ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [381]   Evaṃ   vutte   āyasmā   mahāmoggallāno   bhagavantaṃ
etadavoca   atha   khvāhaṃ   bhante   āyasmantaṃ   sārīputtaṃ   etadavocaṃ
byākataṃ   kho  āvuso  sārīputta  amhehi  sabbeheva  yathāsakaṃ  paṭibhānaṃ
tatthadāni    mayaṃ    āyasmantaṃ   sārīputtaṃ   pucchāma   ramaṇīyaṃ   āvuso
sārīputta   gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā  sālā  dibbā
maññe    gandhā   sampavanti   kathaṃrūpena   āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ   sobheyyāti  evaṃ  vutte  bhante  āyasmā  sārīputto
maṃ  etadavoca  idhāvuso  moggallāna  bhikkhu  cittaṃ  vasaṃ  vatteti  no ca
bhikkhu   cittassa   vasena  vattati  so  yāya  vihārasamāpattiyā  ākaṅkhati
pubbaṇhasamayaṃ     viharituṃ     tāya     vihārasamāpattiyā     pubbaṇhasamayaṃ

--------------------------------------------------------------------------------------------- page408.

Viharati yāya vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ viharati seyyathāpi āvuso moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa so yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ taṃtadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya yaññadeva dussayugaṃ ākaṅkheyya majjhantikasamayaṃ pārupituṃ taṃtadeva dussayugaṃ majjhantikasamayaṃ pārupeyya yaññadeva dussayugaṃ ākaṅkheyya sāyaṇhasamayaṃ pārupituṃ taṃtadeva dussayugaṃ sāyaṇhasamayaṃ pārupeyya {381.1} evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ viharati evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyāti . sādhu sādhu moggallāna yathātaṃ sārīputtova sammā byākaramāno byākareyya sārīputto hi moggallāna cittaṃ vasaṃ vatteti no ca sārīputto cittassa vasena vattati so yāya

--------------------------------------------------------------------------------------------- page409.

Vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ viharatīti.


             The Pali Tipitaka in Roman Character Volume 12 page 407-409. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=381&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=381&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=381&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=381&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=381              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3900              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3900              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :