ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [291]    Vammikoti   kho   bhikkhu   imassetaṃ   cātummahābhūtikassa
kāyassa      adhivacanaṃ     mātāpettikasambhavassa     odanakummāsūpacayassa
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa    .    kā   rattiṃ   dhūmāyanāti
yaṃ  kho  bhikkhu  divā  kammante  ārabbha  rattiṃ  anuvitakketi  anuvicāreti
ayaṃ   rattiṃ   dhūmāyanā  .  kā  divā  pajjalanāti  yaṃ  kho  bhikkhu  rattiṃ
anuvitakketvā   anuvicāretvā   divā   kammante   payojeti   kāyena
vācāya  ayaṃ  divā  pajjalanā  .  brāhmaṇoti  kho  bhikkhu  tathāgatassetaṃ
adhivacanaṃ   arahato  sammāsambuddhassa  .  sumedhoti  kho  bhikkhu  sekhassetaṃ
bhikkhuno adhivacanaṃ. Satthanti kho bhikkhu ariyāyetaṃ paññāya adhivacanaṃ.
     {291.1}  Abhikkhanāti  kho bhikkhu viriyārambhassetaṃ adhivacanaṃ. Paliṅgīti
kho  bhikkhu  avijjāyetaṃ  adhivacanaṃ  .  ukkhipa  paliṅgaṃ  pajaha avijjaṃ abhikkhana
sumedha   satthaṃ   ādāyāti   ayametassa   attho  .  uddhumāyikāti  kho
bhikkhu    kodhupāyāsassetaṃ    adhivacanaṃ   .   ukkhipa   uddhumāyikaṃ   pajaha
kodhupāyāsaṃ   abhikkhana   sumedha  satthaṃ  ādāyāti  ayametassa  attho .
Dvidhāpathoti   kho   bhikkhu   vicikicchāyetaṃ  adhivacanaṃ  .  ukkhipa  dvidhāpathaṃ
pajaha  vicikicchaṃ  abhikkhana  sumedha  satthaṃ  ādāyāti  ayametassa  attho .
Paṅkavāranti  kho  bhikkhu  pañcannetaṃ  nīvaraṇānaṃ  adhivacanaṃ  kāmachandanīvaraṇassa
byāpādanīvaraṇassa        thīnamiddhanīvaraṇassa        uddhaccakukkuccanīvaraṇassa
vicikicchānīvaraṇāya      .     ukkhipa     paṅkavāraṃ     pajaha     pañca

--------------------------------------------------------------------------------------------- page286.

Nīvaraṇe abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . Kummoti kho bhikkhu pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ seyyathīdaṃ rūpūpādānakkhandhassa vedanūpādānakkhandhassa saññūpādānakkhandhassa saṅkhārūpādānakkhandhassa viññāṇūpādānakkhandhassa . ukkhipa kummaṃ pajaha pañcupādānakkhandhe abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . asisūnāti kho bhikkhu pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasañhitānaṃ rajanīyānaṃ sotaviññeyyānaṃ saddānaṃ ... Ghānaviññeyyānaṃ gandhānaṃ ... jivhāviññeyyānaṃ rasānaṃ ... Kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasañhitānaṃ rajanīyānaṃ. {291.2} Ukkhipa asisūnaṃ pajaha pañca kāmaguṇe abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . maṃsapesīti kho bhikkhu nandirāgassetaṃ adhivacanaṃ . ukkhipa maṃsapesiṃ pajaha nandirāgaṃ abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . nāgoti kho bhikkhu khīṇāsavassetaṃ bhikkhuno adhivacanaṃ . tiṭṭhatu nāgo mā nāgaṃ ghaṭṭesi namo karohi nāgassāti ayametassa atthoti. Idamavoca bhagavā attamano āyasmā kumārakassapo bhagavato bhāsitaṃ abhinandīti. Vammikasuttaṃ niṭṭhitaṃ tatiyaṃ. --------


             The Pali Tipitaka in Roman Character Volume 12 page 285-286. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=291&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=291&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=291&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=291&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=291              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=694              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=694              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :