ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [387]   Kathañca   bhikkhave  bhikkhu  rūpaññū  hoti  .  idha  bhikkhave
bhikkhu    yaṅkiñci   rūpaṃ   sabbaṃ   rūpaṃ   cattāri   mahābhūtāni   catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   pajānāti   evaṃ   kho  bhikkhave
bhikkhu rūpaññū hoti.
     {387.1}   Kathañca   bhikkhave   bhikkhu  lakkhaṇakusalo  hoti  .  idha
bhikkhave     bhikkhu    kammalakkhaṇo    bālo    kammalakkhaṇo    paṇḍitoti
yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.

--------------------------------------------------------------------------------------------- page415.

{387.2} Kathañca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti . Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgameti uppannaṃ byāpādavitakkaṃ ... uppannaṃ vihiṃsāvitakkaṃ ... uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgameti evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti. {387.3} Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti . Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti . Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti . idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti. {387.4} Kathañca bhikkhave bhikkhu titthaṃ jānāti . idha bhikkhave bhikkhu ye te bhikkhū therā bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena

--------------------------------------------------------------------------------------------- page416.

Kālaṃ upasaṅkamitvā paripucchati paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti anekavihitesu ca kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti. {387.5} Kathañca bhikkhave bhikkhu pītaṃ jānāti . idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ jānāti. {387.6} Kathañca bhikkhave bhikkhu vīthiṃ jānāti . idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti. {387.7} Kathañca bhikkhave bhikkhu gocarakusalo hoti. Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu gocarakusalo hoti. {387.8} Kathañca bhikkhave bhikkhu sāvasesadohī ca hoti . Idha bhikkhave bhikkhu saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti. {387.9} Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti . idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhapeti āvī ceva raho ca mettaṃ vacīkammaṃ paccupaṭṭhapeti āvī ceva

--------------------------------------------------------------------------------------------- page417.

Raho ca mettaṃ manokammaṃ paccupaṭṭhapeti āvī ceva raho ca evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahāgopālasuttaṃ niṭṭhitaṃ tatiyaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 12 page 414-417. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=387&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=387&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=387&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=387&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=387              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4222              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4222              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :