udakorohakassa  udakorohamattena  3-  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave  rukkhamūlikassa  rukkhamūlikamattena  sāmaññaṃ  vadāmi  .  nāhaṃ
bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.
     {481.1}  Nāhaṃ  bhikkhave   ubbhatthakassa  ubbhatthakamattena  sāmaññaṃ
vadāmi    .    nāhaṃ   bhikkhave   pariyāyabhattikassa   pariyāyabhattikamattena
sāmaññaṃ   vadāmi   .  nāhaṃ  bhikkhave  mantajjhāyikassa  mantajjhāyikamattena
sāmaññaṃ    vadāmi   .   nāhaṃ   bhikkhave   jaṭilakassa   jaṭādhāraṇamattena
sāmaññaṃ   vadāmi   .   saṅghāṭikassa   ce  bhikkhave  saṅghāṭidhāraṇamattena
@Footnote: 1 Sī. Ma. Yu. samaṇakasaṭānaṃ. 2 Ma. na. 3 Po. Ma. udakorohaṇamattena.

--------------------------------------------------------------------------------------------- page514.

Abhijjhālussa puggalassa abhijjhā pahīyetha byāpannacittassa byāpādo pahīyetha kodhanassa kodho pahīyetha upanāhissa upanāho pahīyetha makkhissa makkho pahīyetha paḷāsissa paḷāso pahīyetha issukissa issā pahīyetha maccharissa macchariyaṃ pahīyetha saṭhassa sāṭheyyaṃ pahīyetha māyāvissa māyā pahīyetha pāpicchassa pāpikā icchā pahīyetha micchādiṭṭhissa micchādiṭṭhi pahīyetha tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ saṅghāṭikaṃ kareyyuṃ saṅghāṭikattameva samādapeyyuṃ ehi tvaṃ bhadramukha saṅghāṭiko hohi saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati byāpannacittassa byāpādo pahīyissati {481.2} kodhanassa kodho pahīyissati upanāhissa upanāho pahīyissati makkhissa makkho pahīyissati paḷāsissa paḷāso pahīyissati issukissa issā pahīyissati maccharissa macchariyaṃ pahīyissati saṭhassa sāṭheyyaṃ pahīyissati māyāvissa māyā pahīyissati pāpicchassa pāpikā icchā pahīyissati micchādiṭṭhissa micchādiṭṭhi pahīyissatīti . yasmā ca kho ahaṃ bhikkhave saṅghāṭikampi idhekaccaṃ passāmi abhijjhāluṃ bayāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ 1- tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi . acelakassa ce bhikkhave .pe. Rajojallikassa ce bhikkhave ... Udakorohakassa ce bhikkhave ... Rukkhamūlikassa @Footnote: 1 Ma. micachādiṭaṭhikaṃ.

--------------------------------------------------------------------------------------------- page515.

Ce bhikkhave ... abbhokāsikassa ce bhikkhave ... ubbhatthakassa ce bhikkhave ... pariyāyabhattikassa ce bhikkhave ... mantajjhāyikassa ce bhikkhave ... jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha byāpannacittassa byāpādo pahīyetha kodhanassa kodho pahīyetha upanāhissa upanāho pahīyetha makkhissa makkho pahīyetha paḷāsissa paḷāso pahīyetha issukissa issā pahīyetha maccharissa macchariyaṃ pahīyetha saṭhassa sāṭheyyaṃ pahīyetha {481.3} māyāvissa māyā pahīyetha pāpicchassa pāpikā icchā pahīyetha micchādiṭṭhissa micchādiṭṭhi pahīyetha tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ jaṭilakaṃ kareyyuṃ jaṭilakattameva samādapeyyuṃ ehi tvaṃ bhadramukha jaṭilako hohi jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati byāpannacittassa byāpādo pahīyissati kodhanassa kodho pahīyissati upanāhissa upanāho pahīyissati makkhissa makkho pahīyissati paḷāsissa paḷāso pahīyissati issukissa issā pahīyissati maccharissa macchariyaṃ pahīyissati saṭhassa sāṭheyyaṃ pahīyissati māyāvissa māyā pahīyissati pāpicchassa pāpikā icchā pahīyissati micchādiṭṭhissa micchādiṭṭhi pahīyissatīti . yasmā ca kho ahaṃ bhikkhave jaṭilakampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ

--------------------------------------------------------------------------------------------- page516.

Tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.


             The Pali Tipitaka in Roman Character Volume 12 page 513-516. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=481&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=481&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=481&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=481&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=481              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5960              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5960              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :