ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [383]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [384]    Bhagavā    etadavoca   ekādasahi   bhikkhave   aṅgehi
samannāgato    gopālako    abhabbo    gogaṇaṃ    pariharituṃ    phātikātuṃ
katamehi   ekādasahi   idha   bhikkhave   gopālako   na   rūpaññū   hoti
na   lakkhaṇakusalo   hoti   na   āsāṭikaṃ   sāṭetā   hoti   na   vaṇaṃ
paṭicchādetā   hoti   na   dhūmaṃ   kattā   hoti   na   titthaṃ   jānāti
na    pītaṃ    jānāti    na   vīthiṃ   jānāti   na   gocarakusalo   hoti
anavasesadohī   ca  hoti  ye  te  usabhā  gopitaro  goparināyakā  te
na   atirekapūjāya   pūjetā   hoti   imehi   kho  bhikkhave  ekādasahi
aṅgehi   samannāgato   gopālako   abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ
evameva  kho  bhikkhave  ekādasahi  dhammehi  samannāgato  bhikkhu  abhabbo
imasmiṃ    dhammavinaye    vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   āpajjituṃ   katamehi
ekādasahi   idha   bhikkhave   bhikkhu   na   rūpaññū  hoti  na  lakkhaṇakusalo
hoti   na   āsāṭikaṃ   sāṭetā   hoti   na  vaṇaṃ  paṭicchādetā  hoti
na   dhūmaṃ   kattā  hoti  na  titthaṃ  jānāti   na  pītaṃ  jānāti  na  vīthiṃ
jānāti    na    gocarakusalo   hoti   anavasesadohī   ca   hoti   ye
Te   bhikkhū   therā   rattaññū   cirapabbajitā  saṅghapitaro  saṅghaparināyakā
te na atirekapūjāya pūjetā hoti.
     [385]  Kathañca  bhikkhave  bhikkhu  na  rūpaññū  hoti  .  idha bhikkhave
bhikkhu    yaṅkiñci   rūpaṃ   sabbaṃ   rūpaṃ   cattāri   mahābhūtāni   catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na rūpaññū hoti.
     {385.1}  Kathañca  bhikkhave  bhikkhu  na  lakkhaṇakusalo  hoti  .  idha
bhikkhave   bhikkhu   kammalakkhaṇo   bālo   kammalakkhaṇo  paṇḍitoti  yathābhūtaṃ
nappajānāti evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
     {385.2}  Kathañca  bhikkhave  bhikkhu  na  āsāṭikaṃ  sāṭetā hoti.
Idha  bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  adhivāseti na pajahati na vinodeti
na   byantīkaroti   na   anabhāvaṅgameti   uppannaṃ  byāpādavitakkaṃ  .pe.
Uppannaṃ   vihiṃsāvitakkaṃ   .pe.  uppannuppanne  pāpake  akusale  dhamme
adhivāseti  na  pajahati  na  vinodeti  na  byantīkaroti  na  anabhāvaṅgameti
evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
     {385.3}  Kathañca  bhikkhave  bhikkhu  na vaṇaṃ paṭicchādetā hoti. Idha
bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  nimittaggāhī  hoti  anubyañjanaggāhī
yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā
akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati  na
Rakkhati   cakkhundriyaṃ   cakkhundriye   na   saṃvaraṃ  āpajjati  sotena  saddaṃ
sutvā  ...  ghānena  gandhaṃ   ghāyitvā  ... Jivhāya rasaṃ sāyitvā ...
Kāyena   phoṭṭhabbaṃ   phusitvā  ...  manasā  dhammaṃ  viññāya  nimittaggāhī
hoti   anubyañjanaggāhī   yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ   viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   na   paṭipajjati   na   rakkhati   manindriyaṃ  manindriye  na  saṃvaraṃ
āpajjati evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
     {385.4} Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti. Idha bhikkhave bhikkhu
yathāsutaṃ   yathāpariyattaṃ   dhammaṃ   na   vitthārena  paresaṃ  desetā  hoti
evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
     {385.5}  Kathañca bhikkhave bhikkhu na titthaṃ jānāti. Idha bhikkhave bhikkhu
ye  te  bhikkhū  bahussutā  āgatāgamā  dhammadharā  vinayadharā  mātikādharā
te  kālena  kālaṃ  upasaṅkamitvā  na  paripucchati  na  paripañhati idaṃ bhante
kathaṃ   imassa   ko   atthoti   tassa   te   āyasmanto   avivaṭañceva
na   vivaranti   anuttānīkatañca   na   uttānīkaronti   anekavihitesu   ca
kaṅkhaṭṭhāniyesu   dhammesu   kaṅkhaṃ   na  paṭivinodenti  evaṃ  kho  bhikkhave
bhikkhu na titthaṃ jānāti.
     {385.6}  Kathañca  bhikkhave  bhikkhu  na  pītaṃ  jānāti. Idha bhikkhave
bhikkhu   tathāgatappavedite   dhammavinaye   desiyamāne  na  labhati  dhammavedaṃ
na  labhati  atthavedaṃ  na  labhati  dhammūpasañhitaṃ  pāmujjaṃ  evaṃ  kho  bhikkhave
bhikkhu na pītaṃ jānāti.
     {385.7}  Kathañca bhikkhave bhikkhu  na vīthiṃ jānāti. Idha bhikkhave bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave  bhikkhu
na vīthiṃ jānāti.
     {385.8}  Kathañca bhikkhave bhikkhu na gocarakusalo hoti. Idha bhikkhave
bhikkhu   cattāro  satipaṭṭhāne  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na gocarakusalo hoti.
     {385.9}   Kathañca   bhikkhave   bhikkhu  anavasesadohī  ca  hoti .
Idha    bhikkhave    bhikkhu    saddhā    gahapatikā    abhihaṭṭhuṃ   pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi       tattha      bhikkhu
mattaṃ  na  jānāti  paṭiggahaṇāya  evaṃ  kho  bhikkhave  bhikkhu  anavasesadohī
hoti.
     {385.10}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū
cirapabbajitā   saṅghapitaro  saṅghaparināyakā  te  na  atirekapūjāya  pūjetā
hoti  .  idha  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā
saṅghapitaro  saṅghaparināyakā  tesu  na  mettaṃ  kāyakammaṃ  paccupaṭṭhapeti 1-
āvī   ceva  raho  ca  na  mettaṃ  vacīkammaṃ  ...  na  mettaṃ  manokammaṃ
paccupaṭṭhapeti   āvī   ceva   raho  ca  evaṃ  kho  bhikkhave  bhikkhu  ye
te   bhikkhū   therā   rattaññū   cirapabbajitā  saṅghapitaro  saṅghaparināyakā
te   na  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave  ekādasahi
dhammehi    samannāgato    bhikkhu   abhabbo   imasmiṃ   dhammavinaye   vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjituṃ.
     [386]   Ekādasahi   bhikkhave   aṅgehi  samannāgato  gopālako
bhabbo    gogaṇaṃ    pariharituṃ    phātikātuṃ    katamehi   ekādasahi   idha
@Footnote: 1 Ma. paccupaṭṭhāpeti. evaṃ sabbattha īdisameva.
Bhikkhave    gopālako   rūpaññū   hoti   lakkhaṇakusalo   hoti   āsāṭikaṃ
sāṭetā   hoti   vaṇaṃ   paṭicchādetā   hoti  dhūmaṃ  kattā  hoti  titthaṃ
jānāti   pītaṃ   jānāti  vīthiṃ  jānāti  gocarakusalo  hoti  sāvasesadohī
ca   hoti  ye  te  usabhā  gopitaro  goparināyakā  te  atirekapūjāya
pūjetā   hoti   imehi  kho  bhikkhave  ekādasahi  aṅgehi  samannāgato
gopālako    bhabbo    gogaṇaṃ    pariharituṃ   phātikātuṃ   evameva   kho
bhikkhave    ekādasahi   dhammehi   samannāgato   bhikkhu   bhabbo   imasmiṃ
dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjituṃ   katamehi   ekādasahi
idha   bhikkhave   bhikkhu   rūpaññū   hoti   lakkhaṇakusalo   hoti   āsāṭikaṃ
sāṭetā    hoti    vaṇaṃ   paṭicchādetā   hoti   dhūmaṃ   kattā   hoti
titthaṃ   jānāti   pītaṃ   jānāti   vīthiṃ   jānāti    gocarakusalo   hoti
sāvasesadohī   ca   hoti  ye  te  bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti.
     [387]   Kathañca   bhikkhave  bhikkhu  rūpaññū  hoti  .  idha  bhikkhave
bhikkhu    yaṅkiñci   rūpaṃ   sabbaṃ   rūpaṃ   cattāri   mahābhūtāni   catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   pajānāti   evaṃ   kho  bhikkhave
bhikkhu rūpaññū hoti.
     {387.1}   Kathañca   bhikkhave   bhikkhu  lakkhaṇakusalo  hoti  .  idha
bhikkhave     bhikkhu    kammalakkhaṇo    bālo    kammalakkhaṇo    paṇḍitoti
yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.
     {387.2}   Kathañca  bhikkhave  bhikkhu  āsāṭikaṃ  sāṭetā  hoti .
Idha   bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṅgameti   uppannaṃ   byāpādavitakkaṃ   ...  uppannaṃ
vihiṃsāvitakkaṃ  ...  uppannuppanne  pāpake  akusale  dhamme  nādhivāseti
pajahati  vinodeti  byantīkaroti  anabhāvaṅgameti  evaṃ  kho  bhikkhave  bhikkhu
āsāṭikaṃ sāṭetā hoti.
     {387.3}   Kathañca   bhikkhave  bhikkhu  vaṇaṃ  paṭicchādetā  hoti .
Idha   bhikkhave   bhikkhu   cakkhunā   rūpaṃ   disvā   na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ  āpajjati  evaṃ  kho  bhikkhave  bhikkhu  vaṇaṃ  paṭicchādetā  hoti .
Kathañca  bhikkhave  bhikkhu  dhūmaṃ  kattā  hoti  .  idha  bhikkhave bhikkhu yathāsutaṃ
yathāpariyattaṃ  dhammaṃ  vitthārena  paresaṃ  desetā  hoti  evaṃ kho bhikkhave
bhikkhu dhūmaṃ kattā hoti.
     {387.4}   Kathañca   bhikkhave   bhikkhu   titthaṃ   jānāti   .  idha
bhikkhave    bhikkhu   ye   te   bhikkhū   therā   bahussutā   āgatāgamā
dhammadharā       vinayadharā       mātikādharā       te       kālena
Kālaṃ   upasaṅkamitvā   paripucchati   paripañhati   idaṃ   bhante  kathaṃ  imassa
ko  atthoti  tassa  te  āyasmanto  avivaṭañceva vivaranti anuttānīkatañca
uttānīkaronti     anekavihitesu     ca     kaṅkhaṭṭhāniyesu     dhammesu
kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.
     {387.5}  Kathañca  bhikkhave  bhikkhu  pītaṃ  jānāti  .  idha  bhikkhave
bhikkhu    tathāgatappavedite   dhammavinaye   desiyamāne   labhati   atthavedaṃ
labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ   evaṃ   kho  bhikkhave
bhikkhu pītaṃ jānāti.
     {387.6}  Kathañca  bhikkhave  bhikkhu  vīthiṃ  jānāti  .  idha  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave
bhikkhu vīthiṃ jānāti.
     {387.7}  Kathañca  bhikkhave  bhikkhu  gocarakusalo hoti. Idha bhikkhave
bhikkhu   cattāro   satipaṭṭhāne   yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave
bhikkhu gocarakusalo hoti.
     {387.8}   Kathañca   bhikkhave   bhikkhu  sāvasesadohī  ca  hoti .
Idha    bhikkhave    bhikkhu    saddhā    gahapatikā    abhihaṭṭhuṃ   pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi tatra
bhikkhu    mattaṃ    jānāti   paṭiggahaṇāya   evaṃ   kho   bhikkhave   bhikkhu
sāvasesadohī hoti.
     {387.9}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū  therā rattaññū
cirapabbajitā   saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā
hoti  .  idha  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā
saṅghapitaro    saṅghaparināyakā   tesu   mettaṃ   kāyakammaṃ   paccupaṭṭhapeti
āvī   ceva   raho   ca   mettaṃ   vacīkammaṃ  paccupaṭṭhapeti  āvī  ceva
Raho   ca  mettaṃ  manokammaṃ  paccupaṭṭhapeti  āvī  ceva  raho  ca  evaṃ
kho   bhikkhave   bhikkhu   ye   te   bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā  hoti  imehi
kho   bhikkhave   ekādasahi   dhammehi  samannāgato  bhikkhu  bhabbo  imasmiṃ
dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Mahāgopālasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       ---------
                      Cūḷagopālasuttaṃ



             The Pali Tipitaka in Roman Character Volume 12 page 410-418. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=383&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=383&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=383&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=383&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=383              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4222              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4222              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :