ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [390]   Bhūtapubbaṃ   bhikkhave  māgadhako  gopālako  sappaññajātiko
@Footnote: 1 Po. Ma. suvidehānaṃ. ito paraṃ īdisameva. 2 Ma. ye hi keci.
Vassānaṃ   pacchime   māse   sāradasamaye  samavekkhitvā  gaṅgāya  nadiyā
orimatīraṃ    samavekkhitvā    pārimatīraṃ   tittheneva   gāvo   patāresi
uttarantīraṃ  videhānaṃ  .  so  paṭhamaṃ  patāresi  ye  te usabhā gopitaro
goparināyakā   te   tiriyaṃ   gaṅgāya   sotaṃ   chetvā  sotthinā  pāraṃ
agamaṃsu   .  athāpare  patāresi  balavagāve  dammagāve  te  1-  tiriyaṃ
gaṅgāya  sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu  .  athāpare  patāresi
vacchatare   vacchatariyo   tepi   tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā
pāraṃ agamaṃsu.
     {390.1}   Athāpare   patāresi  vacchake  kisabalike  tepi  tiriyaṃ
gaṅgāya   sotaṃ   chetvā  sotthinā  pāraṃ  agamaṃsu  .  bhūtapubbaṃ  bhikkhave
vacchako   taruṇako   tāvadeva   jātako   mātu   goravakena  vuyhamāno
sopi  tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā  pāraṃ  agamāsi  taṃ  kissa
hetu   paṇḍitattā   tathā   hi   so   bhikkhave   māgadhako   gopālako
sappaññajātiko   vassānaṃ   pacchime   māse   sāradasamaye  samavekkhitvā
gaṅgāya   nadiyā   orimatīraṃ  samavekkhitvā  pārimatīraṃ  tittheneva  gāvo
patāresi  uttarantīraṃ  videhānaṃ  evameva  kho bhikkhave yekeci 2- samaṇā
vā   brāhmaṇā   vā  kusalā  imassa  lokassa  kusalā  parassa  lokassa
kusalā   māradheyyassa   kusalā   amāradheyyassa   kusalā   maccudheyyassa
kusalā   amaccudheyyassa   tesaṃ   ye   sotabbaṃ  saddahātabbaṃ  maññissanti
tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
@Footnote: 1 Ma. tepi. 2 Ma. ye hi keci.



             The Pali Tipitaka in Roman Character Volume 12 page 418-419. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=390&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=390&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=390&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=390&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=390              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4410              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4410              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :