ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                  Suttantapiṭake majjhimanikāyassa
                       paṭhamo bhāgo
                        -------
                       mūlapaṇṇāsakaṃ
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Mūlapariyāyavaggo
                        -------
                      mūlapariyāyasuttaṃ
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  ukkaṭṭhāyaṃ  viharati
subhagavane   sālarājamūle   .   tatra   kho   bhagavā   bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   sabbadhammamūlapariyāyaṃ   vo   bhikkhave   desissāmi   1-   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evambhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca   idha   bhikkhave   assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto    paṭhaviṃ    paṭhavito    sañjānāti   paṭhaviṃ   paṭhavito   saññatvā
paṭhaviṃ    maññati    paṭhaviyā    maññati    paṭhavito    maññati   paṭhavimmeti
@Footnote: 1 Ma. Yu. desessāmi.
Maññati   paṭhaviṃ   abhinandati   .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.1}   Āpaṃ   āpato   sañjānāti   āpaṃ  āpato  saññatvā
āpaṃ    maññati    āpasmiṃ    maññati    āpato    maññati   āpammeti
maññati   āpaṃ   abhinandati   .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.2}  Tejaṃ  tejato  sañjānāti  tejaṃ  tejato  saññatvā tejaṃ
maññati    tejasmiṃ    maññati    tejato    maññati   tejammeti   maññati
tejaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.3}  Vāyaṃ  vāyato  sañjānāti  vāyaṃ  vāyato  saññatvā vāyaṃ
maññati    vāyasmiṃ    maññati    vāyato    maññati   vāyammeti   maññati
vāyaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.4}   Bhūte  bhūtato  sañjānāti  bhūte  bhūtato  saññatvā  bhūte
maññati   bhūtesu   maññati   bhūtato   maññati   bhūte   meti  maññati  bhūte
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.5}  Deve  devato  sañjānāti deve devato saññatvā deve
maññati   devesu   maññati  devato  maññati  deve  meti  maññati  deve
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.6}   Pajāpatiṃ   pajāpatito   sañjānāti   pajāpatiṃ  pajāpatito
saññatvā     pajāpatiṃ     maññati    pajāpatismiṃ    maññati    pajāpatito
maññati    pajāpatimmeti   maññati   pajāpatiṃ   abhinandati   .   taṃ   kissa
hetu. Apariññātaṃ tassāti vadāmi.
     {2.7}  Brahmaṃ brahmato sañjānāti brahmaṃ brahmato saññatvā brahmaṃ
Maññati     brahmani    maññati    brahmato    maññati    brahmaṃ    meti
maññati   brahmaṃ   abhinandati  .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.8}  Ābhassare  ābhassarato  sañjānāti ābhassare ābhassarato
saññatvā    ābhassare    maññati    ābhassaresu   maññati   ābhassarato
maññati    ābhassare   meti   maññati   ābhassare   abhinandati   .   taṃ
kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.9}    Subhakiṇhe   1-   subhakiṇhato   sañjānāti    subhakiṇhe
subhakiṇhato     saññatvā    subhakiṇhe    maññati    subhakiṇhesu    maññati
subhakiṇhato     maññati     subhakiṇhe     meti     maññati     subhakiṇhe
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.10}    Vehapphale    vehapphalato    sañjānāti   vehapphale
vehapphalato    saññatvā    vehapphale    maññati   vehapphalesu   maññati
vehapphalato     maññati     vehapphale    meti    maññati    vehapphale
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.11}   Abhibhuṃ   abhibhūto   sañjānāti  abhibhuṃ  abhibhūto  saññatvā
abhibhuṃ    maññati    abhibhusmiṃ    maññati    abhibhūto    maññati   abhibhummeti
maññati   abhibhuṃ   abhinandati   .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.12}   Ākāsānañcāyatanaṃ   ākāsānañcāyatanato   sañjānāti
ākāsānañcāyatanaṃ           ākāsānañcāyatanato          saññatvā
ākāsānañcāyatanaṃ       maññati      ākāsānañcāyatanasmiṃ      maññati
ākāsānañcāyatanato          maññati         ākāsānañcāyatanammeti
maññati           ākāsānañcāyatanaṃ          abhinandati         .
@Footnote: 1 Yu. subhakiṇṇe. sabbatthā īdisameva.
Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.13}          Viññāṇañcāyatanaṃ          viññāṇañcāyatanato
sañjānāti viññāṇañcāyatanaṃ viññāṇañcāyatanato
saññatvā       viññāṇañcāyatanaṃ       maññati       viññāṇañcāyatanasmiṃ
maññati       viññāṇañcāyatanato      maññati      viññāṇañcāyatanammeti
maññati    viññāṇañcāyatanaṃ    abhinandati    .    taṃ   kissa   hetu  .
Apariññātaṃ tassāti vadāmi.
     {2.14}          Ākiñcaññāyatanaṃ          ākiñcaññāyatanato
sañjānāti ākiñcaññāyatanaṃ ākiñcaññāyatanato
saññatvā       ākiñcaññāyatanaṃ       maññati       ākiñcaññāyatanasmiṃ
maññati       ākiñcaññāyatanato      maññati      ākiñcaññāyatanammeti
maññati    ākiñcaññāyatanaṃ    abhinandati    .    taṃ   kissa   hetu  .
Apariññātaṃ tassāti vadāmi.
     {2.15}     Nevasaññānāsaññāyatanaṃ     nevasaññānāsaññāyatanato
sañjānāti       nevasaññānāsaññāyatanaṃ       nevasaññānāsaññāyatanato
saññatvā    nevasaññānāsaññāyatanaṃ    maññati   nevasaññānāsaññāyatanasmiṃ
maññati   nevasaññānāsaññāyatanato   maññati   nevasaññānāsaññāyatanammeti
maññati   nevasaññānāsaññāyatanaṃ   abhinandati   .   taṃ   kissa   hetu .
Apariññātaṃ tassāti vadāmi.
     {2.16}     Diṭṭhaṃ    diṭṭhato    sañjānāti    diṭṭhaṃ    diṭṭhato
saññatvā    diṭṭhaṃ    maññati    diṭṭhasmiṃ    maññati    diṭṭhato    maññati
diṭṭhammeti   maññati  diṭṭhaṃ  abhinandati  .  taṃ  kissa  hetu  .  apariññātaṃ
tassāti vadāmi.
     {2.17}    Sutaṃ   sutato   sañjānāti   sutaṃ   sutato   saññatvā
Sutaṃ     maññati     sutasmiṃ     maññati    sutato    maññati    sutammeti
maññati   sutaṃ   abhinandati   .   taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.18}   Mutaṃ   mutato   sañjānāti  mutaṃ  mutato  saññatvā  mutaṃ
maññati     mutasmiṃ    maññati    mutato    maññati    mutammeti    maññati
mutaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.19}   Viññātaṃ   viññātato   sañjānāti  viññātaṃ  viññātato
saññatvā     viññātaṃ     maññati    viññātasmiṃ    maññati    viññātato
maññati    viññātammeti   maññati   viññātaṃ   abhinandati   .   taṃ   kissa
hetu. Apariññātaṃ tassāti vadāmi.
     {2.20}   Ekattaṃ   ekattato   sañjānāti  ekattaṃ  ekattato
saññatvā   ekattaṃ   maññati   ekattasmiṃ   maññati   ekattato   maññati
ekattammeti   maññati   ekattaṃ   abhinandati   .   taṃ   kissa  hetu .
Apariññātaṃ tassāti vadāmi.
     {2.21}   Nānattaṃ   nānattato   sañjānāti  nānattaṃ  nānattato
saññatvā     nānattaṃ     maññati    nānattasmiṃ    maññati    nānattato
maññati    nānattammeti   maññati   nānattaṃ   abhinandati   .   taṃ   kissa
hetu. Apariññātaṃ tassāti vadāmi.
     {2.22}     Sabbaṃ    sabbato    sañjānāti    sabbaṃ    sabbato
saññatvā    sabbaṃ    maññati    sabbasmiṃ    maññati    sabbato    maññati
sabbammeti    maññati    sabbaṃ   abhinandati   .   taṃ   kissa   hetu  .
Apariññātaṃ tassāti vadāmi.
     {2.23}     Nibbānaṃ     nibbānato     sañjānāti     nibbānaṃ
nibbānato       saññatvā       nibbānaṃ      maññati      nibbānasmiṃ
Maññati     nibbānato     maññati    nibbānammeti    maññati    nibbānaṃ
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     Puthujjanavasena paṭhamanayabhūmiparicchedo.
     [3]   Yopi  so  bhikkhave  bhikkhu  sekho  appattamānaso  anuttaraṃ
yogakkhemaṃ   patthayamāno   viharati   .  sopi  paṭhaviṃ  paṭhavito  abhijānāti
paṭhaviṃ    paṭhavito    abhiññāya    paṭhaviṃ    māmaññi    paṭhaviyā   māmaññi
paṭhavito   māmaññi   paṭhavimmeti   māmaññi   paṭhaviṃ  mābhinandi  1-  .  taṃ
kissa   hetu  .  pariññeyyaṃ  tassāti  vadāmi  .pe.  āpaṃ  tejaṃ  vāyaṃ
bhūte    deve   pajāpatiṃ   brahmaṃ   ābhassare   subhakiṇhe   vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya    nibbānaṃ    māmaññi    nibbānasmiṃ    māmaññi    nibbānato
māmaññi    nibbānammeti    māmaññi    nibbānaṃ    mābhinandi    .   taṃ
kissa hetu. Pariññeyyaṃ tassāti vadāmi.
     Sekhavasena dutiyanayabhūmiparicchedo.
     [4]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhaviṃ
@Footnote: 1 katthaci mābhinandati.
Paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .   pariññātaṃ  tassāti  vadāmi  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya   nibbānaṃ   na   maññati   nibbānasmiṃ   na   maññati  nibbānato
na    maññati    nibbānammeti   na   maññati   nibbānaṃ   nābhinandati  .
Taṃ kissa hetu. Pariññātaṃ tassāti vadāmi.
     Khīṇāsavavasena tatiyanayabhūmiparicchedo.
     [5]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhaviṃ
paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .  khayā  rāgassa  vītarāgattā  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
Nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya   nibbānaṃ   na   maññati   nibbānasmiṃ   na   maññati  nibbānato
na    maññati    nibbānammeti   na   maññati   nibbānaṃ   nābhinandati  .
Taṃ kissa hetu. Khayā rāgassa vītarāgattā.
     Khīṇāsavavasena catutthanayabhūmiparicchedo.
     [6]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhaviṃ
paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .  khayā  dosassa  vītadosattā  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya     nibbānaṃ     na     maññati    nibbānasmiṃ    na    maññati
nibbānato    na    maññati    nibbānammeti    na    maññati    nibbānaṃ
nābhinandati. Taṃ kissa hetu. Khayā dosassa vītadosattā.
     Khīṇāsavavasena pañcamanayabhūmiparicchedo.
     [7]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhavi
paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .  khayā  mohassa  vītamohattā  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte  deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe   vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ   nibbānaṃ   nibbānato   abhijānāti  nibbānaṃ  nibbānato  abhiññāya
nibbānaṃ    na    maññati    nibbānasmiṃ    na   maññati   nibbānato   na
maññati    nibbānammeti    na   maññati   nibbānaṃ   nābhinandati   .   taṃ
kissa hetu. Khayā mohassa vītamohattā.
     Khīṇāsavavasena chaṭṭhanayabhūmiparicchedo.
     [8]    Tathāgatopi  bhikkhave  arahaṃ  sammāsambuddho  paṭhaviṃ  paṭhavito
abhijānāti   paṭhaviṃ   paṭhavito   abhiññāya   paṭhaviṃ   na   maññati   paṭhaviyā
na    maññati    paṭhavito    na    maññati    paṭhavimmeti    na    maññati
paṭhaviṃ   nābhinandati   .   taṃ  kissa  hetu  .  pariññātantaṃ  tathāgatassāti
vadāmi   .pe.   āpaṃ   tejaṃ   vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ
ābhassare     subhakiṇhe     vehapphale     abhibhuṃ    ākāsānañcāyatanaṃ
Viññāṇañcāyatanaṃ         ākiñcaññāyatanaṃ        nevasaññānāsaññāyatanaṃ
diṭṭhaṃ    sutaṃ    mutaṃ    viññātaṃ    ekattaṃ   nānattaṃ   sabbaṃ   nibbānaṃ
nibbānato    abhijānāti    nibbānaṃ    nibbānato   abhiññāya   nibbānaṃ
na    maññati    nibbānasmiṃ    na    maññati    nibbānato   na   maññati
nibbānammeti    na    maññati    nibbānaṃ   nābhinandati   .   taṃ   kissa
hetu. Pariññātantaṃ tathāgatassāti vadāmi.
     Satthuvasena 1- sattamanayabhūmiparicchedo.
     [9]    Tathāgatopi  bhikkhave  arahaṃ  sammāsambuddho  paṭhaviṃ  paṭhavito
abhijānāti   paṭhaviṃ   paṭhavito   abhiññāya   paṭhaviṃ   na   maññati   paṭhaviyā
na    maññati    paṭhavito    na    maññati    paṭhavimmeti    na    maññati
paṭhaviṃ   nābhinandati   .  taṃ  kissa  hetu  .  nandi  2-  dukkhassa  mūlanti
iti  viditvā  bhavā  jāti  bhūtassa  jarā  maraṇanti  .  tasmātiha  bhikkhave
tathāgato  sabbaso  taṇhānaṃ  khayā  virāgā  nirodhā  cāgā  paṭinissaggā
anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   vadāmi   .pe.   āpaṃ   tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya   nibbānaṃ   na   maññati   nibbānasmiṃ   na   maññati  nibbānato
na    maññati    nibbānammeti   na   maññati   nibbānaṃ   nābhinandati  .
@Footnote: 1 Sī. satthāravasena. Ma. tathāgatavasena .   2 Ma. Yu. nandī.
Taṃ   kissa   hetu   .   nandi   dukkhassa   mūlanti   iti  viditvā  bhavā
jāti   bhūtassa  jarā  maraṇanti  .  tasmātiha  bhikkhave  tathāgato  sabbaso
taṇhānaṃ    khayā    virāgā   nirodhā   cāgā   paṭinissaggā   anuttaraṃ
sammāsambodhiṃ abhisambuddhoti vadāmīti.
     Satthuvasena aṭṭhamanayabhūmiparicchedo.
     Idamavoca   bhagavā  na  attamanā  1-  te  bhikkhū  bhagavato  bhāsitaṃ
abhinandunti.
                 Mūlapariyāyasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                    --------------
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
                     Sabbāsavasaṃvarasuttaṃ
     [10]    Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   sabbāsavasaṃvarapariyāyaṃ  vo  bhikkhave  desissāmi  1-
taṃ   suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evambhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [11]    Bhagavā   etadavoca   jānato   ahaṃ   bhikkhave  passato
āsavānaṃ  khayaṃ  vadāmi  no  ajānato  no  apassato  .  kiñca  bhikkhave
jānato  kiṃ  2-  passato  āsavānaṃ khayo 3- hoti. Yoniso ca manasikāraṃ
ayoniso   ca  manasikāraṃ  .  ayoniso  bhikkhave  manasikaroto  anuppannā
ceva  āsavā  uppajjanti  uppannā  ca  āsavā  pavaḍḍhanti  .  yoniso
ca  4-  bhikkhave  manasikaroto  anuppannā  ceva  āsavā  na  uppajjanti
uppannā   ca   āsavā  pahiyyanti  .  atthi  bhikkhave  āsavā  dassanā
pahātabbā    atthi    āsavā    saṃvarā   pahātabbā   atthi   āsavā
paṭisevanā   pahātabbā   atthi   āsavā   adhivāsanā  pahātabbā  atthi
āsavā   parivajjanā   pahātabbā   atthi  āsavā  vinodanā  pahātabbā
atthi āsavā bhāvanā pahātabbā.
     [12]  Katame  ca  bhikkhave  āsavā  dassanā  pahātabbā  .  idha
@Footnote: 1 Ma. Yu. desessāmi .  2 Ma. kiñca .  3 Ma. khayaṃ vadāmi .  4 katthaci ca khoti atthi.
Bhikkhave   assutavā  puthujjano  ariyānaṃ  adassāvī  ariyadhammassa  akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme   avinīto   manasikaraṇīye  dhamme  nappajānāti  amanasikaraṇīye
dhamme    nappajānāti   .   so   manasikaraṇīye   dhamme   appajānanto
amanasikaraṇīye   dhamme   appajānanto   ye   dhammā   na   manasikaraṇīyā
te   dhamme   manasikaroti   ye   dhammā   manasikaraṇīyā  te  dhamme  na
manasikaroti.
     {12.1}  Katame  ca  bhikkhave  dhammā  na  manasikaraṇīyā  ye dhamme
manasikaroti   .   yassa   bhikkhave   dhamme  manasikaroto  anuppanno  vā
kāmāsavo   uppajjati   uppanno   vā  kāmāsavo  pavaḍḍhati  anuppanno
vā   bhavāsavo  uppajjati  uppanno  vā  bhavāsavo  pavaḍḍhati  anuppanno
vā   avijjāsavo   uppajjati   uppanno   vā   avijjāsavo   pavaḍḍhati
ime dhammā na manasikaraṇīyā ye dhamme manasikaroti.
     {12.2}  Katame  ca  bhikkhave  dhammā  manasikaraṇīyā  ye  dhamme na
manasikaroti   .   yassa   bhikkhave   dhamme  manasikaroto  anuppanno  vā
kāmāsavo    na    uppajjati    uppanno   vā   kāmāsavo   pahiyyati
anuppanno   vā   bhavāsavo   na   uppajjati   uppanno  vā  bhavāsavo
pahiyyati    anuppanno    vā   avijjāsavo   na   uppajjati   uppanno
vā   avijjāsavo   pahiyyati   ime   dhammā   manasikaraṇīyā  ye  dhamme
na manasikaroti.
     {12.3}  Tassa  amanasikaraṇīyānaṃ  dhammānaṃ  manasikārā  manasikaraṇīyānaṃ
dhammānaṃ  amanasikārā  anuppannā  ceva  āsavā  uppajjanti  uppannā ca
Āsavā pavaḍḍhanti.
     {12.4}   So  evaṃ  ayoniso  manasikaroti  ahosiṃ  nu  kho  ahaṃ
atītamaddhānaṃ   na   nu   kho   ahosiṃ   atītamaddhānaṃ  kiṃ  nu  kho  ahosiṃ
atītamaddhānaṃ   kathaṃ   nu  kho  ahosiṃ  atītamaddhānaṃ  kiṃ  hutvā  kiṃ  ahosiṃ
nu   kho   ahaṃ   atītamaddhānaṃ   bhavissāmi   nu  kho  ahaṃ  anāgatamaddhānaṃ
na    nu   kho   bhavissāmi   anāgatamaddhānaṃ   kiṃ   nu   kho   bhavissāmi
anāgatamaddhānaṃ    kathaṃ    nu    kho    bhavissāmi    anāgatamaddhānaṃ   kiṃ
hutvā    kiṃ   bhavissāmi   nu   kho   ahaṃ   anāgatamaddhānanti   etarahi
vā    paccuppannamaddhānaṃ    ārabbha    1-    ajjhattaṃ   kathaṃkathī   hoti
ahaṃ  nu  khosmi  no  nu  khosmi  kiṃ  nu  khosmi  kathaṃ  nu  khosmi  ayaṃ nu
kho satto kuto āgato so kuhiṃ gāmī bhavissatīti.
     {12.5}   Tassa   evaṃ   ayoniso   manasikaroto   channaṃ  diṭṭhīnaṃ
aññatarā   diṭṭhi   uppajjati   .   atthi  me  attāti  vāssa  saccato
thetato  diṭṭhi  uppajjati  .  natthi  me  attāti  vāssa saccato thetato
diṭṭhi   uppajjati   .   attanāva  attānaṃ  sañjānāmīti  vāssa  saccato
thetato   diṭṭhi   uppajjati  .  attanāva  anattānaṃ  sañjānāmīti  vāssa
saccato   thetato  diṭṭhi  uppajjati  .  anattanāva  attānaṃ  sañjānāmīti
vāssa  saccato  thetato  diṭṭhi  uppajjati  .  atha  vā panassa evaṃ diṭṭhi
hoti   yo  me  ayaṃ  attāva  vedeyyo  tatra  tatra  kalyāṇapāpakānaṃ
kammānaṃ  vipākaṃ  paṭisaṃvedeti  so  kho  pana  me  ayaṃ attā nicco dhuvo
sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva  ṭhassatīti  .  idaṃ  vuccati
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Bhikkhave  diṭṭhigataṃ  diṭṭhigahaṇaṃ  diṭṭhikantāro 1- diṭṭhivisūkaṃ diṭṭhivipphanditaṃ
diṭṭhisaṃyojanaṃ   .   diṭṭhisaṃyojanasaṃyutto   bhikkhave  assutavā  puthujjano  na
parimuccati  jātiyā  jarāya  maraṇena  sokaparidevadukkhadomanassupāyāsehi 2-
na parimuccati dukkhasmāti vadāmi.
     {12.6}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ  dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa     kovido     sappurisadhamme    suvinīto    manasikaraṇīye
dhamme   pajānāti  amanasikaraṇīye  dhamme  pajānāti  .  so  manasikaraṇīye
dhamme   pajānanto   amanasikaraṇīye   dhamme   pajānanto   ye   dhammā
na  manasikaraṇīyā  te  dhamme  na  manasikaroti  .  ye  dhammā manasikaraṇīyā
te dhamme manasikaroti.
     {12.7}  Katame  ca  bhikkhave  dhammā  na  manasikaraṇīyā  ye dhamme
na   manasikaroti  .  yassa  bhikkhave  dhamme  manasikaroto  anuppanno  vā
kāmāsavo   uppajjati   uppanno   vā  kāmāsavo  pavaḍḍhati  anuppanno
vā   bhavāsavo  uppajjati  uppanno  vā  bhavāsavo  pavaḍḍhati  anuppanno
vā   avijjāsavo   uppajjati   uppanno   vā   avijjāsavo   pavaḍḍhati
ime dhammā na manasikaraṇīyā ye dhamme na manasikaroti.
     {12.8} Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasikaroti.
Yassa  bhikkhave  dhamme  manasikaroto  anuppanno vā kāmāsavo na uppajjati
uppanno   vā   kāmāsavo   pahiyyati   anuppanno   vā  bhavāsavo  na
@Footnote: 1 yebhuyyena diṭṭhikantāraṃ .   2 Ma. Yu. sokehi .pe. upāyāsehi.
Uppajjati    uppanno    vā    bhavāsavo   pahiyyati   anuppanno   vā
avijjāsavo    na   uppajjati   uppanno   vā   avijjāsavo   pahiyyati
ime dhammā manasikaraṇīyā ye dhamme manasikaroti.
     {12.9}     Tassa     amanasikaraṇīyānaṃ    dhammānaṃ    amanasikārā
manasikaraṇīyānaṃ    dhammānaṃ    manasikārā    anuppannā    ceva   āsavā
na uppajjanti uppannā ca āsavā pahiyyanti.
     {12.10}    So    idaṃ   dukkhanti   yoniso   manasikaroti   ayaṃ
dukkhasamudayoti    yoniso    manasikaroti    ayaṃ   dukkhanirodhoti   yoniso
manasikaroti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yoniso  manasikaroti .
Tassa    evaṃ    yoniso    manasikaroto   tīṇi   saṃyojanāni   pahiyyanti
sakkāyadiṭṭhi    vicikicchā    sīlabbataparāmāso    .    ime    vuccanti
bhikkhave āsavā dassanā pahātabbā.
     [13]  Katame  ca  bhikkhave āsavā saṃvarā pahātabbā. Idha bhikkhave
bhikkhu   paṭisaṅkhā   yoniso   cakkhundriyasaṃvarasaṃvuto   viharati   .  yañhissa
bhikkhave    cakkhundriyasaṃvaraṃ   asaṃvutassa   viharato   uppajjeyyuṃ   āsavā
vighātapariḷāhā   cakkhundriyasaṃvaraṃ   saṃvutassa  viharato  evaṃsa  te  āsavā
vighātapariḷāhā   na   honti  .  paṭisaṅkhā  yoniso  sotindriyasaṃvarasaṃvuto
viharati    .pe.    paṭisaṅkhā    yoniso   ghānindriyasaṃvarasaṃvuto   viharati
.pe.     paṭisaṅkhā    yoniso   jivhindriyasaṃvarasaṃvuto   viharati   .pe.
Paṭisaṅkhā       yoniso     kāyindriyasaṃvarasaṃvuto     viharati     .pe.
Paṭisaṅkhā     yoniso    manindriyasaṃvarasaṃvuto    viharati    .    yañhissa
Bhikkhave    manindriyasaṃvaraṃ    asaṃvutassa   viharato   uppajjeyyuṃ   āsavā
vighātapariḷāhā   manindriyasaṃvaraṃ   saṃvutassa   viharato  evaṃsa  te  āsavā
vighātapariḷāhā   na   honti   .   yañhissa   bhikkhave   saṃvaraṃ  asaṃvutassa
viharato    uppajjeyyuṃ    āsavā    vighātapariḷāhā    saṃvaraṃ   saṃvutassa
viharato   evaṃsa   te   āsavā   vighātapariḷāhā  na  honti  .  ime
vuccanti bhikkhave āsavā saṃvarā pahātabbā.
     [14] Katame ca bhikkhave āsavā paṭisevanā pahātabbā. Idha bhikkhave
bhikkhu   paṭisaṅkhā  yoniso  cīvaraṃ  paṭisevati  yāvadeva  sītassa  paṭighātāya
uṇhassa       paṭighātāya      ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ      1-
paṭighātāya yāvadeva hirikopinapaṭicchādanatthaṃ.
     {14.1}  Paṭisaṅkhā  yoniso  piṇḍapātaṃ  paṭisevati  neva  davāya na
madāya   na   maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa  kāyassa  ṭhitiyā
yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ
paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me  bhavissati
anavajjatā ca phāsuvihāro cāti 2-.
     {14.2}  Paṭisaṅkhā  yoniso  senāsanaṃ  paṭisevati  yāvadeva sītassa
paṭighātāya   uṇhassa   paṭighātāya   ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ   1-
paṭighātāya yāvadeva utuparissayavinodanaṃ paṭisallānārāmatthaṃ.
     {14.3}  Paṭisaṅkhā  yoniso  gilānapaccayabhesajjaparikkhāraṃ  paṭisevati
yāvadeva     uppannānaṃ     veyyābādhikānaṃ    vedanānaṃ    paṭighātāya
abyāpajjhaparamatāya.
     {14.4}     Yañhissa    bhikkhave    appaṭisevato    uppajjeyyuṃ
@Footnote: 1 Ma. ..sirīsapa.. .  2 Ma. itisaddo natthi.
Āsavā     vighātapariḷāhā     paṭisevato    evaṃsa    te    āsavā
vighātapariḷāhā   na   honti   .   ime   vuccanti   bhikkhave   āsavā
paṭisevanā pahātabbā.
     [15]   Katame   ca  bhikkhave  āsavā  adhivāsanā  pahātabbā .
Idha   bhikkhave   bhikkhu   paṭisaṅkhā  yoniso  khamo  hoti  sītassa  uṇhassa
jighacchāya     pipāsāya     ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ     duruttānaṃ
durāgatānaṃ    vacanapathānaṃ   uppannānaṃ   sārīrikānaṃ   vedanānaṃ   dukkhānaṃ
tippānaṃ     kharānaṃ    kaṭukānaṃ    asātānaṃ    amanāpānaṃ    pāṇaharānaṃ
adhivāsakajātiko   hoti  .  yañhissa  bhikkhave  anadhivāsayato  uppajjeyyuṃ
āsavā     vighātapariḷāhā    adhivāsayato    evaṃsa    te    āsavā
vighātapariḷāhā   na   honti   .   ime   vuccanti   bhikkhave   āsavā
adhivāsanā pahātabbā.
     [16]   Katame   ca  bhikkhave  āsavā  parivajjanā  pahātabbā .
Idha   bhikkhave   bhikkhu   paṭisaṅkhā   yoniso   caṇḍaṃ   hatthiṃ   parivajjeti
caṇḍaṃ    assaṃ   parivajjeti   caṇḍaṃ   goṇaṃ   parivajjeti   caṇḍaṃ   kukkuraṃ
parivajjeti   ahiṃ   khāṇuṃ   kaṇṭakaṭṭhānaṃ   1-   sobbhaṃ   papātaṃ  candanikaṃ
oḷigallaṃ   .   yathārūpe  anāsane  nisinnaṃ  yathārūpe  agocare  carantaṃ
yathārūpe    pāpake   mitte   bhajantaṃ   viññū   sabrahmacārī   pāpakesu
ṭhānesu   okappeyyuṃ   .   so   tañca   anāsanaṃ  tañca  agocaraṃ  te
@Footnote: 1 Sī. kaṇṭakadhānaṃ.
Ca   pāpake   mitte   paṭisaṅkhā   yoniso   parivajjeti   .   yañhissa
bhikkhave     apparivajjayato    uppajjeyyuṃ    āsavā    vighātapariḷāhā
parivajjayato   evaṃsa   te   āsavā   vighātapariḷāhā   na   honti .
Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.
     [17]  Katame  ca  bhikkhave  āsavā  vinodanā  pahātabbā . Idha
bhikkhave   bhikkhu   paṭisaṅkhā   yoniso   uppannaṃ  kāmavitakkaṃ  nādhivāseti
pajahati    vinodeti    byantīkaroti    1-    anabhāvaṅgameti    uppannaṃ
byāpādavitakkaṃ   .pe.   uppannaṃ   vihiṃsāvitakkaṃ   .pe.  uppannuppanne
pāpake   akusale   dhamme   nādhivāseti  pajahati  vinodeti  byantīkaroti
anabhāvaṅgameti    .    yañhissa    bhikkhave   avinodayato   uppajjeyyuṃ
āsavā  vighātapariḷāhā  vinodayato  evaṃsa  te  āsavā  vighātapariḷāhā
na honti. Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.
     [18]  Katame  ca  bhikkhave  āsavā  bhāvanā  pahātabbā  .  idha
bhikkhave   bhikkhu  paṭisaṅkhā  yoniso  satisambojjhaṅgaṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ     nirodhanissitaṃ    vossaggapariṇāmiṃ    paṭisaṅkhā    yoniso
dhammavicayasambojjhaṅgaṃ   bhāveti   .pe.  viriyasambojjhaṅgaṃ  bhāveti  .pe.
Pītisambojjhaṅgaṃ   bhāveti   .pe.   passaddhisambojjhaṅgaṃ   bhāveti  .pe.
Samādhisambojjhaṅgaṃ    bhāveti    .pe.    upekkhāsambojjhaṅgaṃ   bhāveti
vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .  yañhissa
@Footnote: 1 Sī. Yu. byantikaroti.
Bhikkhave   abhāvayato   uppajjeyyuṃ   āsavā   vighātapariḷāhā  bhāvayato
evaṃsa   te   āsavā   vighātapariḷāhā   na  honti  .  ime  vuccanti
bhikkhave āsavā bhāvanā pahātabbā.
     [19]  Yato  ca  1-  kho  bhikkhave  bhikkhuno  ye āsavā dassanā
pahātabbā   te   dassanā   pahīnā   honti   .  ye  āsavā  saṃvarā
pahātabbā   te   saṃvarā   pahīnā  honti  .  ye  āsavā  paṭisevanā
pahātabbā  te  paṭisevanā  pahīnā  honti  .  ye  āsavā  adhivāsanā
pahātabbā  te  adhivāsanā  pahīnā  honti  .  ye  āsavā  parivajjanā
pahātabbā   te  parivajjanā  pahīnā  honti  .  ye  āsavā  vinodanā
pahātabbā   te   vinodanā   pahīnā  honti  .  ye  āsavā  bhāvanā
pahātabbā   te   bhāvanā   pahīnā   honti   .  ayaṃ  vuccati  bhikkhave
bhikkhu    sabbāsavasaṃvarasaṃvuto   viharati   acchecchi   taṇhaṃ   vivattayi   2-
saṃyojanaṃ sammā mānābhisamayā antamakāsi dukkhassāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Sabbāsavasaṃvarasuttaṃ niṭṭhitaṃ dutiyaṃ.
                     -------------
@Footnote: 1 Ma. Yu. casaddo natthi .  2 Sī. Yu. āvattayi.
                      Dhammadāyādasuttaṃ
     [20]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [21]   Bhagavā   etadavoca   dhammadāyādā   me  bhikkhave  bhavatha
mā    āmisadāyādā   atthi   me   tumhesu   anukampā   kinti   me
sāvakā  dhammadāyādā  bhaveyyuṃ  no  āmisadāyādāti  .  tumhe  ca me
bhikkhave   āmisadāyādā   bhaveyyātha  no  dhammadāyādā  tumhepi  tena
ādissā   1-  bhaveyyātha  āmisadāyādā  satthu  sāvakā  viharanti  no
dhammadāyādāti   .   ahampi   tena   ādisso  bhaveyyaṃ  āmisadāyādā
satthu   sāvakā   viharanti   no   dhammadāyādāti   .   tumhe  ca  me
bhikkhave    dhammadāyādā    bhaveyyātha   no   āmisadāyādā   tumhepi
tena   na   ādissā  bhaveyyātha  dhammadāyādā  satthu  sāvakā  viharanti
no    āmisadāyādāti   .   ahampi   tena   na   ādisso   bhaveyyaṃ
dhammādāyādā   satthu   sāvakā   viharanti   no   āmisadāyādāti  .
Tasmātiha   me   bhikkhave   dhammadāyādā   bhavatha   mā   āmisadāyādā
atthi   me   tumhesu   anukampā   kinti   me  sāvakā  dhammādāyādā
bhaveyyuṃ no āmisadāyādāti.
     [22]   Idhāhaṃ   bhikkhave   bhuttāvī   assaṃ   pavārito  paripuṇṇo
@Footnote: 1 Ma. ādiyā.
Pariyosito   suhito  yāvadattho  siyā  ca  me  piṇḍapāto  atirekadhammo
chaḍḍiyadhammo  1-  .  atha dve bhikkhū āgaccheyyuṃ jighacchādubbalyaparetā 2-
tyāhaṃ  evaṃ  vadeyyaṃ  ahaṃ  khomhi  bhikkhave  bhuttāvī  pavārito paripuṇṇo
pariyosito  suhito  yāvadattho  atthi  ca  me ayaṃ piṇḍapāto atirekadhammo
chaḍḍiyadhammo   sace   ākaṅkhatha  bhuñjatha  sace  3-  tumhe  na  bhuñjissatha
idānāhaṃ    apaharite    vā   chaḍḍessāmi   appāṇake   vā   udake
opilāpessāmīti   .   tatthekassa  4-  bhikkhuno  evamassa  bhagavā  kho
bhuttāvī   pavārito   paripuṇṇo   pariyosito   suhito   yāvadattho  atthi
cāyaṃ   bhagavato   piṇḍapāto   atirekadhammo   chaḍḍiyadhammo   sace   mayaṃ
na    bhuñjissāma    idāni    bhagavā    appaharite    vā   chaḍḍessati
appāṇake   vā   udake   opilāpessati   vuttaṃ  kho  panetaṃ  bhagavatā
dhammadāyādā     me     bhikkhave     bhavatha    mā    āmisadāyādāti
āmisaññataraṃ    kho    panetaṃ    yadidaṃ    piṇḍapāto    yannūnāhaṃ   imaṃ
piṇḍapātaṃ      abhuñjitvā      imināva     jighacchādubbalyena     evaṃ
imaṃ rattindivaṃ vītināmeyyanti.
     {22.1}  So  taṃ  piṇḍapātaṃ  abhuñjitvā  teneva jighacchādubbalyena
evaṃ  taṃ  rattindivaṃ  vītināmeyya  .  atha dutiyassa bhikkhuno evamassa bhagavā
kho   bhuttāvī  pavārito  paripuṇṇo  pariyosito  suhito  yāvadattho  atthi
cāyaṃ    bhagavato    piṇḍapāto    atirekadhammo    chaḍḍiyadhammo    sace
mayaṃ   na   bhuñjissāma   idāni   bhagavā   appaharite   vā   chaḍḍessati
@Footnote: 1 Ma. chaḍḍanīyadhammo .  2 Sī. jighacchādubballaparetā. Yu. ...dubbala....
@3 Ma. no ce tumhe bhuñjissatha .     4 Ma. Yu. tatrekassa.
Appāṇake   vā   udake   opilāpessati   yannūnāhaṃ   imaṃ   piṇḍapātaṃ
bhuñjitvā   jighacchādubbalyaṃ   paṭivinodetvā   1-   evaṃ  imaṃ  rattindivaṃ
vītināmeyyanti    .   so   taṃ   piṇḍapātaṃ   bhuñjitvā   jighacchādubbalyaṃ
paṭivinodetvā   evaṃ   taṃ   rattindivaṃ   vītināmeyya   .  kiñcāpi  so
bhikkhave     bhikkhu     taṃ     piṇḍapātaṃ     bhuñjitvā    jighacchādubbalyaṃ
paṭivinodetvā evaṃ taṃ rattindivaṃ vītināmeyya.
     {22.2}  Atha  kho  asuyeva me purimo bhikkhu pujjataro ca pāsaṃsataro
ca  .  taṃ  kissa  hetu . Tañhi tassa bhikkhave bhikkhuno dīgharattaṃ appicchatāya
santuṭṭhiyā    sallekhāya    subharatāya    viriyārambhāya   saṃvattissati  .
Tasmātiha   me  bhikkhave  dhammadāyādā  bhavatha  mā  āmisadāyādā  atthi
me  tumhesu  anukampā  kinti  me  sāvakā  dhammadāyādā  bhaveyyuṃ  no
āmisadāyādāti   .   idamavoca   bhagavā   idaṃ   vatvāna   2-  sugato
uṭṭhāyāsanā vihāraṃ pāvisi.
     [23]   Tatra  kho  āyasmā  sārīputto  acirapakkantassa  bhagavato
bhikkhū    āmantesi   āvuso   bhikkhavoti   .   āvusoti   te   bhikkhū
āyasmato    sārīputtassa    paccassosuṃ    .    āyasmā   sārīputto
etadavoca   kittāvatā   nu   kho   āvuso  satthu  pavivittassa  viharato
sāvakā   vivekaṃ   nānusikkhanti   kittāvatā   ca  pana  satthu  pavivittassa
viharato   sāvakā   vivekamanusikkhantīti   .   dūratopi  kho  mayaṃ  āvuso
@Footnote: 1 Sī. Yu. paṭivinetvā .    2 Sī. Yu. vatvā.
Āgaccheyyāma  1-  āyasmato  sārīputtassa  santike  etassa  bhāsitassa
atthamaññātuṃ    sādhu    vatāyasmantaṃyeva   sārīputtaṃ   paṭibhātu   etassa
bhāsitassa  attho  āyasmato  sārīputtassa  sutvā  bhikkhū  dhāressantīti.
Tenahāvuso   suṇātha   sādhukaṃ  manasikarotha  bhāsissāmīti  .  evamāvusoti
kho te bhikkhū āyasmato sārīputtassa paccassosuṃ.
     [24]   Āyasmā   sārīputto   etadavoca   kittāvatā  nu  kho
āvuso   satthu   pavivittassa   viharato   sāvakā   vivekaṃ   nānusikkhanti
idhāvuso   satthu   pavivittassa   viharato   sāvakā   vivekaṃ  nānusikkhanti
yesañca   dhammānaṃ   satthā   pahānamāha   te   ca   dhamme  nappajahanti
bāhullikā  2-  ca  honti  sāthilikā  3- okkamane pubbaṅgamā paviveke
nikkhittadhurā  .  tatrāvuso  therā  bhikkhū  tīhi ṭhānehi gārayhā bhavanti.
Satthu   pavivittassa   viharato   sāvakā   vivekaṃ   nānusikkhantīti   iminā
paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti.
     {24.1}   Yesañca   dhammānaṃ  satthā  pahānamāha  te  ca  dhamme
nappajahantīti  iminā  dutiyena  ṭhānena  therā  bhikkhū  gārayhā  bhavanti.
Bāhullikā  ca  sāthilikā  okkamane  pubbaṅgamā  paviveke  nikkhittadhurāti
iminā  tatiyena  ṭhānena  therā  bhikkhū  gārayhā bhavanti. Therā hāvuso
bhikkhū  imehi  tīhi  ṭhānehi  gārayhā  bhavanti . Tatrāvuso majjhimā bhikkhū
.pe.  navā  bhikkhū  tīhi  ṭhānehi  gārayhā  bhavanti  .  satthu pavivittassa
@Footnote: 1 Ma. āgacchāma .   2 yebhuyyena bāhulikā .   3 Sī. Ma. Yu. sāthalikā.
Viharato   sāvakā   vivekaṃ   nānusikkhantīti   iminā   paṭhamena   ṭhānena
navā   bhikkhū  gārayhā  bhavanti  .  yesañca  dhammānaṃ  satthā  pahānamāha
te   ca   dhamme   nappajahantīti   iminā  dutiyena  ṭhānena  navā  bhikkhū
gārayhā   bhavanti   .  bāhullikā  ca  sāthilikā  okkamane  pubbaṅgamā
paviveke  nikkhittadhurāti  iminā  tatiyena  ṭhānena  navā  bhikkhū  gārayhā
bhavanti   .   navā   hāvuso   bhikkhū   imehi   tīhi  ṭhānehi  gārayhā
bhavanti   .   ettāvatā   kho   āvuso   satthu   pavivittassa  viharato
sāvakā vivekaṃ nānusikkhanti.
     [25]   Kittāvatā   ca   panāvuso   satthu   pavivittassa  viharato
sāvakā    vivekamanusikkhanti    idhāvuso    satthu   pavivittassa   viharato
sāvakā    vivekamanusikkhanti    yesañca    dhammānaṃ   satthā   pahānamāha
te   ca   dhamme   pajahanti   na   ca  bāhullikā  honti  na  sāthilikā
okkamane   nikkhittadhurā   paviveke   pubbaṅgamā  .  tatrāvuso  therā
bhikkhū   tīhi   ṭhānehi   pāsaṃsā   bhavanti  .  satthu  pavivittassa  viharato
sāvakā   vivekamanusikkhantīti   iminā   paṭhamena   ṭhānena   therā  bhikkhū
pāsaṃsā   bhavanti   .   yesañca   dhammānaṃ   satthā  pahānamāha  te  ca
dhamme   pajahantīti   iminā   dutiyena   ṭhānena   therā  bhikkhū  pāsaṃsā
bhavanti   .   na   ca  bāhullikā  na  sāthilikā  okkamane  nikkhittadhurā
paviveke   pubbaṅgamāti  iminā  tatiyena  ṭhānena  therā  bhikkhū  pāsaṃsā
bhavanti   .   therā   hāvuso   bhikkhū   imehi   tīhi  ṭhānehi  pāsaṃsā
Bhavanti   .   tatrāvuso   majjhimā   bhikkhū   .pe.   navā   bhikkhū  tīhi
ṭhānehi   pāsaṃsā   bhavanti   .   satthu   pavivittassa   viharato  sāvakā
vivekamanusikkhantīti   iminā   paṭhamena   ṭhānena   navā   bhikkhū   pāsaṃsā
bhavanti   .   yesañca   dhammānaṃ   satthā   pahānamāha   te  ca  dhamme
pajahantīti   iminā   dutiyena   ṭhānena  navā  bhikkhū  pāsaṃsā  bhavanti .
Na   ca   bāhullikā   na   sāthilikā  okkamane  nikkhittadhurā  paviveke
pubbaṅgamāti   iminā  tatiyena  ṭhānena  navā  bhikkhū  pāsaṃsā  bhavanti .
Navā   hāvuso   bhikkhū   imehi   tīhi   ṭhānehi   pāsaṃsā   bhavanti .
Ettāvatā    kho    āvuso   satthu   pavivittassa   viharato   sāvakā
vivekamanusikkhanti.
     [26]  Tatrāvuso  lobho  ca  pāpako doso ca pāpako lobhassa ca
pahānāya   dosassa   ca   pahānāya   atthi  majjhimā  paṭipadā  cakkhukaraṇī
ñāṇakaraṇī   upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati .
Katamā   ca   sā   āvuso   majjhimā   paṭipadā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati   .   ayameva
ariyo    aṭṭhaṅgiko    maggo   seyyathīdaṃ   sammādiṭṭhi   sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati   sammāsamādhi   .   ayaṃ  kho  sā  āvuso  majjhimā  paṭipadā
cakkhukaraṇī      ñāṇakaraṇī      upasamāya      abhiññāya      sambodhāya
nibbānāya saṃvattati.
     {26.1}     Tatrāvuso    kodho    ca    pāpako    upanāho
Ca  pāpako  ...  .  makkho ca pāpako paḷāso ca pāpako .... Issā
ca  pāpikā  maccherañca  pāpakaṃ  ...  .  māyā  ca pāpikā sāṭheyyaṃ ca
pāpakaṃ  ...  .  thambho  ca  pāpako  sārambho ca pāpako .... Māno
ca  pāpako  atimāno  ca  pāpako  ...  .  mado  ca  pāpako pamādo
ca  pāpako  madassa  ca  pahānāya  pamādassa  ca  pahānāya  atthi majjhimā
paṭipadā    cakkhukaraṇī    ñāṇakaraṇī    upasamāya    abhiññāya   sambodhāya
nibbānāya saṃvattati.
     {26.2}   Katamā   ca  sā  āvuso  majjhimā  paṭipadā  cakkhukaraṇī
ñāṇakaraṇī   upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati .
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi   .   ayaṃ   kho  sā  āvuso  majjhimā  paṭipadā  cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.
     Idamavoca    āyasmā    sārīputto    attamanā    te    bhikkhū
āyasmato sārīputtassa bhāsitaṃ abhinandunti.
                Dhammadāyādasuttaṃ niṭṭhitaṃ tatiyaṃ.
                      ----------
                       Bhayabheravasuttaṃ
     [27]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa    ārāme    .   atha   kho   jāṇussoṇi
brāhmaṇo   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavatā  saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ nisīdi.
     [28]   Ekamantaṃ   nisinno  kho  jāṇussoṇi  brāhmaṇo  bhagavantaṃ
etadavoca   yeme   bho   gotama   kulaputtā   bhavantaṃ  gotamaṃ  uddissa
saddhā   agārasmā   anagāriyaṃ  pabbajitā  bhavantesaṃ  gotamo  pubbaṅgamo
bhavantesaṃ   gotamo   bahukāro   bhavantesaṃ  gotamo  samādapetā  bhoto
ca   pana   gotamassa   sā  janatā  diṭṭhānugatiṃ  āpajjatīti  .  evametaṃ
brāhmaṇa    evametaṃ    brāhmaṇa    ye   te   brāhmaṇa   kulaputtā
mamaṃ   uddissa   saddhā   agārasmā   anagāriyaṃ   pabbajitā   ahaṃ  tesaṃ
pubbaṅgamo   ahaṃ   tesaṃ   bahukāro   ahaṃ   tesaṃ   samādapetā  mamañca
pana sā janatā diṭṭhānugatiṃ āpajjatīti.
     [29]   Durabhisambhavāni  hi  kho  bho  gotama  araññavanapatthāni  2-
pantāni  senāsanāni  dukkaraṃ  pavivekaṃ  durabhiramaṃ  ekatte  haranti  maññe
mano   vanāni   samādhiṃ   alabhamānassa  bhikkhunoti  .  evametaṃ  brāhmaṇa
evametaṃ    brāhmaṇa   durabhisambhavāni   hi   brāhmaṇa   araññavanapatthāni
@Footnote: 1 Ma. sāraṇīyaṃ .  2 Sī. Yu. araññe vanapatthāni.
Pantāni   senāsanāni   dukkaraṃ   pavivekaṃ   durabhiramaṃ   ekatte   haranti
maññe mano vanāni samādhiṃ alabhamānassa bhikkhunoti.
     [30]  Mayhampi  kho  brāhmaṇa  pubbeva  sambodhā  anabhisambuddhassa
bodhisattasseva  sato  etadahosi  durabhisambhavāni  hi  kho  araññavanapatthāni
pantāni  senāsanāni  dukkaraṃ  pavivekaṃ  durabhiramaṃ  ekatte  haranti  maññe
mano vanāni samādhiṃ alabhamānassa bhikkhunoti.
     [31]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye kho keci samaṇā vā
brāhmaṇā    vā    aparisuddhakāyakammantā    araññavanapatthāni   pantāni
senāsanāni    paṭisevanti   aparisuddhakāyakammantasandosahetu   have   te
bhonto  samaṇabrāhmaṇā  akusalaṃ  bhayabheravaṃ  avhayanti  .  na  kho  panāhaṃ
aparisuddhakāyakammanto      araññavanapatthāni     pantāni     senāsanāni
paṭisevāmi    parisuddhakāyakammantohamasmi    .   ye   hi   vo   ariyā
parisuddhakāyakammantā      araññavanapatthāni      pantāni     senāsanāni
paṭisevanti     tesamahaṃ     aññataro     1-     etamahaṃ    brāhmaṇa
parisuddhakāyakammantataṃ      2-      attani     sampassamāno     bhiyyo
pallomamāpādiṃ araññe vihārāya.
     [32]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye kho keci samaṇā vā
brāhmaṇā    vā   aparisuddhavacīkammantā   .pe.   aparisuddhamanokammantā
@Footnote: 1 Sī. Yu. aññatamo .  2 Ma. parisuddhakāyakammataṃ.
.pe.         Aparisuddhājīvā        araññavanapatthāni        pantāni
senāsanāni   paṭisevanti   aparisuddhājīvasandosahetu   have  te  bhonto
samaṇabrāhmaṇā   akusalaṃ   bhayabheravaṃ   avhayanti   .   na   kho   panāhaṃ
aparisuddhājīvo    araññavanapatthāni    pantāni   senāsanāni   paṭisevāmi
parisuddhājīvohamasmi    .    ye    hi    vo    ariyā   parisuddhājīvā
araññavanapatthāni     pantāni     senāsanāni     paṭisevanti    tesamahaṃ
aññataro    etamahaṃ   brāhmaṇa   parisuddhājīvataṃ   attani   sampassamāno
bhiyyo pallomamāpādiṃ araññe vihārāya.
     [33]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye kho keci samaṇā vā
brāhmaṇā   vā   abhijjhālū   kāmesu   tibbasārāgā   araññavanapatthāni
pantāni   senāsanāni   paṭisevanti  abhijjhālukāmesutibbasārāgasandosahetu
have   te  bhonto  samaṇabrāhmaṇā  akusalaṃ  bhayabheravaṃ  avhayanti  .  na
kho    panāhaṃ    abhijjhālu    kāmesu   tibbasārāgo   araññavanapatthāni
pantāni   senāsanāni   paṭisevāmi   anabhijjhāluhamasmi   .  ye  hi  vo
ariyā     anabhijjhālū     araññavanapatthāni     pantāni     senāsanāni
paṭisevanti    tesamahaṃ    aññataro    etamahaṃ   brāhmaṇa   anabhijjhālutaṃ
attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
     [34]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye  kho  keci  samaṇā
vā      brāhmaṇā      vā     byāpannacittā     paduṭṭhamanasaṅkappā
Araññavanapatthāni        pantāni        senāsanāni        paṭisevanti
byāpannacittapaduṭṭhamanasaṅkappasandosahetu      have      te     bhonto
samaṇabrāhmaṇā   akusalaṃ   bhayabheravaṃ   avhayanti   .   na   kho   panāhaṃ
byāpannacitto      paduṭṭhamanasaṅkappo      araññavanapatthāni     pantāni
senāsanāni   paṭisevāmi   mettacittohamasmi   .   ye  hi  vo  ariyā
mettacittā    araññavanapatthāni    pantāni    senāsanāni    paṭisevanti
tesamahaṃ     aññataro    etamahaṃ    brāhmaṇa    mettacittataṃ    attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
     [35]   Tassa   mayhaṃ   brāhmaṇa   etadahosi   ye   kho  keci
samaṇā    vā    brāhmaṇā   vā   thīnamiddhapariyuṭṭhitā   araññavanapatthāni
pantāni     senāsanāni     paṭisevanti     thīnamiddhapariyuṭṭhānasandosahetu
have   te   bhonto   samaṇabrāhmaṇā   akusalaṃ  bhayabheravaṃ  avhayanti .
Na    kho    panāhaṃ    thīnamiddhapariyuṭṭhito    araññavanapatthāni    pantāni
senāsanāni   paṭisevāmi   vigatathīnamiddhohamasmi   .  ye  hi  vo  ariyā
vigatathīnamiddhā    araññavanapatthāni    pantāni    senāsanāni   paṭisevanti
tesamahaṃ    aññataro    etamahaṃ    brāhmaṇa    vigatathīnamiddhataṃ    attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
     [36]   Tassa   mayhaṃ   brāhmaṇa   etadahosi   ye   kho  keci
samaṇā   vā   brāhmaṇā  vā  uddhatā  avūpasantacittā  araññavanapatthāni
pantāni     senāsanāni     paṭisevanti    uddhatāvūpasantacittasandosahetu
Have   te   bhonto   samaṇabrāhmaṇā   akusalaṃ  bhayabheravaṃ  avhayanti .
Na     kho     panāhaṃ    uddhato    avūpasantacitto    araññavanapatthāni
pantāni      senāsanāni     paṭisevāmi     vūpasantacittohamasmi    .
Ye    hi    vo    ariyā   vūpasantacittā   araññavanapatthāni   pantāni
senāsanāni    paṭisevanti    tesamahaṃ    aññataro   etamahaṃ   brāhmaṇa
vūpasantacittataṃ     attani     sampassamāno     bhiyyo    pallomamāpādiṃ
araññe vihārāya.
     [37]   Tassa   mayhaṃ   brāhmaṇa   etadahosi   ye   kho  keci
samaṇā    vā    brāhmaṇā    vā   kaṅkhī   vicikicchī   araññavanapatthāni
pantāni   senāsanāni   paṭisevanti   kaṅkhivicikicchisandosahetu   have  te
bhonto   samaṇabrāhmaṇā   akusalaṃ   bhayabheravaṃ   avhayanti   .   na  kho
panāhaṃ    kaṅkhī    vicikicchī    araññavanapatthāni    pantāni   senāsanāni
paṭisevāmi   tiṇṇavicikicchohamasmi   .  ye  hi  vo  ariyā  tiṇṇavicikicchā
araññavanapatthāni        pantāni        senāsanāni        paṭisevanti
tesamahaṃ    aññataro    etamahaṃ    brāhmaṇa    tiṇṇavicikicchataṃ    attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
     [38]   Tassa   mayhaṃ   brāhmaṇa   etadahosi   ye   kho  keci
samaṇā   vā   brāhmaṇā   vā   attukkaṃsakā  paravambhī  araññavanapatthāni
pantāni     senāsanāni     paṭisevanti    attukkaṃsanaparavambhanasandosahetu
have     te     bhonto     samaṇabrāhmaṇā     akusalaṃ     bhayabheravaṃ
Avhayanti   .   na   kho  panāhaṃ  attukkaṃsako  paravambhī  araññavanapatthāni
pantāni   senāsanāni   paṭisevāmi   anattukkaṃsako   aparavambhīhamasmi  .
Ye    hi    vo   ariyā   anattukkaṃsakā   aparavambhī   araññavanapatthāni
pantāni   senāsanāni   paṭisevanti   tesamahaṃ   aññataro   1-  etamahaṃ
brāhmaṇa    anattukkaṃsakataṃ   aparavambhitaṃ   attani   sampassamāno   bhiyyo
pallomamāpādiṃ araññe vihārāya.
     [39]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye kho keci samaṇā vā
brāhmaṇā     vā     chambhī    bhirukajātikā    2-    araññavanapatthāni
pantāni    senāsanāni    paṭisevanti   chambhibhirukajātikasandosahetu   have
te   bhonto   samaṇabrāhmaṇā  akusalaṃ  bhayabheravaṃ  avhayanti  .  na  kho
panāhaṃ    chambhī   bhirukajātiko   araññavanapatthāni   pantāni   senāsanāni
paṭisevāmi   vigatalomahaṃsohamasmi   .  ye  hi  vo  ariyā  vigatalomahaṃsā
araññavanapatthāni     pantāni     senāsanāni     paṭisevanti    tesamahaṃ
aññataro    etamahaṃ   brāhmaṇa   vigatalomahaṃsataṃ   attani   sampassamāno
bhiyyo pallomamāpādiṃ araññe vihārāya.
     [40]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye kho keci samaṇā vā
brāhmaṇā    vā    lābhasakkārasilokaṃ   nikāmayamānā   araññavanapatthāni
pantāni     senāsanāni     paṭisevanti    lābhasakkārasilokanikāmayamāna-
sandosahetu    3-    have   te   bhonto   samaṇabrāhmaṇā   akusalaṃ
bhayabheravaṃ    avhayanti    .    na    kho    panāhaṃ   lābhasakkārasilokaṃ
@Footnote: 1 Ma. sabbattha aññataroti. 2 Ma. bhīrukajātikā. ito paraṃ īdisameva.
@3 Ma. lābhasakkārasilokanikāmanasandosahetu.
Nikāmayamāno    araññavanapatthāni    pantāni    senāsanāni   paṭisevāmi
appicchohamasmi   .   ye   hi   vo  ariyā  appicchā  araññavanapatthāni
pantāni    senāsanāni    paṭisevanti    tesamahaṃ    aññataro   etamahaṃ
brāhmaṇa    appicchataṃ   attani   sampassamāno   bhiyyo   pallomamāpādiṃ
araññe vihārāya.
     [41]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye  kho  keci  samaṇā
vā    brāhmaṇā    vā    kusītā   hīnaviriyā   1-   araññavanapatthāni
pantāni   senāsanāni   paṭisevanti   kusītahīnaviriyasandosahetu   have  te
bhonto   samaṇabrāhmaṇā   akusalaṃ   bhayabheravaṃ   avhayanti   .   na  kho
panāhaṃ    kusīto    hīnaviriyo   araññavanapatthāni   pantāni   senāsanāni
paṭisevāmi   āraddhaviriyohamasmi   .  ye  hi  vo  ariyā  āraddhaviriyā
araññavanapatthāni     pantāni     senāsanāni     paṭisevanti    tesamahaṃ
aññataro    etamahaṃ   brāhmaṇa   āraddhaviriyataṃ   attani   sampassamāno
bhiyyo pallomamāpādiṃ araññe vihārāya.
     [42]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye  kho  keci  samaṇā
vā    brāhmaṇā    vā    muṭṭhassatī    asampajānā   araññavanapatthāni
pantāni     senāsanāni     paṭisevanti    muṭṭhassatiasampajānasandosahetu
have   te   bhonto   samaṇabrāhmaṇā   akusalaṃ  bhayabheravaṃ  avhayanti .
Na     kho     panāhaṃ     muṭṭhassati    asampajāno    araññavanapatthāni
pantāni      senāsanāni      paṭisevāmi      upaṭṭhitasatihamasmi    .
@Footnote: 1 Ma. hīnavīriyā. ito paraṃ īdisameva.
Ye   hi  vo  ariyā  upaṭṭhitasatī  araññavanapatthāni  pantāni  senāsanāni
paṭisevanti    tesamahaṃ    aññataro    etamahaṃ   brāhmaṇa   upaṭṭhitasatitaṃ
attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
     [43]   Tassa   mayhaṃ   brāhmaṇa   etadahosi   ye   kho  keci
samaṇā   vā  brāhmaṇā  vā  asamāhitā  vibbhantacittā  araññavanapatthāni
pantāni     senāsanāni    paṭisevanti    asamāhitavibbhantacittasandosahetu
have   te   bhonto   samaṇabrāhmaṇā   akusalaṃ  bhayabheravaṃ  avhayanti .
Na     kho    panāhaṃ    asamāhito    vibbhantacitto    araññavanapatthāni
pantāni     senāsanāni     paṭisevāmi     samādhisampannohamasmi    .
Ye     hi     vo     ariyā     samādhisampannā     araññavanapatthāni
pantāni    senāsanāni    paṭisevanti    tesamahaṃ    aññataro   etamahaṃ
brāhmaṇa   samādhisampadaṃ   attani   sampassamāno   bhiyyo  pallomamāpādiṃ
araññe vihārāya.
     [44]  Tassa  mayhaṃ  brāhmaṇa  etadahosi  ye  kho  keci  samaṇā
vā    brāhmaṇā   vā   duppaññā   elamūgā   1-   araññavanapatthāni
pantāni    senāsanāni   paṭisevanti    duppaññaelamūgasandosahetu   have
te   bhonto   samaṇabrāhmaṇā  akusalaṃ  bhayabheravaṃ  avhayanti  .  na  kho
panāhaṃ      duppañño      elamūgo      araññavanapatthāni     pantāni
senāsanāni   paṭisevāmi   paññāsampannohamasmi  .  ye  hi  vo  ariyā
paññāsampannā    araññavanapatthāni    pantāni   senāsanāni   paṭisevanti
@Footnote: 1 Ma. eḷamūgā. ito paraṃ īdisameva.
Tesamahaṃ     aññataro    etamahaṃ    brāhmaṇa    paññāsampadaṃ    attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
                   Soḷasapariyāyaṃ niṭṭhitaṃ.
     [45]   Tassa   mayhaṃ   brāhmaṇa  etadahosi  yannūnāhaṃ  yā  tā
rattiyo    abhiññātā    abhilakkhitā   cātuddasī   pañcadasī   aṭṭhamī   ca
pakkhassa   tathārūpāsu   rattīsu  yāni  tāni  ārāmacetiyāni  vanacetiyāni
rukkhacetiyāni  bhiṃsanakāni  salomahaṃsāni  tathārūpesu  senāsanesu vihareyyaṃ.
Appevanāma  1-  taṃ  bhayabheravaṃ  passeyyanti  .  so  kho  ahaṃ brāhmaṇa
aparena   samayena   yā  tā  rattiyo  abhiññātā  abhilakkhitā  cātuddasī
pañcadasī    aṭṭhamī    ca   pakkhassa   tathārūpāsu   rattīsu   yāni   tāni
ārāmacetiyāni    vanacetiyāni   rukkhacetiyāni   bhiṃsanakāni   salomahaṃsāni
tathārūpesu   senāsanesu   viharāmi   tattha   ca  me  brāhmaṇa  viharato
migo  vā  āgacchati  moro  vā  kaṭṭhaṃ  pāteti vāto vā paṇṇakasaṭaṃ 2-
ereti   .   tassa   mayhaṃ  brāhmaṇa  evaṃ  hoti  3-  etaṃ  nūna  taṃ
bhayabheravaṃ āgacchatīti.
     {45.1}   Tassa   mayhaṃ   brāhmaṇa   etadahosi   kinnukho   ahaṃ
aññadatthu    bhayapaṭikaṅkhī    4-   viharāmi   yannūnāhaṃ   yathābhūtassa   5-
yathābhūtassa   me   taṃ   bhayabheravaṃ  āgacchati  tathābhūto  6-   tathābhūtova
taṃ   bhayabheravaṃ   paṭivineyyanti   .   tassa  mayhaṃ  brāhmaṇa  caṅkamantassa
taṃ   bhayabheravaṃ   āgacchati   .   so   kho  ahaṃ  brāhmaṇa  neva  tāva
@Footnote: 1 Ma. appevanāmāhaṃ. 2 Sī. Yu. paṇṇasaṭaṃ. 3 Ma. etadahosi.
@4 Sī. bhayapāṭikaṅkhī. 5 Ma. yathābhūtaṃ. 6 Ma. tathābhūtaṃ.
Tiṭṭhāmi   na   nisīdāmi   na  nipajjāmi  yāva  caṅkamantova  taṃ  bhayabheravaṃ
paṭivinemi  .  tassa  mayhaṃ  brāhmaṇa  ṭhitassa  taṃ  bhayabheravaṃ  āgacchati .
So   kho   ahaṃ   brāhmaṇa   neva   tāva   caṅkamāmi  na  nisīdāmi  na
nipajjāmi   yāva   ṭhitova   taṃ   bhayabheravaṃ   paṭivinemi   .  tassa  mayhaṃ
brāhmaṇa   nisinnassa   taṃ   bhayabheravaṃ   āgacchati   .   so   kho  ahaṃ
brāhmaṇa   neva   tāva   nipajjāmi   na   tiṭṭhāmi  na  caṅkamāmi  yāva
nisinnova    taṃ    bhayabheravaṃ   paṭivinemi   .   tassa   mayhaṃ   brāhmaṇa
nipannassa   taṃ   bhayabheravaṃ   āgacchati   .   so   kho   ahaṃ  brāhmaṇa
neva   tāva   nisīdāmi   na   tiṭṭhāmi   na   caṅkamāmi  yāva  nipannova
taṃ bhayabheravaṃ paṭivinemi.
     [46]    Santi   kho   pana   brāhmaṇa   eke   samaṇabrāhmaṇā
rattiṃyeva    samānaṃ    divāti   sañjānanti   divāyeva   samānaṃ   rattīti
sañjānanti     idamahaṃ     tesaṃ     samaṇabrāhmaṇānaṃ    sammohavihārasmiṃ
vadāmi   .   ahaṃ   kho   pana   brāhmaṇa   rattiṃyeva   samānaṃ   rattīti
sañjānāmi   divāyeva   samānaṃ   divāti   sañjānāmi   .   yaṃ  kho  taṃ
brāhmaṇa   sammā   vadamāno   vadeyya   asammohadhammo  satto  loke
uppanno   bahujanahitāya   bahujanasukhāya   lokānukampakāya   1-   atthāya
hitāya  sukhāya  devamanussānanti  .  mameva  taṃ  sammā  vadamāno vadeyya
asammohadhammo   satto   loke   uppanno   bahujanahitāya   bahujanasukhāya
lokānukampakāya 2- atthāya hitāya sukhāya devamanussānanti.
@Footnote: 1-2 Ma. lokānukampāya.
     [47]  Āraddhaṃ  kho  pana  me  brāhmaṇa  viriyaṃ 1- ahosi asallīnaṃ
upaṭṭhitā   sati  appammuṭṭhā  2-  passaddho  kāyo  asāraddho  samāhitaṃ
cittaṃ   ekaggaṃ  .  so  kho  ahaṃ  brāhmaṇa  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja    vihāsiṃ    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  vihāsiṃ  pītiyā  ca  virāgā  upekkhako  ca  vihāsiṃ  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedesiṃ   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja  vihāsiṃ  sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja vihāsiṃ.
     [48]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   3-
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmesiṃ   .   so   anekavihitaṃ
pubbenivāsaṃ   anussarāmi   seyyathīdaṃ   ekampi   jātiṃ   dvepi  jātiyo
tissopi   jātiyo   catassopi   jātiyo  pañcapi  jātiyo  dasapi  jātiyo
vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi
jātiyo     jātisatampi    jātisahassampi    jātisatasahassampi    anekepi
@Footnote: 1 Ma. vīriyaṃ. 2 Sī. Ma. asammuṭṭhā. 3 Sī. ānejjappatte.
Saṃvaṭṭakappe    anekepi    vivaṭṭakappe    anekepi   saṃvaṭṭavivaṭṭakappe
amutrāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro   evaṃ
sukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  amutra  udapādiṃ
tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro  evaṃ
sukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  idhūpapannoti .
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarāmi  .  ayaṃ
kho   me   brāhmaṇa   rattiyā  paṭhame  yāme  paṭhamā  vijjā  adhigatā
avijjā   vihatā   vijjā   uppannā  tamo  vihato  āloko  uppanno
yathātaṃ appamattassa ātāpino  pahitattassa viharato.
     [49]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya    cittaṃ   abhininnāmesiṃ   .   so   dibbena   cakkhunā
visuddhena   atikkantamānusakena   satte  passāmi  cavamāne  upapajjamāne
hīne   paṇīte  suvaṇṇe  dubbaṇṇe  sugate  duggate  yathākammūpage  satte
pajānāmi   ime   vata   bhonto   sattā   kāyaduccaritena  samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā  ime  vā
pana  bhonto  sattā  kāyasucaritena  samannāgatā  vacīsucaritena samannāgatā
manosucaritena    samannāgatā    ariyānaṃ    anupavādakā    sammādiṭṭhikā
Sammādiṭṭhikammasamādānā     te     kāyassa     bhedā     parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapannāti   .  iti  dibbena  cakkhunā  visuddhena
atikkantamānusakena   satte   passāmi   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāmi   .   ayaṃ   kho   me   brāhmaṇa   rattiyā  majjhime  yāme
dutiyā   vijjā   adhigatā   avijjā   vihatā   vijjā   uppannā  tamo
vihato    āloko    uppanno    yathātaṃ    appamattassa    ātāpino
pahitattassa viharato.
     [50]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ   dukkhanti   yathābhūtaṃ
abbhaññāsiṃ     ayaṃ     dukkhasamudayoti     yathābhūtaṃ    abbhaññāsiṃ    ayaṃ
dukkhanirodhoti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti      yathābhūtaṃ     abbhaññāsiṃ     ayaṃ     āsavanirodhoti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
abbhaññāsiṃ   .   tassa  me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi
cittaṃ   vimuccittha   bhavāsavāpi   cittaṃ   vimuccittha   avijjāsavāpi   cittaṃ
vimuccittha   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   ahosi   khīṇā   jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsiṃ  .
Ayaṃ   kho   me   brāhmaṇa   rattiyā   pacchime  yāme  tatiyā  vijjā
adhigatā   avijjā   vihatā   vijjā   uppannā  tamo  vihato  āloko
uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato.
     [51]  Siyā  kho  pana  te  brāhmaṇa evamassa ajjāpi nūna samaṇo
gotamo   avītarāgo   avītadoso   avītamoho   tasmā  araññavanapatthāni
pantāni   senāsanāni   paṭisevatīti  .  na  kho  panetaṃ  brāhmaṇa  evaṃ
daṭṭhabbaṃ   .   dve   kho   ahaṃ   brāhmaṇa   atthavase   sampassamāno
araññavanapatthāni    pantāni    senāsanāni    paṭisevāmi   attano   ca
diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañca janataṃ anukampamānoti.
     [52]   Anukampitarūpā   vatāyaṃ  bhotā  gotamena  pacchimā  janatā
yathātaṃ   arahatā   sammāsambuddhena  .  abhikkantaṃ  bho  gotama  abhikkantaṃ
bho   gotama   seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni dakkhantīti 1- evameva 2-
bhotā   gotamena   anekapariyāyena   dhammo   pakāsito   .   esāhaṃ
bhavantaṃ    gotamaṃ    saraṇaṃ    gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti 3-.
              Bhayabheravasuttantaṃ 4- niṭṭhitaṃ catutthaṃ.
@Footnote: 1 Sī. dakkhintīti. 2 Ma. evamevaṃ. 3 Yu. saraṇagatantīti. 4 Ma. bhayabheravasuttaṃ.
                       Anaṅgaṇasuttaṃ
     [53]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  āyasmā  sārīputto
bhikkhū   āmantesi   āvuso   bhikkhavoti   .  āvusoti  kho  te  bhikkhū
āyasmato sārīputtassa paccassosuṃ.
     [54]   Āyasmā   sārīputto   etadavoca   cattārome  āvuso
puggalā   santo   saṃvijjamānā   lokasmiṃ   .   katame   cattāro  .
Idhāvuso  ekacco  puggalo  saṅgaṇova  1-  samāno  atthi  me ajjhattaṃ
aṅgaṇanti   yathābhūtaṃ   nappajānāti  .  idha  panāvuso  ekacco  puggalo
saṅgaṇova    samāno    atthi    me    ajjhattaṃ    aṅgaṇanti   yathābhūtaṃ
pajānāti    .   idhāvuso   ekacco   puggalo   anaṅgaṇova   samāno
natthi    me    ajjhattaṃ   aṅgaṇanti   yathābhūtaṃ   nappajānāti   .   idha
panāvuso    ekacco    puggalo    anaṅgaṇova   samāno   natthi   me
ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti.
     {54.1}  Tatrāvuso  yvāyaṃ  puggalo  saṅgaṇova  samāno atthi me
ajjhattaṃ   aṅgaṇanti  yathābhūtaṃ  nappajānāti  ayaṃ  imesaṃ  dvinnaṃ  puggalānaṃ
saṅgaṇānaṃyeva  2-  sataṃ  hīnapuriso  akkhāyati . Tatrāvuso yvāyaṃ puggalo
saṅgaṇova   samāno   atthi   me  ajjhattaṃ  aṅgaṇanti  yathābhūtaṃ  pajānāti
ayaṃ    imesaṃ    dvinnaṃ   puggalānaṃ   saṅgaṇānaṃyeva   sataṃ   seṭṭhapuriso
@Footnote: 1 Ma. sāṅgaṇova. 2 sāṅgaṇānaṃyeva. itoparaṃ īdisameva.
Akkhāyati    .    tatrāvuso   yvāyaṃ   puggalo   anaṅgaṇova   samāno
natthi   me   ajjhattaṃ   aṅgaṇanti   yathābhūtaṃ   nappajānāti   ayaṃ  imesaṃ
dvinnaṃ    puggalānaṃ    anaṅgaṇānaṃyeva   sataṃ   hīnapuriso   akkhāyati  .
Tatrāvuso   yvāyaṃ   puggalo   anaṅgaṇova  samāno  natthi  me  ajjhattaṃ
aṅgaṇanti    yathābhūtaṃ    pajānāti    ayaṃ    imesaṃ   dvinnaṃ   puggalānaṃ
anaṅgaṇānaṃyeva sataṃ seṭṭhapuriso akkhāyatīti.
     [55]   Evaṃ   vutte   āyasmā   mahāmoggallāno  āyasmantaṃ
sārīputtaṃ   etadavoca   ko   nu   kho   āvuso  sārīputta  hetu  ko
paccayo    yenimesaṃ   dvinnaṃ   puggalānaṃ   saṅgaṇānaṃyeva   sataṃ   eko
hīnapuriso   akkhāyati   eko   seṭṭhapuriso   akkhāyati   ko  panāvuso
sārīputta  hetu  ko  paccayo  yenimesaṃ  dvinnaṃ  puggalānaṃ anaṅgaṇānaṃyeva
sataṃ eko hīnapuriso akkhāyati eko seṭṭhapuriso akkhāyatīti.
     {55.1}  Tatrāvuso  yvāyaṃ  puggalo  saṅgaṇova  samāno atthi me
ajjhattaṃ   aṅgaṇanti   yathābhūtaṃ  nappajānāti  tassetaṃ  pāṭikaṅkhaṃ  na  chandaṃ
janessati   na   vāyamissati   na   viriyaṃ   ārabhissati   tassa   aṅgaṇassa
pahānāya   .  so  sarāgo  sadoso  samoho  saṅgaṇo   saṅkiliṭṭhacitto
kālaṃ   karissati   .   seyyathāpi   āvuso   kaṃsapāti  ābhatā  āpaṇā
vā   kammārakulā   vā   rajena   ca   malena  ca  pariyonaddhā  tamenaṃ
sāmikā   na   ceva   paribhuñjeyyuṃ  na  ca  pariyodapeyyuṃ  1-  rajāpathe
ca   naṃ   nikkhipeyyuṃ   evañhi  sā  āvuso  kaṃsapāti  aparena  samayena
@Footnote: 1 pariyodāpeyyuntipi pāṭho.
Saṅkiliṭṭhatarā   assa   malaggahitāti  .  evamāvusoti  .  evameva  kho
āvuso   yvāyaṃ   puggalo   saṅgaṇova   samāno   atthi   me  ajjhattaṃ
aṅgaṇanti    yathābhūtaṃ    nappajānāti    tassetaṃ   pāṭikaṅkhaṃ   na   chandaṃ
janessati   na   vāyamissati   na   viriyaṃ   ārabhissati   tassa   aṅgaṇassa
pahānāya   .   so  sarāgo  sadoso  samoho  saṅgaṇo  saṅkiliṭṭhacitto
kālaṃ karissati.
     {55.2}    Tatrāvuso    yvāyaṃ   puggalo   saṅgaṇova   samāno
atthi   me   ajjhattaṃ   aṅgaṇanti  yathābhūtaṃ  pajānāti  tassetaṃ  pāṭikaṅkhaṃ
chandaṃ    janessati    vāyamissati   viriyaṃ   ārabhissati   tassa   aṅgaṇassa
pahānāya  .  so  arāgo  adoso  amoho  anaṅgaṇo  asaṅkiliṭṭhacitto
kālaṃ   karissati   .   seyyathāpi   āvuso   kaṃsapāti  ābhatā  āpaṇā
vā   kammārakulā   vā   rajena   ca   malena  ca  pariyonaddhā  tamenaṃ
sāmikā   paribhuñjeyyuṃ   ceva   pariyodapeyyuṃ   ca  na  ca  naṃ  rajāpathe
nikkhipeyyuṃ    evañhi    sā    āvuso   kaṃsapāti   aparena   samayena
parisuddhā   1-   assa   pariyodātāti   .  evamāvusoti  .  evameva
kho   āvuso   yvāyaṃ  puggalo  saṅgaṇova  samāno  atthi  me  ajjhattaṃ
aṅgaṇanti   yathābhūtaṃ   pajānāti   tassetaṃ   pāṭikaṅkhaṃ   chandaṃ   janessati
vāyamissati   viriyaṃ   ārabhissati   tassa   aṅgaṇassa   pahānāya   .  so
arāgo    adoso    amoho    anaṅgaṇo    asaṅkiliṭṭhacitto    kālaṃ
karissati.
     {55.3}    Tatrāvuso   yvāyaṃ   puggalo   anaṅgaṇova   samāno
natthi    me    ajjhattaṃ    aṅgaṇanti   yathābhūtaṃ   nappajānāti   tassetaṃ
@Footnote: 1 Ma. parisuddhatarā.
Pāṭikaṅkhaṃ    subhanimittaṃ    manasikarissati   tassa   subhanimittassa   manasikārā
rāgo   cittaṃ   anuddhaṃsessati   .   so   sarāgo   sadoso   samoho
saṅgaṇo    saṅkiliṭṭhacitto   kālaṃ   karissati   .   seyyathāpi   āvuso
kaṃsapāti  ābhatā  āpaṇā  vā  kammārakulā  vā  parisuddhā  pariyodātā
tamenaṃ   sāmikā  na  ceva  paribhuñjeyyuṃ  na  ca  pariyodapeyyuṃ  rajāpathe
ca   naṃ   nikkhipeyyuṃ   evañhi  sā  āvuso  kaṃsapāti  aparena  samayena
saṅkiliṭṭhā  1-  assa  malaggahitāti  .  evamāvusoti  .  evameva  kho
āvuso   yvāyaṃ   puggalo   anaṅgaṇova   samāno   natthi  me  ajjhattaṃ
aṅgaṇanti    yathābhūtaṃ    nappajānāti    tassetaṃ    pāṭikaṅkhaṃ   subhanimittaṃ
manasikarissati  tassa  subhanimittassa  manasikārā  rāgo  cittaṃ anuddhaṃsessati.
So     sarāgo     sadoso     samoho    saṅgaṇo    saṅkiliṭṭhacitto
kālaṃ karissati.
     {55.4}    Tatrāvuso   yvāyaṃ   puggalo   anaṅgaṇova   samāno
natthi    me    ajjhattaṃ    aṅgaṇanti    yathābhūtaṃ    pajānāti   tassetaṃ
pāṭikaṅkhaṃ    subhanimittaṃ    manasikarissati   tassa   subhanimittassa   manasikārā
rāgo   cittaṃ   nānuddhaṃsessati   .   so   arāgo   adoso  amoho
anaṅgaṇo   asaṅkiliṭṭhacitto   kālaṃ   karissati   .   seyyathāpi  āvuso
kaṃsapāti  ābhatā  āpaṇā  vā  kammārakulā  vā  parisuddhā  pariyodātā
tamenaṃ   sāmikā   paribhuñjeyyuṃ   ceva   pariyodapeyyuṃ   ca   na  ca  naṃ
rajāpathe    nikkhipeyyuṃ    evañhi   sā   āvuso   kaṃsapāti   aparena
samayena    parisuddhatarā   assa   pariyodātāti   .   evamāvusoti  .
@Footnote: 1 Ma. saṅkiliṭṭhatarā.
Evameva   kho   āvuso   yvāyaṃ   puggalo  anaṅgaṇova  samāno  natthi
me    ajjhattaṃ    aṅgaṇanti   yathābhūtaṃ   pajānāti   tassetaṃ   pāṭikaṅkhaṃ
subhanimittaṃ     na    manasikarissati    tassa    subhanimittassa    amanasikārā
rāgo   cittaṃ   nānuddhaṃsessati   .   so   arāgo   adoso  amoho
anaṅgaṇo   asaṅkiliṭṭhacitto   kālaṃ   karissati   .   ayaṃ   kho  āvuso
moggallāna    hetu    ayaṃ    paccayo   yenimesaṃ   dvinnaṃ   puggalānaṃ
saṅgaṇānaṃyeva   sataṃ   eko   hīnapuriso   akkhāyati  eko  seṭṭhapuriso
akkhāyati   ayaṃ   kho   panāvuso   moggallāna   hetu   ayaṃ   paccayo
yenimesaṃ   dvinnaṃ   puggalānaṃ   anaṅgaṇānaṃyeva   sataṃ   eko  hīnapuriso
akkhāyati eko seṭṭhapuriso akkhāyatīti.
     [56]   Aṅgaṇaṃ   aṅgaṇanti   āvuso   vuccati   kissa   nu   kho
etaṃ  āvuso  adhivacanaṃ  yadidaṃ  aṅgaṇanti . Pāpakānaṃ [1]- etaṃ āvuso
akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇanti.
     [57]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ    icchā   uppajjeyya   āpattiñca   vata   āpanno
assaṃ   na   ca   maṃ   bhikkhū   jāneyyuṃ   āpattiṃ  āpannoti  .  ṭhānaṃ
kho   panetaṃ   āvuso   vijjati   yantaṃ  bhikkhuṃ  bhikkhū  jāneyyuṃ  āpattiṃ
āpannoti   .   jānanti   maṃ   bhikkhū   āpattiṃ   āpannoti  iti  so
kupito   hoti   appatīto  .  yo  ceva  kho  āvuso  kopo  yo  ca
appaccayo ubhayametaṃ aṅgaṇaṃ.
@Footnote: 1 Ma. kho.
     [58]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati   yaṃ  idhekaccassa
bhikkhuno    evaṃ    icchā   uppajjeyya   āpattiñca   vata   āpanno
assaṃ   anuraho   maṃ   bhikkhū  codeyyuṃ  no  saṅghamajjheti  .  ṭhānaṃ  kho
panetaṃ   āvuso   vijjati   yantaṃ   bhikkhuṃ   bhikkhū   saṅghamajjhe  codeyyuṃ
no   anuraho   .  saṅghamajjhe  maṃ  bhikkhū  codenti  no  anurahoti  iti
so   kupito  hoti  appatīto  .  yo  ceva  kho  āvuso  kopo  yo
ca appaccayo  ubhayametaṃ aṅgaṇaṃ.
     [59]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ    icchā   uppajjeyya   āpattiñca   vata   āpanno
assaṃ   sappaṭipuggalo   maṃ   codeyya   no   appaṭipuggaloti   .  ṭhānaṃ
kho   panetaṃ   āvuso   vijjati   yantaṃ   bhikkhuṃ  appaṭipuggalo  codeyya
no   sappaṭipuggalo   .  appaṭipuggalo  maṃ  codeti  no  sappaṭipuggaloti
iti    so    kupito    hoti    appatīto    .    yo   ceva   kho
āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [60]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ   icchā   uppajjeyya   aho   vata   mameva   satthā
paṭipucchitvā   paṭipucchitvā   bhikkhūnaṃ   dhammaṃ   deseyya   na  aññaṃ  bhikkhuṃ
satthā    paṭipucchitvā   paṭipucchitvā   bhikkhūnaṃ   dhammaṃ   deseyyāti  .
Ṭhānaṃ    kho    panetaṃ   āvuso   vijjati   yaṃ   aññaṃ   bhikkhuṃ   satthā
paṭipucchitvā   paṭipucchitvā   bhikkhūnaṃ   dhammaṃ   deseyya   na   taṃ   bhikkhuṃ
Satthā    paṭipucchitvā    paṭipucchitvā    bhikkhūnaṃ   dhammaṃ   deseyya  .
Aññaṃ    bhikkhuṃ    satthā    paṭipucchitvā    paṭipucchitvā   bhikkhūnaṃ   dhammaṃ
deseti   na   maṃ   satthā   paṭipucchitvā   paṭipucchitvā   bhikkhūnaṃ   dhammaṃ
desetīti  iti  so  kupito  hoti  appatīto  .  yo  ceva  kho āvuso
kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [61]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ    icchā   uppajjeyya   aho   vata   mameva   bhikkhū
purakkhatvā   purakkhatvā   gāmaṃ   bhattāya   paviseyyuṃ   na   aññaṃ  bhikkhuṃ
bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyunti.
     {61.1}  Ṭhānaṃ  kho  panetaṃ  āvuso  vijjati  yaṃ  aññaṃ bhikkhuṃ bhikkhū
purakkhatvā   purakkhatvā   gāmaṃ   bhattāya  paviseyyuṃ  na  taṃ  bhikkhuṃ  bhikkhū
purakkhatvā   purakkhatvā   gāmaṃ   bhattāya   paviseyyuṃ   .   aññaṃ  bhikkhuṃ
bhikkhū   purakkhatvā   purakkhatvā   gāmaṃ   bhattāya  pavisanti  na  maṃ  bhikkhū
purakkhatvā   purakkhatvā   gāmaṃ   bhattāya   pavisantīti   iti  so  kupito
hoti  appatīto  .  yo  ceva  kho  āvuso  kopo  yo  ca appaccayo
ubhayametaṃ aṅgaṇaṃ.
     [62]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno   evaṃ   icchā   uppajjeyya   aho   vata   ahameva  labheyyaṃ
bhattagge    aggāsanaṃ    aggodakaṃ    aggapiṇḍaṃ    na    añño   bhikkhu
labheyya    bhattagge    aggāsanaṃ   aggodakaṃ   aggapiṇḍanti   .   ṭhānaṃ
Kho   panetaṃ   āvuso   vijjati   yaṃ   añño  bhikkhu  labheyya  bhattagge
aggāsanaṃ   aggodakaṃ   aggapiṇḍaṃ   na   so   bhikkhu   labheyya  bhattagge
aggāsanaṃ   aggodakaṃ   aggapiṇḍaṃ   .   añño   bhikkhu   labhati  bhattagge
aggāsanaṃ   aggodakaṃ   aggapiṇḍaṃ   nāhaṃ   labhāmi   bhattagge   aggāsanaṃ
aggodakaṃ   aggapiṇḍanti   iti   so   kupito   hoti  appatīto  .  yo
ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [63]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno   evaṃ   icchā   uppajjeyya   aho   vata  ahameva  bhattagge
bhuttāvī    anumodeyyaṃ    na    añño    bhikkhu    bhattagge   bhuttāvī
anumodeyyāti  .  ṭhānaṃ  kho  panetaṃ  āvuso  vijjati  yaṃ  añño  bhikkhu
bhattagge   bhuttāvī   anumodeyya   na   so   bhikkhu  bhattagge  bhuttāvī
anumodeyya   .   añño   bhikkhu   bhattagge   bhuttāvī  anumodati  nāhaṃ
bhattagge   bhuttāvī   anumodāmīti  iti  so  kupito  hoti  appatīto .
Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [64]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno   evaṃ   icchā  uppajjeyya  aho  vata  ahameva  ārāmagatānaṃ
bhikkhūnaṃ   dhammaṃ   deseyyaṃ   na   añño   bhikkhu   ārāmagatānaṃ   bhikkhūnaṃ
dhammaṃ   deseyyāti   .  ṭhānaṃ  kho  panetaṃ  āvuso  vijjati  yaṃ  añño
bhikkhu  ārāmagatānaṃ  bhikkhūnaṃ  dhammaṃ  deseyya  na  so  bhikkhu ārāmagatānaṃ
bhikkhūnaṃ   dhammaṃ   deseyya   .   añño   bhikkhu   ārāmagatānaṃ   bhikkhūnaṃ
Dhammaṃ   deseti   nāhaṃ   ārāmagatānaṃ   bhikkhūnaṃ   dhammaṃ   desemīti  iti
so   kupito  hoti  appatīto  .  yo  ceva  kho  āvuso  kopo  yo
ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [65]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno   evaṃ   icchā  uppajjeyya  aho  vata  ahameva  ārāmagatānaṃ
bhikkhunīnaṃ   dhammaṃ   deseyyaṃ   .pe.  upāsakānaṃ  dhammaṃ  deseyyaṃ  .pe.
Upāsikānaṃ    dhammaṃ    deseyyaṃ    na    añño   bhikkhu   ārāmagatānaṃ
upāsikānaṃ   dhammaṃ   deseyyāti  .  ṭhānaṃ  kho  panetaṃ  āvuso  vijjati
yaṃ   añño   bhikkhu   ārāmagatānaṃ   upāsikānaṃ   dhammaṃ   deseyya   na
so   bhikkhu   ārāmagatānaṃ   upāsikānaṃ   dhammaṃ   deseyya   .  añño
bhikkhu   ārāmagatānaṃ   upāsikānaṃ   dhammaṃ   deseti  nāhaṃ  ārāmagatānaṃ
upāsikānaṃ   dhammaṃ  desemīti  iti  so  kupito  hoti  appatīto  .  yo
ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [66]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno  evaṃ  icchā  uppajjeyya  aho  vata  mameva  bhikkhū  sakkareyyuṃ
garukareyyuṃ   1-   māneyyuṃ  pūjeyyuṃ  na  aññaṃ  bhikkhuṃ  bhikkhū  sakkareyyuṃ
garukareyyuṃ   māneyyuṃ   pūjeyyunti   .   ṭhānaṃ   kho   panetaṃ  āvuso
vijjati   yaṃ   aññaṃ   bhikkhuṃ   bhikkhū   sakkareyyuṃ   garukareyyuṃ   māneyyuṃ
pūjeyyuṃ    na   taṃ   bhikkhuṃ   bhikkhū   sakkareyyuṃ   garukareyyuṃ   māneyyuṃ
pūjeyyuṃ   .   aññaṃ   bhikkhuṃ   bhikkhū   sakkaronti   garukaronti  mānenti
@Footnote: 1 Ma. garuṃ kareyyuṃ.
Pūjenti   na   maṃ   bhikkhū   sakkaronti   garukaronti  mānenti  pūjentīti
iti   so  kupito  hoti  appatīto  .  yo  ceva  kho  āvuso  kopo
yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [67]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno  evaṃ  icchā  uppajjeyya  aho  vata  mameva  bhikkhuniyo  .pe.
Upāsakā    .pe.    upāsikāyo   sakkareyyuṃ   garukareyyuṃ   māneyyuṃ
pūjeyyuṃ    na    aññaṃ    bhikkhuṃ   upāsikāyo   sakkareyyuṃ   garukareyyuṃ
māneyyuṃ   pūjeyyunti   .   ṭhānaṃ   kho   panetaṃ   āvuso  vijjati  yaṃ
aññaṃ   bhikkhuṃ   upāsikāyo   sakkareyyuṃ   garukareyyuṃ  māneyyuṃ  pūjeyyuṃ
na  taṃ  bhikkhuṃ  upāsikāyo  sakkareyyuṃ  garukareyyuṃ  māneyyuṃ  pūjeyyuṃ .
Aññaṃ   bhikkhuṃ   upāsikāyo   sakkaronti   garukaronti  mānenti  pūjenti
na   maṃ   upāsikāyo   sakkaronti  garukaronti  mānenti  pūjentīti  iti
so   kupito  hoti  appatīto  .  yo  ceva  kho  āvuso  kopo  yo
ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [68]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ   icchā   uppajjeyya   aho   vata   ahameva   lābhī
assaṃ   paṇītānaṃ   cīvarānaṃ   na   añño   bhikkhu   lābhī   assa  paṇītānaṃ
cīvarānanti   .   ṭhānaṃ   kho   panetaṃ   āvuso   vijjati   yaṃ   añño
bhikkhu   lābhī   assa   paṇītānaṃ   cīvarānaṃ   na   so  bhikkhu  lābhī  assa
paṇītānaṃ   cīvarānaṃ   .   añño   bhikkhu   lābhī  paṇītānaṃ  cīvarānaṃ  nāhaṃ
Lābhī   paṇītānaṃ  cīvarānanti  iti  so  kupito  hoti  appatīto  .  yo
ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [69]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ   icchā   uppajjeyya   aho   vata   ahameva   lābhī
assaṃ   paṇītānaṃ   piṇḍapātānaṃ   .pe.   paṇītānaṃ   senāsanānaṃ   .pe.
Paṇītānaṃ    gilānapaccayabhesajjaparikkhārānaṃ    na    añño   bhikkhu   lābhī
assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānanti.
     {69.1}  Ṭhānaṃ  kho  panetaṃ  āvuso  vijjati  yaṃ añño bhikkhu lābhī
assa   paṇītānaṃ   gilānapaccayabhesajjaparikkhārānaṃ   na   so   bhikkhu  lābhī
assa    paṇītānaṃ    gilānapaccayabhesajjaparikkhārānaṃ    .   añño   bhikkhu
lābhī     paṇītānaṃ     gilānapaccayabhesajjaparikkhārānaṃ     nāhaṃ     lābhī
paṇītānaṃ    gilānapaccayabhesajjaparikkhārānanti   iti   so   kupito   hoti
appatīto  .  yo  ceva  kho  āvuso  kopo yo ca appaccayo ubhayametaṃ
aṅgaṇaṃ  .  imesaṃ  kho  etaṃ  āvuso  pāpakānaṃ  akusalānaṃ icchāvacarānaṃ
adhivacanaṃ yadidaṃ aṅgaṇanti.
     [70]   Yassakassaci   āvuso   bhikkhuno   ime  pāpakā  akusalā
icchāvacarā   appahīnā   dissanti   ceva   suyyanti   ca   .   kiñcāpi
so   hoti   āraññako   1-  pantasenāsano  piṇḍapātiko  sapadānacārī
paṃsukuliko  lūkhacīvaradharo  atha  kho  naṃ  sabrahmacārī  neva  2-  sakkaronti
na  garukaronti  na  mānenti  na  pūjenti  .  taṃ  kissa  hetu . Te hi
@Footnote: 1 Ma. āraññiko. 2 Ma. na ceva.
Tassa   āyasmato   pāpakā   akusalā   icchāvacarā  appahīnā  dissanti
ceva   suyyanti   ca  .  seyyathāpi  āvuso  kaṃsapāti  ābhatā  āpaṇā
vā   kammārakulā   vā   parisuddhā   pariyodātā   .  tamenaṃ  sāmikā
ahikuṇapaṃ   vā   kukkurakuṇapaṃ   vā   manussakuṇapaṃ  vā  racayitvā  aññissā
kaṃsapātiyā   paṭikujjitvā   antarāpaṇaṃ   paṭipajjeyyuṃ   .   tamenaṃ  jano
disvā    evaṃ    vadeyya   ambho   kimevidaṃ   hariyyati   jaññaṃ   jaññaṃ
viyāti.
     {70.1}  Tamenaṃ  uṭṭhahitvā  apāpuritvā  olokeyya  tassa  saha
dassanena   amanāpatā   ca   saṇṭhaheyya   pāṭikkūlyatā   ca  saṇṭhaheyya
jegucchatā   ca   saṇṭhaheyya   jighacchitānampi   na   bhottukamyatā   assa
pageva   suhitānaṃ   evameva  kho  āvuso  yassa  kassaci  bhikkhuno  ime
pāpakā   akusalā   icchāvacarā   appahīnā   dissanti   ceva   suyyanti
ca   .   kiñcāpi   so   hoti  āraññako  pantasenāsano  piṇḍapātiko
sapadānacārī    paṃsukuliko    lūkhacīvaradharo   atha   kho   naṃ   sabrahmacārī
neva   sakkaronti   na   garukaronti   na  mānenti  na  pūjenti  .  taṃ
kissa  hetu  .  te  hi  tassa  āyasmato  pāpakā  akusalā icchāvacarā
appahīnā dissanti ceva suyyanti ca.
     [71]   Yassa   kassaci  āvuso  bhikkhuno  ime  pāpakā  akusalā
icchāvacarā   pahīnā   dissanti   ceva   suyyanti   ca  .  kiñcāpi  so
hoti    gāmantavihārī   nemantaniko    gahapaticīvaradharo   atha   kho   naṃ
sabrahmacārī   sakkaronti   garukaronti   mānenti  pūjenti  .  taṃ  kissa
Hetu   .   te   hi   tassa  āyasmato  pāpakā  akusalā  icchāvacarā
pahīnā   dissanti   ceva   suyyanti  ca  .  seyyathāpi  āvuso  kaṃsapāti
ābhatā   āpaṇā   vā   kammārakulā   vā  parisuddhā  pariyodātā .
Tamenaṃ   sāmikā   sālīnaṃ   odanaṃ   vicitakāḷakaṃ  anekasūpaṃ  anekabyañjanaṃ
racayitvā  aññissā  kaṃsapātiyā  paṭikujjitvā  antarāpaṇaṃ  paṭipajjeyyuṃ .
Tamenaṃ   jano   disvā   evaṃ  vadeyya  ambho  kimevidaṃ  hariyyati  jaññaṃ
jaññaṃ viyāti.
     {71.1}  Tamenaṃ  uṭṭhahitvā  apāpuritvā  olokeyya  tassa  saha
dassanena   manāpatā   ca   saṇṭhaheyya   appaṭikkūlyatā   ca  saṇṭhaheyya
ajegucchatā   ca   saṇṭhaheyya   suhitānampi   bhottukamyatā  assa  pageva
jighacchitānaṃ  evameva  kho  āvuso  yassa  kassaci  bhikkhuno  ime pāpakā
akusalā   icchāvacarā   pahīnā  dissanti  ceva  suyyanti  ca  .  kiñcāpi
so   hoti   gāmantavihārī   nemantaniko   gahapaticīvaradharo  atha  kho  naṃ
sabrahmacārī   sakkaronti   garukaronti   mānenti  pūjenti  .  taṃ  kissa
hetu   .   te   hi   tassa  āyasmato  pāpakā  akusalā  icchāvacarā
pahīnā dissanti ceva suyyanti cāti.
     [72]   Evaṃ   vutte   āyasmā   mahāmoggallāno  āyasmantaṃ
sārīputtaṃ   etadavoca   upamā   maṃ   āvuso   sārīputta  paṭibhātīti .
Paṭibhātu   taṃ   āvuso   moggallānāti   .  ekamidāhaṃ  āvuso  samayaṃ
rājagahe   viharāmi   giribbaje   .   atha  khvāhaṃ  āvuso  pubbaṇhasamayaṃ
Nivāsetvā   pattacīvaramādāya   rājagahaṃ   piṇḍāya   pāvisiṃ   .   tena
kho  pana  samayena  samīti  1-  yānakāraputto  rathassa  nemiṃ  taccheti .
Tamenaṃ    paṇḍuputto    ājīvako    purāṇayānakāraputto    paccupaṭṭhito
hoti  .  atha  kho  āvuso  paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa
evaṃ   cetaso  parivitakko  udapādi  aho  vatāyaṃ  samīti  yānakāraputto
imissā   nemiyā   imañca  vaṅkaṃ  imañca  jimhaṃ  imañca  dosaṃ  taccheyya
evāyaṃ   nemi   apagatavaṅkā   apagatajimhā   apagatadosā  suddhā  assa
sāre    patiṭṭhitāti   .   yathā   yathā   kho   āvuso   paṇḍuputtassa
ājīvakassa     purāṇayānakāraputtassa     cetaso    parivitakko    hoti
tathā   tathā   samīti   yānakāraputto   tassā   nemiyā   tañca   vaṅkaṃ
tañca   jimhaṃ   tañca   dosaṃ   tacchati  .  atha  kho  āvuso  paṇḍuputto
ājīvako       purāṇayānakāraputto       attamano       attamanavācaṃ
nicchāresi hadayā hadayaṃ maññe aññāya tacchatīti.
     {72.1}  Evameva kho āvuso ye te puggalā asaddhā jīvikatthā na
saddhā  agārasmā  anagāriyaṃ  pabbajitā saṭhā  māyāvino keṭubhino uddhatā
unnaḷā   capalā  mukharā  vikiṇṇavācā  indriyesu  aguttadvārā  bhojane
amattaññuno   jāgariyaṃ   ananuyuttā   sāmaññe   anapekkhavanto  sikkhāya
na    tibbagāravā    bāhullikā    sāthilikā    okkamane   pubbaṅgamā
paviveke    nikkhittadhurā    kusītā   hīnaviriyā   muṭṭhassatī   asampajānā
@Footnote: 1 Sī. sāmīti.
Asamāhitā   vibbhantacittā   duppaññā   elamūgā   1-  tesaṃ  āyasmā
sārīputto   iminā   dhammapariyāyena   hadayā   hadayaṃ   maññe   aññāya
tacchati.
     {72.2}   Ye  pana  te  kulaputtā  saddhā  agārasmā  anagāriyaṃ
pabbajitā    asaṭhā    amāyāvino    akeṭubhino   anuddhatā   anunnaḷā
acapalā    amukharā   avikiṇṇavācā   indriyesu   guttadvārā   bhojane
mattaññuno    jāgariyaṃ    anuyuttā   sāmaññe   apekkhavanto   sikkhāya
tibbagāravā   na   bāhullikā   na   sāthilikā   okkamane  nikkhittadhurā
paviveke   pubbaṅgamā    āraddhaviriyā  pahitattā  upaṭṭhitasatī  sampajānā
samāhitā    ekaggacittā    paññavanto   anelamūgā   te   āyasmato
sārīputtassa    imaṃ    dhammapariyāyaṃ    sutvā   pivanti   maññe   ghasanti
maññe   vacasā  ceva  manasā  ca  sādhu  vata  bho  sabrahmacārī  akusalā
vuṭṭhāpetvā kusale patiṭṭhāpetīti.
     {72.3}  Seyyathāpi  āvuso  itthī  vā  puriso  vā daharo yuvā
maṇḍanakajātiko   sīsanhāto   2-   uppalamālaṃ   vā   vassikamālaṃ   vā
adhimuttakamālaṃ   vā   labhitvā  ubhohi  hatthehi  paṭiggahetvā  uttamaṅge
sirasmiṃ  patiṭṭhapeyya  evameva  kho  āvuso  ye  te  kulaputtā  saddhā
agārasmā    anagāriyaṃ    pabbajitā   asaṭhā   amāyāvino   akeṭubhino
anuddhatā      anunnaḷā      acapalā      amukharā      avikiṇṇavācā
indriyesu      guttadvārā      bhojane      mattaññuno     jāgariyaṃ
anuyuttā      sāmaññe     apekkhavanto     sikkhāya     tibbagāravā
@Footnote: 1 Ma. Yu. eḷamūgā. 2 Ma. Yu. sīsaṃ nahāto.
Na    bāhullikā   na   sāthilikā   okkamane   nikkhittadhurā   paviveke
pubbaṅgamā   āraddhaviriyā   pahitattā   upaṭṭhitasatī  sampajānā  samāhitā
ekaggacittā   paññavanto   anelamūgā   te   āyasmato   sārīputtassa
imaṃ   dhammapariyāyaṃ   sutvā   pivanti   maññe   ghasanti   maññe   vacasā
ceva   manasā   ca  sādhu  vata  bho  sabrahmacārī  akusalā  vuṭṭhāpetvā
kusale patiṭṭhāpetīti.
     Itiha     te     ubho    mahānāgā    aññamaññassa    subhāsitaṃ
samanumodiṃsūti.
                 Anaṅgaṇasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      ----------
                      Ākaṅkheyyasuttaṃ
     [73]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   sampannasīlā   bhikkhave   viharatha  sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā     viharatha     ācāragocarasampannā     aṇumattesu
vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesu.
     [74]   Ākaṅkheyya  ce  bhikkhave  bhikkhu  sabrahmacārīnaṃ  piyo  ca
assaṃ   manāpo   ca  garu  ca  bhāvanīyo  cāti  sīlesvevassa  paripūrakārī
ajjhattañcetosamathamanuyutto         anirākatajjhāno         vipassanāya
samannāgato brūhetā suññāgārānaṃ.
     [75]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  lābhī assaṃ cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānanti sīlesvevassa
paripūrakārī         ajjhattañcetosamathamanuyutto         anirākatajjhāno
vipassanāya samannāgato brūhetā suññāgārānaṃ.
     [76]   Ākaṅkheyya  ce  bhikkhave  bhikkhu  yesāhaṃ  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhāraṃ        paribhuñjāmi        tesante
kārā    mahapphalā    assu    mahānisaṃsāti   sīlesvevassa   paripūrakārī
ajjhattañcetosamathamanuyutto         anirākatajjhāno         vipassanāya
samannāgato brūhetā suññāgārānaṃ.
     [77]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  ye  me  ñātisālohitā
petā   kālakatā   pasannacittā   anussaranti   tesantaṃ   mahapphalaṃ  assa
mahānisaṃsanti    sīlesvevassa    paripūrakārī    ajjhattañcetosamathamanuyutto
anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
     [78]   Ākaṅkheyya   ce  bhikkhave  bhikkhu  aratiratisaho  assaṃ  na
ca   maṃ   arati   saheyya  uppannaṃ  aratiṃ  abhibhuyya  abhibhuyya  vihareyyanti
sīlesvevassa paripūrakārī .pe. Brūhetā suññāgārānaṃ.
     [79]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  bhayabheravasaho  assaṃ na ca
maṃ  bhayabheravaṃ  saheyya  uppannaṃ  bhayabheravaṃ  abhibhuyya  abhibhuyya  vihareyyanti
sīlesvevassa paripūrakārī .pe. Brūhetā suññāgārānaṃ.
     [80]    Ākaṅkheyya   ce   bhikkhave   bhikkhu   catunnaṃ   jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   assaṃ   akicchalābhī
akasiralābhīti sīlesvevassa paripūrakārī .pe. Brūhetā suññāgārānaṃ.
     [81]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  ye  te santā vimokkhā
atikkamma    rūpe    āruppā   te   kāyena   phusitvā   vihareyyanti
sīlesvevassa paripūrakārī .pe. Brūhetā suññāgārānaṃ.
     [82]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  tiṇṇaṃ saṃyojanānaṃ parikkhayā
sotāpanno     assaṃ     avinipātadhammo    niyato    sambodhiparāyanoti
sīlesvevassa paripūrakārī .pe. Brūhetā suññāgārānaṃ.
     [83]   Ākaṅkheyya   ce   bhikkhave   bhikkhu   tiṇṇaṃ   saṃyojanānaṃ
parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī   assaṃ  sakideva  imaṃ
lokaṃ   āgantvā   dukkhassantaṃ   kareyyanti   sīlesvevassa   paripūrakārī
ajjhattañcetosamathamanuyutto         anirākatajjhāno         vipassanāya
samannāgato brūhetā suññāgārānaṃ.
     [84]   Ākaṅkheyya  ce  bhikkhave  bhikkhu  pañcannaṃ  orambhāgiyānaṃ
saṃyojanānaṃ  parikkhayā  opapātiko  assaṃ  tattha  parinibbāyī anāvattidhammo
tasmā    lokāti    sīlesvevassa    paripūrakārī    .pe.    brūhetā
suññāgārānaṃ.
     [85]   Ākaṅkheyya   ce   bhikkhave   bhikkhu  anekavihitaṃ  iddhividhaṃ
paccanubhaveyyaṃ   ekopi   hutvā   bahudhā  assaṃ  bahudhāpi  hutvā  eko
assaṃ    āvibhāvaṃ    tirobhāvaṃ    tirokuḍḍaṃ    tiropākāraṃ   tiropabbataṃ
asajjamāno   gaccheyyaṃ   seyyathāpi  ākāse  paṭhaviyāpi  ummujjanimmujjaṃ
kareyyaṃ   seyyathāpi   udake   udakepi   abhijjamāne   1-   gaccheyyaṃ
seyyathāpi    paṭhaviyaṃ    ākāsepi    pallaṅkena   kameyyaṃ   seyyathāpi
pakkhī    sakuṇo   imepi   candimasuriye   evaṃmahiddhike   evaṃmahānubhāve
pāṇinā   parāmaseyyaṃ   2-   parimajjeyyaṃ  yāva  brahmalokāpi  kāyena
vasaṃ    vatteyyanti    sīlesvevassa    paripūrakārī    .pe.   brūhetā
suññāgārānaṃ.
@Footnote: 1 Sī. Ma. abhijjamāno. 2 Sī. Yu. parimaseyyaṃ.
     [86]   Ākaṅkheyya   ce   bhikkhave  bhikkhu  dibbāya  sotadhātuyā
visuddhāya    atikkantamānusikāya   ubho   sadde   suṇeyyaṃ   dibbe   ca
mānuse  ca  ye  dūre  santike  cāti  sīlesvevassa  paripūrakārī  .pe.
Brūhetā suññāgārānaṃ.
     [87]   Ākaṅkheyya  ce  bhikkhave  bhikkhu  parasattānaṃ  parapuggalānaṃ
cetasā   ceto   paricca   jāneyyaṃ   1-   sarāgaṃ  vā  cittaṃ  sarāgaṃ
cittanti    pajāneyyaṃ    vītarāgaṃ    vā    cittaṃ    vītarāgaṃ   cittanti
pajāneyyaṃ    sadosaṃ    vā    cittaṃ    sadosaṃ    cittanti   pajāneyyaṃ
vītadosaṃ    vā   cittaṃ   vītadosaṃ   cittanti   pajāneyyaṃ   samohaṃ   vā
cittaṃ   samohaṃ   cittanti   pajāneyyaṃ   vītamohaṃ   vā   cittaṃ   vītamohaṃ
cittanti    pajāneyyaṃ    saṅkhittaṃ    vā    cittaṃ    saṅkhittaṃ   cittanti
pajāneyyaṃ    vikkhittaṃ    vā    cittaṃ   vikkhittaṃ   cittanti   pajāneyyaṃ
mahaggataṃ    vā    cittaṃ    mahaggataṃ    cittanti   pajāneyyaṃ   amahaggataṃ
vā    cittaṃ   amahaggataṃ   cittanti   pajāneyyaṃ   sauttaraṃ   vā   cittaṃ
sauttaraṃ    cittanti    pajāneyyaṃ    anuttaraṃ    vā    cittaṃ   anuttaraṃ
cittanti    pajāneyyaṃ    samāhitaṃ    vā    cittaṃ    samāhitaṃ   cittanti
pajāneyyaṃ    asamāhitaṃ   vā   cittaṃ   asamāhitaṃ   cittanti   pajāneyyaṃ
vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti  pajāneyyaṃ  avimuttaṃ  vā  cittaṃ
avimuttaṃ    cittanti   pajāneyyanti   sīlesvevassa   paripūrakārī   .pe.
Brūhetā suññāgārānaṃ.
@Footnote: 1 Ma. Yu. pajāneyyaṃ.
     [88]   Ākaṅkheyya  ce  bhikkhave  bhikkhu  anekavihitaṃ  pubbenivāsaṃ
anussareyyaṃ    seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo   tissopi
jātiyo   catassopi   jātiyo   pañcapi   jātiyo  dasapi  jātiyo  vīsampi
jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi  jātiyo
jātisatampi    jātisahassampi    jātisatasahassampi   anekepi   saṃvaṭṭakappe
anekepi     vivaṭṭakappe    anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ
evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro  evaṃ  sukhadukkhapaṭisaṃvedī
evaṃmāyupariyanto   so   tato   cuto  amutra  udapādiṃ  1-  tatrāpāsiṃ
evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro  evaṃ  sukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  idhūpapannoti  iti  sākāraṃ  sauddesaṃ
anekavihitaṃ    pubbenivāsaṃ    anussareyyanti   sīlesvevassa   paripūrakārī
.pe. Brūhetā suññāgārānaṃ.
     [89]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  dibbena cakkhunā visuddhena
atikkantamānusakena   satte   passeyyaṃ   cavamāne   upapajjamāne  hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajāneyyaṃ   ime   vata   bhonto   sattā  kāyaduccaritena  samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā   micchādiṭṭhikā  micchādiṭṭhikammasamādānā  te  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapannā  ime  vā  pana
@Footnote: 1 Sī. uppādiṃ.
Bhonto   sattā   kāyasucaritena   samannāgatā  vacīsucaritena  samannāgatā
manosucaritena    samannāgatā    ariyānaṃ    anupavādakā    sammādiṭṭhikā
sammādiṭṭhikammasamādānā   te   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ   upapannāti   iti  dibbena  cakkhunā  visuddhena  atikkantamānusakena
satte   passeyyaṃ   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe    sugate    duggate    yathākammūpage   satte   pajāneyyanti
sīlesvevassaparipūrakārī     ajjhattañcetosamathamanuyutto    anirākatajjhāno
vipassanāya samannāgato brūhetā suññāgārānaṃ.
     [90]  Ākaṅkheyya  ce  bhikkhave  bhikkhu  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ     paññāvimuttiṃ     diṭṭheva     dhamme    sayaṃ    abhiññā
sacchikatvā     upasampajja    vihareyyanti    sīlesvevassa    paripūrakārī
ajjhattañcetosamathamanuyutto         anirākatajjhāno         vipassanāya
samannāgato    brūhetā    suññāgārānaṃ    .   sampannasīlā   bhikkhave
viharatha       sampannapātimokkhā       pātimokkhasaṃvarasaṃvutā      viharatha
ācāragocarasampannā    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhatha sikkhāpadesūti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Ākaṅkheyyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       --------
                       Vatthūpamasuttaṃ
     [91]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [92]   Bhagavā   etadavoca  seyyathāpi  bhikkhave  vatthaṃ  saṅkiliṭṭhaṃ
malaggahitaṃ   tamenaṃ   rajako   yasmiṃ   yasmiṃ  raṅgajāte  upasaṃhareyya  yadi
nīlakāya    yadi    pītakāya    yadi    lohitakāya    yadi   mañjeṭṭhikāya
durattavaṇṇamevassa    aparisuddhavaṇṇamevassa    .   taṃ   kissa   hetu  .
Aparisuddhattā    bhikkhave   vatthassa   evameva   kho   bhikkhave   citte
saṅkiliṭṭhe   duggati   pāṭikaṅkhā  .  seyyathāpi  bhikkhave  vatthaṃ  parisuddhaṃ
pariyodātaṃ    tamenaṃ   rajako   yasmiṃ   yasmiṃ   raṅgajāte   upasaṃhareyya
yadi   nīlakāya   yadi   pītakāya   yadi   lohitakāya   yadi   mañjeṭṭhikāya
surattavaṇṇamevassa    parisuddhavaṇṇamevassa    .    taṃ   kissa   hetu  .
Parisuddhattā    bhikkhave    vatthassa   evameva   kho   bhikkhave   citte
asaṅkiliṭṭhe sugati pāṭikaṅkhā.
     [93]  Katame  ca  bhikkhave cittassa upakkilesā. Abhijjhāvisamalobho
cittassa    upakkileso    byāpādo    cittassa   upakkileso   kodho
cittassa    upakkileso    upanāho    cittassa    upakkileso   makkho
cittassa      upakkileso      paḷāso      cittassa      upakkileso
Issā    cittassa   upakkileso       macchariyaṃ   cittassa   upakkileso
māyā   cittassa   upakkileso       sāṭheyyaṃ   cittassa   upakkileso
thambho   cittassa   upakkileso       sārambho   cittassa   upakkileso
māno   cittassa   upakkileso       atimāno   cittassa   upakkileso
mado cittassa upakkileso pamādo cittassa upakkileso.
     [94]   Sa   kho  so  bhikkhave  bhikkhu  abhijjhāvisamalobho  cittassa
upakkilesoti    iti   viditvā   abhijjhāvisamalobhaṃ   cittassa   upakkilesaṃ
pajahati   .   byāpādo  cittassa  upakkilesoti  iti  viditvā  byāpādaṃ
cittassa   upakkilesaṃ   pajahati   .   kodho  cittassa  upakkilesoti  iti
viditvā   kodhaṃ   cittassa   upakkilesaṃ   pajahati   .  upanāho  cittassa
upakkilesoti iti viditvā upanāhaṃ cittassa upakkilesaṃ pajahati.
     {94.1}  Makkho  cittassa  upakkilesoti  iti viditvā makkhaṃ cittassa
upakkilesaṃ  pajahati  .  paḷāso  cittassa  upakkilesoti iti viditvā paḷāsaṃ
cittassa   upakkilesaṃ   pajahati   .   issā  cittassa  upakkilesoti  iti
viditvā   issaṃ   cittassa   upakkilesaṃ   pajahati   .   macchariyaṃ  cittassa
upakkilesoti   iti   viditvā   macchariyaṃ  cittassa  upakkilesaṃ  pajahati .
Māyā   cittassa  upakkilesoti  iti  viditvā  māyaṃ  cittassa  upakkilesaṃ
pajahati   .   sāṭheyyaṃ   cittassa  upakkilesoti  iti  viditvā  sāṭheyyaṃ
cittassa   upakkilesaṃ   pajahati   .   thambho  cittassa  upakkilesoti  iti
viditvā   thambhaṃ   cittassa   upakkilesaṃ   pajahati   .  sārambho  cittassa
Upakkilesoti   iti   viditvā   sārambhaṃ  cittassa  upakkilesaṃ  pajahati .
Māno   cittassa  upakkilesoti  iti  viditvā  mānaṃ  cittassa  upakkilesaṃ
pajahati   .   atimāno   cittassa   upakkilesoti  iti  viditvā  atimānaṃ
cittassa   upakkilesaṃ   pajahati   .   mado   cittassa  upakkilesoti  iti
viditvā   madaṃ   cittassa   upakkilesaṃ   pajahati   .   pamādo   cittassa
upakkilesoti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati.
     [95]   Yato   kho  bhikkhave  bhikkhuno  abhijjhāvisamalobho  cittassa
upakkilesoti   iti   viditvā   abhijjhāvisamalobho   cittassa  upakkileso
pahīno   hoti   .   byāpādo   cittassa   upakkilesoti  iti  viditvā
byāpādo   cittassa   upakkileso   pahīno   hoti  .  kodho  cittassa
upakkilesoti   iti   viditvā   kodho   cittassa   upakkileso   pahīno
hoti   .   upanāho   cittassa   upakkilesoti  iti  viditvā  upanāho
cittassa upakkileso pahīno hoti.
     {95.1}  Makkho  cittassa  upakkilesoti iti viditvā makkho cittassa
upakkileso  pahīno  hoti  .  paḷāso  cittassa upakkilesoti iti viditvā
paḷāso  cittassa  upakkileso  pahīno hoti. Issā cittassa upakkilesoti
iti  viditvā  issā  cittassa  upakkileso pahīno hoti. Macchariyaṃ cittassa
upakkilesoti  iti  viditvā  macchariyaṃ  cittassa  upakkileso pahīno hoti.
Māyā  cittassa  upakkilesoti  iti  viditvā  māyā  cittassa upakkileso
pahīno         hoti         .         sāṭheyyaṃ         cittassa
Upakkilesoti   iti   viditvā   sāṭheyyaṃ   cittassa  upakkileso  pahīno
hoti   .  thambho  cittassa  upakkilesoti  iti  viditvā  thambho  cittassa
upakkileso    pahīno   hoti   .   sārambho   cittassa   upakkilesoti
iti   viditvā  sārambho  cittassa  upakkileso  pahīno  hoti  .  māno
cittassa   upakkilesoti   iti   viditvā   māno   cittassa  upakkileso
pahīno   hoti   .   atimāno   cittassa   upakkilesoti   iti  viditvā
atimāno   cittassa   upakkileso   pahīno   hoti   .   mado  cittassa
upakkilesoti    iti   viditvā   mado   cittassa   upakkileso   pahīno
hoti   .   pamādo   cittassa   upakkilesoti   iti   viditvā  pamādo
cittassa upakkileso pahīno hoti.
     {95.2}  So  buddhe  aveccappasādena  samannāgato  hoti  itipi
so   bhagavā   arahaṃ  sammāsambuddho  vijjācaraṇasampanno  sugato  lokavidū
anuttaro   purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavāti .
Dhamme   aveccappasādena   samannāgato   hoti   svākkhāto   bhagavatā
dhammo  sandiṭṭhiko  akāliko  ehipassiko  opanayiko  paccattaṃ veditabbo
viññūhīti   .   saṅghe   aveccappasādena  samannāgato  hoti  supaṭipanno
bhagavato      sāvakasaṅgho     ujupaṭipanno     bhagavato     sāvakasaṅgho
ñāyapaṭipanno     bhagavato     sāvakasaṅgho    sāmīcipaṭipanno    bhagavato
sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni   aṭṭha   parisapuggalā   esa
bhagavato  sāvakasaṅgho  āhuneyyo  pāhuneyyo  dakkhiṇeyyo añjalikaraṇīyo
Anuttaraṃ   puññakkhettaṃ   lokassāti   .  yatodhi  kho  1-  panassa  cattaṃ
hoti   vantaṃ  muttaṃ  pahīnaṃ  paṭinissaṭṭhaṃ  .  so  buddhe  aveccappasādena
samannāgatomhīti     labhati     atthavedaṃ     labhati    dhammavedaṃ    labhati
dhammūpasañhitaṃ   pāmujjaṃ   2-   pamuditassa   pīti  jāyati  pītimanassa  kāyo
passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati.
     {95.3}  Dhamme  .pe.  saṅghe  aveccappasādena samannāgatomhīti
labhati   atthavedaṃ  labhati  dhammavedaṃ  labhati  dhammūpasañhitaṃ  pāmujjaṃ  pamuditassa
pīti   jāyati   pītimanassa   kāyo  passambhati  passaddhakāyo  sukhaṃ  vedeti
sukhino   cittaṃ   samādhiyati  .  yatodhi  kho  pana  me  cattaṃ  vantaṃ  muttaṃ
pahīnaṃ    paṭinissaṭṭhanti    labhati    atthavedaṃ    labhati   dhammavedaṃ   labhati
dhammūpasañhitaṃ    pāmujjaṃ    pamuditassa   pīti   jāyati   pītimanassa   kāyo
passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati.
     [96]  Sa  kho  so  bhikkhave  bhikkhu evaṃsīlo evaṃdhammo evaṃpañño
sālīnañcepi      piṇḍapātaṃ      bhuñjati      vicitakāḷakaṃ      anekasūpaṃ
anekabyañjanaṃ    nevassa    taṃ    hoti   antarāyāya   .   seyyathāpi
bhikkhave   vatthaṃ   saṅkiliṭṭhaṃ   malaggahitaṃ   acchaṃ   udakaṃ  āgamma  parisuddhaṃ
hoti   pariyodātaṃ   ukkāmukhaṃ   vā   panāgamma  jātarūpaṃ  suparisuddhaṃ  3-
hoti   pariyodātaṃ   evameva  kho  bhikkhave  bhikkhu  evaṃsīlo  evaṃdhammo
evaṃpañño    sālīnañcepi    piṇḍapātaṃ   bhuñjati   vicitakāḷakaṃ   anekasūpaṃ
@Footnote: 1 pāṭhantarena yathodhi khoti. 2 Po. Ma. pāmojjaṃ. 3 Po. Ma. Yu. parisuddhaṃ.
Anekabyañjanaṃ nevassa taṃ hoti antarāyāya 1-.
     [97]  So  mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   .  iti  uddhamadho  tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati     .    karuṇāsahagatena    cetasā    .pe.    muditāsahagatena
cetasā   .pe.  upekkhāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   .  iti  uddhamadho  tiriyaṃ
sabbadhi    sabbattatāya   sabbāvantaṃ   lokaṃ   upekkhāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati.
     {97.1}   So  atthi  idaṃ  atthi  hīnaṃ  atthi  paṇītaṃ  atthi  imassa
saññāgatassa   uttariṃ   nissaraṇanti   pajānāti   .  tassa  evaṃ  jānato
evaṃ    passato    kāmāsavāpi    cittaṃ   vimuccati   bhavāsavāpi   cittaṃ
vimuccati     avijjāsavāpi    cittaṃ    vimuccati    vimuttasmiṃ    vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
itthattāyāti   pajānāti   .   ayaṃ   vuccati   bhikkhave   bhikkhu  sināto
antarena sinānenāti.
     [98]   Tena   kho  pana  samayena  sundarikabhāradvājo  brāhmaṇo
bhagavato   avidūre   nisinno   hoti   .   atha  kho  sundarikabhāradvājo
@Footnote: 1 Sī. antaradhāya.
Brāhmaṇo    bhagavantaṃ    etadavoca    gacchati    pana    bhavaṃ   gotamo
bāhukaṃ   nadiṃ   sināyitunti   .   kiṃ   brāhmaṇa   bāhukāya   nadiyā  kiṃ
bāhukā   nadī   karissatīti   .   lokasammatā   hi  bho  gotama  bāhukā
nadī    bahujanassa    puññasammatā    hi    bho   gotama   bāhukā   nadī
bahujanassa    bāhukāya    ca   pana   nadiyā   bahujano   pāpakammaṃ   kataṃ
pavāhetīti   .   atha   kho   bhagavā   sundarikaṃ   bhāradvājaṃ   brāhmaṇaṃ
gāthāhi ajjhabhāsi
     bāhukaṃ adhikakkañca       gayaṃ sundarikāmapi
     sarassatiṃ payāgañca       atho bāhumatiṃ nadiṃ
    niccampi bālo pakkhanno   kaṇhakammo na sujjhati
    kiṃ sundarikā karissati      kiṃ payāgo kiṃ bāhukā nadī.
              Veriṃ katakibbisaṃ naraṃ
              na hi naṃ sodhaye pāpakamminaṃ
    suddhassa ve sadā phaggu    suddhassuposatho sadā
    suddhassa sucikammassa       sadā sampajjate vataṃ.
            Idheva sināhi   brāhmaṇa
            sabbabhūtesu     karohi khemataṃ
    sace musā na bhaṇasi       sace pāṇaṃ na hiṃsasi
    sace adinnaṃ nādiyasi      saddahāno amaccharī
    kiṃ kāhasi gayaṃ gantvā     udapānopi te gayāti.
     [99]   Evaṃ   vuttepi   sundarikabhāradvājo  brāhmaṇo  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto    rūpāni    dakkhantīti   1-   evameva   bhotā   gotamena
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ
gacchāmi    dhammañca    bhikkhusaṅghañca    labheyyāhaṃ    bhoto    gotamassa
santike pabbajjaṃ labheyyaṃ upasampadanti.
     {99.1}   Alattha   kho   sundarikabhāradvājo  brāhmaṇo  bhagavato
santike   pabbajjaṃ  alattha  upasampadaṃ  .  acirūpasampanno  kho  panāyasmā
bhāradvājo   eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  viharanto
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā   sacchikatvā   upasampajja  vihāsi  khīṇā  jāti  vusitaṃ  brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   abbhaññāsi   .   aññataro  kho
panāyasmā bhāradvājo arahataṃ ahosīti.
                 Vatthūpamasuttaṃ niṭṭhitaṃ sattamaṃ.
@Footnote: 1 Sī. Yu. dakkhintīti.
                       Sallekhasuttaṃ
     [100]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā  mahācundo
sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   mahācundo   bhagavantaṃ  etadavoca  yā  imā
bhante   anekavihitā   diṭṭhiyo   loke   uppajjanti  attavādapaṭisaṃyuttā
vā   lokavādapaṭisaṃyuttā   vā   ādimeva   nu   kho   bhante  bhikkhuno
manasikaroto   evametāsaṃ   diṭṭhīnaṃ   pahānaṃ   hoti  evametāsaṃ  diṭṭhīnaṃ
paṭinissaggo hotīti.
     [101]  Yā  imā  cunda  anekavihitā  diṭṭhiyo  loke uppajjanti
attavādapaṭisaṃyuttā   vā  lokavādapaṭisaṃyuttā  vā  yattha  cetā  diṭṭhiyo
uppajjanti   yattha   1-  ca  anusenti  yattha  ca  samudācaranti  taṃ  netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
passato    evametāsaṃ   diṭṭhīnaṃ   pahānaṃ   hoti   evametāsaṃ   diṭṭhīnaṃ
paṭinissaggo hoti.
     [102]   Ṭhānaṃ   kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
@Footnote: 1 Sī. yattha cetā anusenti yattha cetā samudācaranti.
Vivicceva    kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja  vihareyya  tassa  evamassa
sallekhena    viharāmīti   na   kho   panete   cunda   ariyassa   vinaye
sallekhā    vuccanti    diṭṭhadhammasukhavihārā    ete   ariyassa   vinaye
vuccanti.
     {102.1}  Ṭhānaṃ  kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  vihareyya
tassa   evamassa  sallekhena  viharāmīti  na  kho  panete  cunda  ariyassa
vinaye   sallekhā   vuccanti  diṭṭhadhammasukhavihārā  ete  ariyassa  vinaye
vuccanti.
     {102.2}  Ṭhānaṃ  kho  panetaṃ cunda vijjati yaṃ idhekacco bhikkhu pītiyā
ca  virāgā  upekkhako  ca  vihareyya  sato  ca sampajāno sukhañca kāyena
paṭisaṃvedeyya   yantaṃ   ariyā  ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyaṃ  jhānaṃ  upasampajja  vihareyya  tassa  evamassa  sallekhena  viharāmīti
na  kho  panete  cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā
ete ariyassa vinaye vuccanti.
     {102.3}  Ṭhānaṃ  kho  panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   vihareyya   tassa   evamassa  sallekhena  viharāmīti  na  kho
panete cunda ariyassa vinaye
Sallekhā    vuccanti    diṭṭhadhammasukhavihārā    ete   ariyassa   vinaye
vuccanti.
     [103]  Ṭhānaṃ  kho  panetaṃ cunda vijjati ayaṃ idhekacco bhikkhu sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
vihareyya  tassa  evamassa  sallekhena  viharāmīti  na  kho  panete  cunda
ariyassa   vinaye   sallekhā   vuccanti  santā  ete  vihārā  ariyassa
vinaye vuccanti.
     {103.1}  Ṭhānaṃ  kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sabbaso
ākāsānañcāyatanaṃ        samatikkamma        anantaṃ        viññāṇanti
viññāṇañcāyatanaṃ      upasampajja      vihareyya     tassa     evamassa
sallekhena  viharāmīti  na  kho  panete  cunda  ariyassa  vinaye  sallekhā
vuccanti santā ete vihārā ariyassa vinaye vuccanti.
     {103.2}  Ṭhānaṃ  kho  panetaṃ  cunda  vijjati  yaṃ  idhekacco  bhikkhu
sabbaso       viññāṇañcāyatanaṃ      samatikkamma      natthi      kiñcīti
ākiñcaññāyatanaṃ   upasampajja   vihareyya   tassa   evamassa   sallekhena
viharāmīti   na   kho  panete  cunda  ariyassa  vinaye  sallekhā  vuccanti
santā ete vihārā ariyassa vinaye vuccanti.
     {103.3}  Ṭhānaṃ  kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sabbaso
ākiñcaññāyatanaṃ  samatikkamma  nevasaññānāsaññāyatanaṃ  upasampajja  vihareyya
tassa  evamassa  sallekhena  viharāmīti  na kho panete cunda ariyassa vinaye
Sallekhā vuccanti santā ete vihārā ariyassa vinaye vuccanti.
     [104]   Idha  kho  pana  vo  cunda  sallekho  karaṇīyo  .  pare
vihiṃsakā    bhavissanti    mayamettha    avihiṃsakā   bhavissāmāti   sallekho
karaṇīyo   .   pare   pāṇātipātī   bhavissanti   mayamettha  pāṇātipātā
paṭiviratā   bhavissāmāti   sallekho   karaṇīyo   .   pare   adinnādāyī
bhavissanti   mayamettha   adinnādānā   paṭiviratā   bhavissāmāti  sallekho
karaṇīyo    .   pare   abrahmacārī   bhavissanti   mayamettha   brahmacārī
bhavissāmāti sallekho karaṇīyo.
     {104.1}  Pare  musāvādī  bhavissanti mayamettha musāvādā paṭiviratā
bhavissāmāti  sallekho  karaṇīyo . Pare pisuṇavācā 1- bhavissanti mayamettha
pisuṇāya   vācāya   paṭiviratā  bhavissāmāti  sallekho  karaṇīyo  .  pare
pharusavācā   2-   bhavissanti   mayamettha   pharusāya   vācāya   paṭiviratā
bhavissāmāti   sallekho   karaṇīyo   .   pare   samphappalāpī   bhavissanti
mayamettha samphappalāpā paṭiviratā bhavissāmāti sallekho karaṇīyo.
     {104.2}   Pare   abhijjhālū   bhavissanti   mayamettha   anabhijjhālū
bhavissāmāti   sallekho   karaṇīyo   .   pare  byāpannacittā  bhavissanti
mayamettha   abyāpannacittā   bhavissāmāti   sallekho  karaṇīyo  .  pare
micchādiṭṭhikā     3-    bhavissanti    mayamettha    sammādiṭṭhikā    4-
bhavissāmāti        sallekho        karaṇīyo        .        pare
@Footnote: 1 Sī. Yu. pisuṇā vācā. 2 pharusā vācā. 3 Sī. Yu. micchādiṭṭhī.
@4 Sī. Yu. sammādiṭṭhī.
Micchāsaṅkappā    bhavissanti    mayamettha    sammāsaṅkappā   bhavissāmāti
sallekho    karaṇīyo    .   pare   micchāvācā   bhavissanti   mayamettha
sammāvācā   bhavissāmāti   sallekho  karaṇīyo  .  pare  micchākammantā
bhavissanti     mayamettha     sammākammantā     bhavissāmāti    sallekho
karaṇīyo   .   pare   micchāājīvā   bhavissanti  mayamettha  sammāājīvā
bhavissāmāti   sallekho   karaṇīyo   .   pare  micchāvāyāmā  bhavissanti
mayamettha sammāvāyāmā bhavissāmāti sallekho karaṇīyo.
     {104.3}    Pare   micchāsatī   bhavissanti   mayamettha   sammāsatī
bhavissāmāti   sallekho   karaṇīyo   .   pare   micchāsamādhī   bhavissanti
mayamettha   sammāsamādhī   bhavissāmāti   sallekho   karaṇīyo   .   pare
micchāñāṇī      bhavissanti     mayamettha     sammāñāṇī     bhavissāmāti
sallekho    karaṇīyo    .   pare   micchāvimuttī   bhavissanti   mayamettha
sammāvimuttī bhavissāmāti sallekho karaṇīyo.
     {104.4}    Pare    thīnamiddhapariyuṭṭhitā    bhavissanti    mayamettha
vigatathīnamiddhā   bhavissāmāti   sallekho   karaṇīyo   .   pare   uddhatā
bhavissanti   mayamettha   anuddhatā   bhavissāmāti   sallekho   karaṇīyo .
Pare    vecikicchī    bhavissanti   mayamettha   tiṇṇavicikicchā   bhavissāmāti
sallekho   karaṇīyo   .  pare  kodhanā  bhavissanti  mayamettha  akkodhanā
bhavissāmāti    sallekho    karaṇīyo    .   pare   upanāhī   bhavissanti
mayamettha    anupanāhī    bhavissāmāti   sallekho   karaṇīyo   .   pare
makkhī   bhavissanti   mayamettha  amakkhī  bhavissāmāti  sallekho  karaṇīyo .
Pare   paḷāsī   bhavissanti   mayamettha   apaḷāsī   bhavissāmāti  sallekho
karaṇīyo   .   pare   issukī  bhavissanti  mayamettha  anissukī  bhavissāmāti
sallekho   karaṇīyo   .   pare   maccharī   bhavissanti  mayamettha  amaccharī
bhavissāmāti   sallekho   karaṇīyo   .  pare  saṭhā  bhavissanti  mayamettha
asaṭhā   bhavissāmāti   sallekho   karaṇīyo  .  pare  māyāvī  bhavissanti
mayamettha   amāyāvī   bhavissāmāti  sallekho  karaṇīyo  .  pare  thaddhā
bhavissanti   mayamettha   athaddhā   bhavissāmāti   sallekho   karaṇīyo  .
Pare   atimānī   bhavissanti   mayamettha  anatimānī  bhavissāmāti  sallekho
karaṇīyo.
     {104.5}  Pare  dubbacā  bhavissanti  mayamettha  suvacā bhavissāmāti
sallekho    karaṇīyo    .    pare   pāpamittā   bhavissanti   mayamettha
kalyāṇamittā   bhavissāmāti   sallekho   karaṇīyo   .   pare   pamattā
bhavissanti   mayamettha   appamattā   bhavissāmāti   sallekho  karaṇīyo .
Pare   asaddhā   bhavissanti   mayamettha   saddhā   bhavissāmāti  sallekho
karaṇīyo   .   pare  ahirikā  bhavissanti  mayamettha  hirimanā  bhavissāmāti
sallekho  karaṇīyo  .  pare  anottappī 1- bhavissanti mayamettha  ottappī
bhavissāmāti    sallekho    karaṇīyo   .   pare   appasutā   bhavissanti
mayamettha    bahussutā    bhavissāmāti   sallekho   karaṇīyo   .   pare
kusītā    bhavissanti   mayamettha   āraddhaviriyā   bhavissāmāti   sallekho
karaṇīyo    .    pare    muṭṭhassatī   bhavissanti   mayamettha   upaṭṭhitasatī
@Footnote: 1 Sī. anuttāpī. Ma. Yu. anottāpī.
Bhavissāmāti    sallekho    karaṇīyo   .   pare   duppaññā   bhavissanti
mayamettha    paññāsampannā    bhavissāmāti    sallekho    karaṇīyo  .
Pare    sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggī    bhavissanti    mayamettha
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggī      bhavissāmāti      sallekho
karaṇīyo.
     [105]  Cittuppādampi  kho  ahaṃ  cunda  kusalesu  dhammesu  bahukāraṃ
vadāmi   ko   pana  vādo  kāyena  vācāya  anuvidhiyanāsu  .  tasmātiha
cunda   pare   vihiṃsakā   bhavissanti   mayamettha   avihiṃsakā   bhavissāmāti
cittaṃ    uppādetabbaṃ   .   pare   pāṇātipātī   bhavissanti   mayamettha
pāṇātipātā    paṭiviratā   bhavissāmāti   cittaṃ   uppādetabbaṃ   .pe.
Pare    sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggī    bhavissanti    mayamettha
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggī        bhavissāmāti       cittaṃ
uppādetabbaṃ.
     [106]   Seyyathāpi  cunda  visamo  maggo  tassāssa  1-  añño
samo    maggo   parikkamanāya   seyyathāpi   pana   cunda   visamaṃ   titthaṃ
tassāssa    aññaṃ   samaṃ   titthaṃ   parikkamanāya   evameva   kho   cunda
vihiṃsakassa   purisapuggalassa  avihiṃsā  hoti  parikkamanāya  .  pāṇātipātissa
purisapuggalassa    pāṇātipātā    veramaṇī    hoti    parikkamanāya   .
Adinnādāyissa     purisapuggalassa     adinnādānā     veramaṇī    hoti
parikkamanāya    .    abrahmacārissa   purisapuggalassa   brahmacariyaṃ   hoti
@Footnote: 1 Ma. assa tassa.
Parikkamanāya    .    musāvādissa   purisapuggalassa   musāvādā   veramaṇī
hoti    parikkamanāya   .   pisuṇavācassa   1-   purisapuggalassa   pisuṇāya
vācāya  veramaṇī  hoti  parikkamanāya  .  pharusavācassa  2-  purisapuggalassa
pharusāya   vācāya   veramaṇī   hoti   parikkamanāya   .   samphappalāpissa
purisapuggalassa    samphappalāpā    veramaṇī    hoti    parikkamanāya   .
Abhijjhālussa    purisapuggalassa    anabhijjhā    hoti    parikkamanāya   .
Byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya.
     {106.1}    Micchādiṭṭhikassa    purisapuggalassa   sammādiṭṭhi   hoti
parikkamanāya    .    micchāsaṅkappassa    purisapuggalassa    sammāsaṅkappo
hoti   parikkamanāya   .  micchāvācassa  purisapuggalassa  sammāvācā  hoti
parikkamanāya   .   micchākammantassa   purisapuggalassa  sammākammanto  hoti
parikkamanāya   .   micchāājīvassa   purisapuggalassa   sammāājīvo   hoti
parikkamanāya    .    micchāvāyāmassa    purisapuggalassa    sammāvāyāmo
hoti    parikkamanāya    .    micchāsatissa    purisapuggalassa    sammāsati
hoti    parikkamanāya   .   micchāsamādhissa   purisapuggalassa   sammāsamādhi
hoti    parikkamanāya    .    micchāñāṇissa   purisapuggalassa   sammāñāṇaṃ
hoti    parikkamanāya   .   micchāvimuttissa   purisapuggalassa   sammāvimutti
hoti parikkamanāya.
     {106.2}    Thīnamiddhapariyuṭṭhitassa    purisapuggalassa   vigatathīnamiddhatā
hoti       parikkamanāya       .       uddhatassa       purisapuggalassa
@Footnote: 1 Sī. Yu. pisuṇāvācassa. 2 pharusāvācassa.
Anuddhaccaṃ    hoti    parikkamanāya    .    vecikicchissa    purisapuggalassa
tiṇṇavicikicchatā    hoti    parikkamanāya    .   kodhanassa   purisapuggalassa
akkodho     hoti    parikkamanāya    .    upanāhissa    purisapuggalassa
anupanāho   hoti   parikkamanāya   .   makkhissa   purisapuggalassa  amakkho
hoti    parikkamanāya   .   paḷāsissa   purisapuggalassa   apaḷāso   hoti
parikkamanāya     .     issukissa     purisapuggalassa    anissā    hoti
parikkamanāya  .  maccharissa  parisapuggalassa  amacchariyaṃ  hoti  parikkamanāya.
Saṭhassa   purisapuggalassa   asāṭheyyaṃ   hoti   parikkamanāya  .  māyāvissa
purisapuggalassa amāyā hoti parikkamanāya.
     {106.3}  Thaddhassa  purisapuggalassa  athaddhiyaṃ  hoti  parikkamanāya .
Atimānissa   purisapuggalassa   anatimāno  hoti  parikkamanāya  .  dubbacassa
purisapuggalassa    sovacassatā    hoti    parikkamanāya   .   pāpamittassa
purisapuggalassa    kalyāṇamittatā    hoti    parikkamanāya   .   pamattassa
purisapuggalassa     appamādo    hoti    parikkamanāya    .    asaddhassa
purisapuggalassa   saddhā   hoti   parikkamanāya  .  ahirikassa  purisapuggalassa
hiri   hoti   parikkamanāya   .   anottāpissa   purisapuggalassa  ottappaṃ
hoti   parikkamanāya   .   appasutassa   purisapuggalassa   bāhusaccaṃ   hoti
parikkamanāya     .    kusītassa    purisapuggalassa    viriyārambho    hoti
parikkamanāya    .    muṭṭhassatissa   purisapuggalassa   upaṭṭhitasatitā   hoti
parikkamanāya    .    duppaññassa    purisapuggalassa   paññāsampadā   hoti
Parikkamanāya        .        sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa
purisapuggalassa      asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā      hoti
parikkamanāya.
     [107]   Seyyathāpi  cunda  yekeci  akusalā  dhammā  sabbe  te
adhobhāvaṅgamanīyā  yekeci  kusalā  dhammā  sabbe  te  uparibhāvaṅgamanīyā
evameva    kho    cunda    vihiṃsakassa   purisapuggalassa   avihiṃsā   hoti
uparibhāvāya     .     pāṇātipātissa    purisapuggalassa    pāṇātipātā
veramaṇī     hoti     uparibhāvāya     .     adinnādāyissa    .pe.
Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā hoti uparibhāvāya.
     [108]  So  vata  cunda  attanā  palipapalipanno  paraṃ  palipapalipannaṃ
uddharissatīti   netaṃ   ṭhānaṃ   vijjati   .   so   vata   cunda   attanā
apalipapalipanno      paraṃ     palipapalipannaṃ     uddharissatīti     ṭhānametaṃ
vijjati   .   so   vata   cunda  attanā  adanto  avinīto  aparinibbuto
paraṃ   damessati   vinessati   parinibbāpessatīti   netaṃ  ṭhānaṃ  vijjati .
So   vata   cunda   attanā   danto  vinīto  parinibbuto  paraṃ  damessati
vinessati   parinibbāpessatīti   ṭhānametaṃ   vijjati   .   evameva   kho
cunda    vihiṃsakassa   purisapuggalassa   avihiṃsā   hoti   parinibbānāya  .
Pāṇātipātissa     purisapuggalassa     pāṇātipātā     veramaṇī    hoti
parinibbānāya     .    adinnādāyissa    purisapuggalassa    adinnādānā
Veramaṇī    hoti    parinibbānāya    .   abrahmacārissa   purisapuggalassa
brahmacariyaṃ   1-   hoti   parinibbānāya   .  musāvādissa  purisapuggalassa
musāvādā   veramaṇī  hoti  parinibbānāya  .  pisuṇavācassa  purisapuggalassa
pisuṇāya    vācāya   veramaṇī   hoti   parinibbānāya   .   pharusavācassa
purisapuggalassa   pharusāya   vācāya   veramaṇī   hoti   parinibbānāya  .
Samphappalāpissa     purisapuggalassa     samphappalāpā     veramaṇī    hoti
parinibbānāya    .    abhijjhālussa    purisapuggalassa    anabhijjhā   hoti
parinibbānāya     .    byāpannacittassa    purisapuggalassa    abyāpādo
hoti parinibbānāya.
     {108.1}    Micchādiṭṭhikassa    purisapuggalassa   sammādiṭṭhi   hoti
parinibbānāya    .    micchāsaṅkappassa    purisapuggalassa   sammāsaṅkappo
hoti    parinibbānāya   .   micchāvācassa   purisapuggalassa   sammāvācā
hoti      parinibbānāya      .     micchākammantassa     purisapuggalassa
sammākammanto   hoti   parinibbānāya   .  micchāājīvassa  purisapuggalassa
sammāājīvo      hoti      parinibbānāya     .     micchāvāyāmassa
purisapuggalassa sammāvāyāmo hoti parinibbānāya.
     {108.2}  Micchāsatissa purisapuggalassa sammāsati hoti parinibbānāya.
Micchāsamādhissa   purisapuggalassa   sammāsamādhi   hoti   parinibbānāya  .
Micchāñāṇissa    purisapuggalassa    sammāñāṇaṃ   hoti   parinibbānāya  .
Micchāvimuttissa   purisapuggalassa   sammāvimutti   hoti   parinibbānāya  .
Thīnamiddhapariyuṭṭhitassa
@Footnote: 1 abrahmacariyā veramaṇītipi pāṭho.
Purisapuggalassa    vigatathīnamiddhatā    hoti   parinibbānāya   .   uddhatassa
purisapuggalassa    anuddhaccaṃ    hoti    parinibbānāya    .   vecikicchissa
purisapuggalassa    tiṇṇavicikicchatā    hoti   parinibbānāya   .   kodhanassa
purisapuggalassa    akkodho    hoti    parinibbānāya    .    upanāhissa
purisapuggalassa     anupanāho    hoti    parinibbānāya    .    makkhissa
purisapuggalassa   amakkho  hoti  parinibbānāya  .  paḷāsissa  purisapuggalassa
apaḷāso     hoti    parinibbānāya    .    issukissa    purisapuggalassa
anissā     hoti     parinibbānāya    .    maccharissa    purisapuggalassa
amacchariyaṃ   hoti   parinibbānāya   .   saṭhassa  purisapuggalassa  asāṭheyyaṃ
hoti   parinibbānāya   .   māyāvissa   purisapuggalassa   amāyā   hoti
parinibbānāya. Thaddhassa purisapuggalassa athaddhiyaṃ hoti parinibbānāya.
     {108.3}  Atimānissa purisapuggalassa anatimāno hoti parinibbānāya.
Dubbacassa  purisapuggalassa  sovacassatā  hoti  parinibbānāya . Pāpamittassa
purisapuggalassa    kalyāṇamittatā    hoti   parinibbānāya   .   pamattassa
purisapuggalassa  appamādo  hoti  parinibbānāya  .  asaddhassa purisapuggalassa
saddhā   hoti   parinibbānāya   .   ahirikassa  purisapuggalassa  hiri  hoti
parinibbānāya    .    anottappissa    purisapuggalassa   ottappaṃ   hoti
parinibbānāya    .    appasutassa    purisapuggalassa    bāhusaccaṃ    hoti
parinibbānāya    .    kusītassa    purisapuggalassa    viriyārambho    hoti
parinibbānāya. Muṭṭhassatissa
Purisapuggalassa    upaṭṭhitasatitā    hoti   parinibbānāya   .   duppaññassa
purisapuggalassa      paññāsampadā      hoti      parinibbānāya     .
Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa
asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā hoti parinibbānāya.
     [109]  Iti  kho  cunda  desito  mayā  sallekhapariyāyo  desito
cittuppādapariyāyo  desito  parikkamanapariyāyo  desito  uparibhāvapariyāyo
desito    parinibbānapariyāyo    .    yaṃ    kho    cunda    satthārā
karaṇīyaṃ   sāvakānaṃ   hitesinā   anukampakena   anukampaṃ   upādāya   kataṃ
vo   taṃ   mayā   .  etāni  cunda  rukkhamūlāni  etāni  suññāgārāni
jhāyatha   cunda   mā   pamādattha  mā  pacchā  vippaṭisārino  ahuvattha .
Ayaṃ vo 1- amhākaṃ anusāsanīti.
     Idamavoca    bhagavā   attamano   āyasmā   mahācundo   bhagavato
bhāsitaṃ abhinandīti.
     Catuttāḷīsa padā vuttā     sandhiyo pañca desitā
     sallekho nāma suttanto    gambhīro sāgarūpamoti.
               Sallekhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                    ---------
@Footnote: 1 Ma. kho.
                   Sammādiṭṭhisuttaṃ
     [110]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa    ārāme    .   tatra   kho   āyasmā
sārīputto  bhikkhū  āmantesi  āvuso  bhikkhavoti  .  āvusoti [1]- te
bhikkhū   āyasmato   sārīputtassa   paccassosuṃ   .  āyasmā  sārīputto
etadavoca    sammādiṭṭhi    sammādiṭṭhīti   āvuso   vuccati   kittāvatā
nu   kho   āvuso   ariyasāvako   sammādiṭṭhī   hoti  ujugatāssa  diṭṭhi
dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
     {110.1}  Dūratopi  kho  mayaṃ  āvuso  āgaccheyyāma  āyasmato
sārīputtassa    santike    etassa    bhāsitassa    atthamaññātuṃ    sādhu
vatāyasmantaṃyeva    sārīputtaṃ    paṭibhātu    etassa   bhāsitassa   attho
āyasmato    sārīputtassa   sutvā   bhikkhū   dhāressantīti   .   tenahi
āvuso   2-  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evamāvusoti
kho te bhikkhū āyasmato sārīputtassa paccassosuṃ.
     [111]   Āyasmā   sārīputto   etadavoca  yato  kho  āvuso
ariyasāvako    akusalañca   pajānāti   akusalamūlañca   pajānāti   kusalañca
pajānāti  kusalamūlañca  pajānāti  ettāvatāpi  kho  āvuso  ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
@Footnote: 1 Ma. Yu. khosaddo dissati. 2 Sī. Yu. tenahāvuso.
Samannāgato āgato imaṃ saddhammanti.
     {111.1}  Katamaṃ  panāvuso  akusalaṃ  [1]-  .  pāṇātipāto  kho
āvuso    akusalaṃ    adinnādānaṃ   akusalaṃ   kāmesumicchācāro   akusalaṃ
musāvādo   akusalaṃ   pisuṇā   vācā   akusalaṃ   pharusā   vācā  akusalaṃ
samphappalāpo     akusalaṃ     abhijjhā    akusalaṃ    byāpādo    akusalaṃ
micchādiṭṭhi    akusalaṃ    idaṃ   vuccatāvuso   akusalaṃ   .   katamañcāvuso
akusalamūlaṃ   .   lobho   akusalamūlaṃ   doso  akusalamūlaṃ  moho  akusalamūlaṃ
idaṃ vuccatāvuso akusalamūlaṃ.
     {111.2}   Katamañcāvuso  kusalaṃ  .  pāṇātipātā  veramaṇī  kusalaṃ
adinnādānā    veramaṇī    kusalaṃ   kāmesumicchācārā   veramaṇī   kusalaṃ
musāvādā   veramaṇī   kusalaṃ   pisuṇāya  vācāya  veramaṇī  kusalaṃ  pharusāya
vācāya    veramaṇī   kusalaṃ   samphappalāpā   veramaṇī   kusalaṃ   anabhijjhā
kusalaṃ    abyāpādo    kusalaṃ    sammādiṭṭhi   kusalaṃ   idaṃ   vuccatāvuso
kusalaṃ.
     {111.3}   Katamañcāvuso  kusalamūlaṃ  .  alobho  kusalamūlaṃ  adoso
kusalamūlaṃ   amoho   kusalamūlaṃ   idaṃ   vuccatāvuso   kusalamūlaṃ   .   yato
kho   āvuso   ariyasāvako   evaṃ   akusalaṃ  pajānāti  evaṃ  akusalamūlaṃ
pajānāti   evaṃ   kusalaṃ   pajānāti   evaṃ   kusalamūlaṃ   pajānāti   so
sabbaso    rāgānusayaṃ    pahāya    paṭighānusayaṃ   paṭivinodetvā   asmīti
diṭṭhimānānusayaṃ    samūhanitvā    avijjaṃ    pahāya   vijjaṃ   uppādetvā
diṭṭheva   dhamme   dukkhassantakaro  hoti  .  ettāvatāpi  kho  āvuso
ariyasāvako     sammādiṭṭhī     hoti     ujugatāssa    diṭṭhi    dhamme
@Footnote: 1 Ma. Yu. katamaṃ akusalamūlaṃ katamaṃ kusalaṃ katamaṃ kusalamūlaṃ.
Aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [112]   Sādhāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa
bhāsitaṃ    abhinanditvā    anumoditvā    āyasmantaṃ   sārīputtaṃ   uttariṃ
pañhaṃ   apucchiṃsu   siyā  panāvuso  aññopi  pariyāyo  yathā  ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     [113]  Siyāvusoti  1-  āyasmā  sārīputto  avoca  yato  kho
āvuso   ariyasāvako   āhārañca  pajānāti  āhārasamudayañca  pajānāti
āhāranirodhañca    pajānāti   āhāranirodhagāminiṃ   paṭipadañca   pajānāti
ettāvatāpi   kho   āvuso  ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa
diṭṭhi     dhamme    aveccappasādena    samannāgato    āgato    imaṃ
saddhammanti   .   katamo   panāvuso   āhāro   katamo  āhārasamudayo
katamo āhāranirodho katamā āhāranirodhagāminī paṭipadāti.
     {113.1}  Cattārome  āvuso āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā
sambhavesīnaṃ  vā  anuggahāya  .  katame  cattāro. Kavaḷiṅkāro āhāro
oḷāriko  vā  sukhumo  vā  phasso  dutiyo manosañcetanā tatiyā viññāṇaṃ
catutthaṃ   .   taṇhāsamudayā  āhārasamudayo  taṇhānirodhā  āhāranirodho
ayameva  ariyo  aṭṭhaṅgiko  maggo  āhāranirodhagāminī  paṭipadā seyyathīdaṃ
sammādiṭṭhi sammāsaṅkappo sammāvācā
@Footnote: 1 Sī. Yu. siyāvuso yato kho āvuso.
Sammākammanto   sammāājīvo  sammāvāyāmo  sammāsati  sammāsamādhi .
Yato  kho  āvuso  ariyasāvako evaṃ āhāraṃ pajānāti evaṃ āhārasamudayaṃ
pajānāti  evaṃ  āhāranirodhaṃ  pajānāti  evaṃ  āhāranirodhagāminiṃ paṭipadaṃ
pajānāti   so   sabbaso  rāgānusayaṃ  pahāya  paṭighānusayaṃ  paṭivinodetvā
asmīti   diṭṭhimānānusayaṃ   samūhanitvā  avijjaṃ  pahāya  vijjaṃ  uppādetvā
diṭṭheva  dhamme  dukkhassantakaro hoti ettāvatāpi kho āvuso ariyasāvako
sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme  aveccappasādena samannāgato
āgato imaṃ saddhammanti.
     [114]   Sādhāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa
bhāsitaṃ    abhinanditvā    anumoditvā    āyasmantaṃ   sārīputtaṃ   uttariṃ
pañhaṃ apucchiṃsu siyā panāvuso .pe.
     [115]   Siyāvusoti   āyasmā   sārīputto   avoca  yato  kho
āvuso    ariyasāvako   dukkhañca   pajānāti   dukkhasamudayañca   pajānāti
dukkhanirodhañca     pajānāti    dukkhanirodhagāminiṃ    paṭipadañca    pajānāti
ettāvatāpi   kho   āvuso  ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa
diṭṭhi     dhamme    aveccappasādena    samannāgato    āgato    imaṃ
saddhammanti.
     {115.1}  Katamampanāvuso  dukkhaṃ  jātipi dukkhā jarāpi dukkhā [1]-
maraṇampi    dukkhaṃ   sokaparidevadukkhadomanassupāyāsāpi   dukkhā   appiyehi
sampayogo     dukkho     piyehi     vippayogo     dukkho    yampicchaṃ
@Footnote: 1 Yu. byādhipi dukkhā.
Na   labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā  dukkhā  idaṃ
vuccatāvuso dukkhaṃ.
     {115.2}  Katamo  cāvuso  dukkhasamudayo  yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā    tatratatrābhinandinī   seyyathīdaṃ   kāmataṇhā   bhavataṇhā
vibhavataṇhā ayaṃ vuccatāvuso dukkhasamudayo.
     {115.3}  Katamo  cāvuso  dukkhanirodho  yo  tassāyeva  taṇhāya
asesavirāganirodho  cāgo  paṭinissaggo  mutti  anālayo  ayaṃ vuccatāvuso
dukkhanirodho.
     {115.4}   Katamā   cāvuso   dukkhanirodhagāminī  paṭipadā  ayameva
ariyo   aṭṭhaṅgiko   maggo   seyyathīdaṃ  sammādiṭṭhi  .pe.  sammāsamādhi
ayaṃ vuccatāvuso dukkhanirodhagāminī paṭipadā.
     {115.5}  Yato  kho āvuso ariyasāvako evaṃ dukkhaṃ pajānāti evaṃ
dukkhasamudayaṃ  pajānāti  evaṃ  dukkhanirodhaṃ  pajānāti  evaṃ  dukkhanirodhagāminiṃ
paṭipadaṃ    pajānāti    so   sabbaso   rāgānusayaṃ   pahāya   paṭighānusayaṃ
paṭivinodetvā    asmīti   diṭṭhimānānusayaṃ   samūhanitvā   avijjaṃ   pahāya
vijjaṃ  uppādetvā  diṭṭheva  dhamme  dukkhassantakaro  hoti  ettāvatāpi
kho   āvuso   ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [116]   Sādhāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa
bhāsitaṃ    abhinanditvā    anumoditvā    āyasmantaṃ   sārīputtaṃ   uttariṃ
pañhaṃ    apucchiṃsu    siyā    panāvuso    aññopi    pariyāyo    yathā
ariyasāvako     sammādiṭṭhī     hoti     ujugatāssa    diṭṭhi    dhamme
Aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [117]   Siyāvusoti   āyasmā   sārīputto   avoca  yato  kho
āvuso    ariyasāvako    jarāmaraṇañca    pajānāti    jarāmaraṇasamudayañca
pajānāti      jarāmaraṇanirodhañca      pajānāti     jarāmaraṇanirodhagāminiṃ
paṭipadañca    pajānāti    ettāvatāpi    kho    āvuso   ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     {117.1}   Katamaṃ   panāvuso   jarāmaraṇaṃ  katamo  jarāmaraṇasamudayo
katamo   jarāmaraṇanirodho   katamā   jarāmaraṇanirodhagāminī   paṭipadāti  .
Yā  tesaṃ  tesaṃ  sattānaṃ  tamhi  tamhi  sattanikāye jarā jīraṇatā khaṇḍiccaṃ
pāliccaṃ  valitacatā  1-  āyuno  saṃhāni  indriyānaṃ  paripāko ayaṃ vuccati
jarā  .  yā  tesaṃ  tesaṃ  sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā
bhedo   antaradhānaṃ  maccu  maraṇaṃ  kālakiriyā  khandhānaṃ  bhedo  kaḷevarassa
nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ.
     {117.2}  Iti ayañca jarā idañca maraṇaṃ idaṃ vuccatāvuso jarāmaraṇaṃ.
Jātisamudayā   jarāmaraṇasamudayo   jātinirodhā   jarāmaraṇanirodho   ayameva
ariyo   aṭṭhaṅgiko   maggo   jarāmaraṇanirodhagāminī   paṭipadā   seyyathīdaṃ
sammādiṭṭhi  .pe.  sammāsamādhi  .  yato  kho  āvuso ariyasāvako evaṃ
jarāmaraṇaṃ      pajānāti      evaṃ      jarāmaraṇasamudayaṃ      pajānāti
@Footnote: 1 Sī. Yu. valittacatā. (vallittacatāti amhākaṃ khanti)
Evaṃ   jarāmaraṇanirodhaṃ   pajānāti   evaṃ   jarāmaraṇanirodhagāminiṃ   paṭipadaṃ
pajānāti   so   sabbaso   rāgānusayaṃ   pahāya   .pe.   ettāvatāpi
kho    āvuso    ariyasāvako   sammādiṭṭhī   hoti   ujugatāssa   diṭṭhi
dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [118]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho    āvuso    ariyasāvako   jātiñca   pajānāti
jātisamudayañca    pajānāti    jātinirodhañca   pajānāti   jātinirodhagāminiṃ
paṭipadañca    pajānāti    ettāvatāpi    kho    āvuso   ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     {118.1}   Katamā   panāvuso  jāti  katamo  jātisamudayo  katamo
jātinirodho   katamā   jātinirodhagāminī   paṭipadāti  .  yā  tesaṃ  tesaṃ
sattānaṃ   tamhi   tamhi   sattanikāye  jāti  sañjāti  okkanti  nibbatti
abhinibbatti   khandhānaṃ  pātubhāvo  āyatanānaṃ  paṭilābho  ayaṃ  vuccatāvuso
jāti   .   bhavasamudayā   jātisamudayo   bhavanirodhā  jātinirodho  ayameva
ariyo    aṭṭhaṅgiko    maggo    jātinirodhagāminī   paṭipadā   seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
     {118.2}  Yato  kho  āvuso  ariyasāvako  evaṃ  jātiṃ pajānāti
evaṃ    jātisamudayaṃ    pajānāti   evaṃ   jātinirodhaṃ   pajānāti   evaṃ
jātinirodhagāminiṃ    paṭipadaṃ    pajānāti    so    sabbaso    rāgānusayaṃ
pahāya  .pe.  ettāvatāpi  kho  āvuso  ariyasāvako  sammādiṭṭhī hoti
Ujugatāssa    diṭṭhi   dhamme   aveccappasādena   samannāgato   āgato
imaṃ saddhammanti.
     [119]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho    āvuso    ariyasāvako    bhavañca   pajānāti
bhavasamudayañca     pajānāti    bhavanirodhañca    pajānāti    bhavanirodhagāminiṃ
paṭipadañca  pajānāti  ettāvatāpi  kho  āvuso  ariyasāvako  sammādiṭṭhī
hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena   samannāgato
āgato imaṃ saddhammanti.
     {119.1}  Katamo panāvuso bhavo katamo bhavasamudayo katamo bhavanirodho
katamā   bhavanirodhagāminī  paṭipadāti  .  tayome  āvuso  bhavā  kāmabhavo
rūpabhavo   arūpabhavo   .   upādānasamudayā   bhavasamudayo  upādānanirodhā
bhavanirodho   ayameva  ariyo  aṭṭhaṅgiko  maggo  bhavanirodhagāminī  paṭipadā
seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
     {119.2}  Yato  kho  āvuso ariyasāvako evaṃ bhavaṃ pajānāti evaṃ
bhavasamudayaṃ   pajānāti   evaṃ   bhavanirodhaṃ  pajānāti  evaṃ  bhavanirodhagāminiṃ
paṭipadaṃ  pajānāti  so  sabbaso  rāgānusayaṃ  pahāya  .pe.  ettāvatāpi
kho   āvuso   ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [120]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato   kho   āvuso   ariyasāvako   upādānañca   pajānāti
Upādānasamudayañca       pajānāti      upādānanirodhañca      pajānāti
upādānanirodhagāminiṃ   paṭipadañca   pajānāti   ettāvatāpi  kho  āvuso
ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme aveccappasādena
samannāgato    āgato    imaṃ    saddhammanti    .    katamaṃ   panāvuso
upādānaṃ   katamo   upādānasamudayo   katamo   upādānanirodho   katamā
upādānanirodhagāminī   paṭipadāti   .   cattārīmāni  āvuso  upādānāni
kāmupādānaṃ diṭṭhupādānaṃ sīlabbattupādānaṃ attavādupādānaṃ.
     {120.1}     Taṇhāsamudayā     upādānasamudayo    taṇhānirodhā
upādānanirodho  ayameva  ariyo  aṭṭhaṅgiko  maggo  upādānanirodhagāminī
paṭipadā  seyyathīdaṃ  sammādiṭṭhi  .pe.  sammāsamādhi  .  yato kho āvuso
ariyasāvako   evaṃ  upādānaṃ  pajānāti  evaṃ  upādānasamudayaṃ  pajānāti
evaṃ   upādānanirodhaṃ   pajānāti   evaṃ   upādānanirodhagāminiṃ   paṭipadaṃ
pajānāti   so   sabbaso  rāgānusayaṃ  pahāya  .pe.  ettāvatāpi  kho
āvuso   ariyasāvako   sammādiṭṭhī   hoti   ujugatāssa   diṭṭhi   dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [121]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho    āvuso    ariyasāvako   taṇhañca   pajānāti
taṇhāsamudayañca        pajānāti        taṇhānirodhañca       pajānāti
taṇhānirodhagāminiṃ   paṭipadañca   pajānāti   ettāvatāpi   kho   āvuso
ariyasāvako     sammādiṭṭhī     hoti     ujugatāssa    diṭṭhi    dhamme
Aveccappasādena   samannāgato   āgato   imaṃ   saddhammanti  .  katamā
panāvuso    taṇhā    katamo    taṇhāsamudayo    katamo   taṇhānirodho
katamā     taṇhānirodhagāminī     paṭipadāti     .    chayime    āvuso
taṇhākāyā      rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā
phoṭṭhabbataṇhā     dhammataṇhā     .    vedanāsamudayā    taṇhāsamudayo
vedanānirodhā    taṇhānirodho   ayameva   ariyo   aṭṭhaṅgiko   maggo
taṇhānirodhagāminī      paṭipadā     seyyathīdaṃ     sammādiṭṭhi     .pe.
Sammāsamādhi  .  yato  kho  āvuso  ariyasāvako  evaṃ  taṇhaṃ  pajānāti
evaṃ   taṇhāsamudayaṃ   pajānāti   evaṃ   taṇhānirodhaṃ   pajānāti   evaṃ
taṇhānirodhagāminiṃ    paṭipadaṃ    pajānāti    so    sabbaso   rāgānusayaṃ
pahāya   .pe.   ettāvatāpi   kho   āvuso  ariyasāvako  sammādiṭṭhī
hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena   samannāgato
āgato imaṃ saddhammanti.
     [122]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho    āvuso   ariyasāvako   vedanañca   pajānāti
vedanāsamudayañca       pajānāti       vedanānirodhañca       pajānāti
vedanānirodhagāminiṃ     paṭipadañca     pajānāti     ettāvatāpi    kho
āvuso   ariyasāvako   sammādiṭṭhī   hoti   ujugatāssa   diṭṭhi   dhamme
aveccappasādena   samannāgato   āgato   imaṃ   saddhammanti  .  katamā
panāvuso  vedanā  katamo  vedanāsamudayo  katamo  vedanānirodho  katamā
Vedanānirodhagāminī    paṭipadāti    .   chayime   āvuso   vedanākāyā
cakkhusamphassajā  vedanā  sotasamphassajā  vedanā  ghānasamphassajā  vedanā
jivhāsamphassajā    vedanā    kāyasamphassajā   vedanā   manosamphassajā
vedanā   .   phassasamudayā   vedanāsamudayo  phassanirodhā  vedanānirodho
ayameva  ariyo  aṭṭhaṅgiko  maggo  vedanānirodhagāminī  paṭipadā seyyathīdaṃ
sammādiṭṭhi  .pe.  sammāsamādhi  .  yato  kho  āvuso ariyasāvako evaṃ
vedanaṃ   pajānāti   evaṃ   vedanāsamudayaṃ  pajānāti  evaṃ  vedanānirodhaṃ
pajānāti   evaṃ   vedanānirodhagāminiṃ   paṭipadaṃ   pajānāti  so  sabbaso
rāgānusayaṃ   pahāya   .pe.   ettāvatāpi   kho  āvuso  ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     [123]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho    āvuso    ariyasāvako   phassañca   pajānāti
phassasamudayañca    pajānāti    phassanirodhañca   pajānāti   phassanirodhagāminiṃ
paṭipadañca    pajānāti    ettāvatāpi    kho    āvuso   ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
samannāgato   āgato   imaṃ   saddhammanti   .  katamo  panāvuso  phasso
katamo    phassasamudayo   katamo   phassanirodho   katamā   phassanirodhagāminī
paṭipadāti     .     chayime     āvuso    phassakāyā    cakkhusamphasso
Sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso    .    saḷāyatanasamudayā    phassasamudayo   saḷāyatananirodhā
phassanirodho    ayameva   ariyo   aṭṭhaṅgiko   maggo   phassanirodhagāminī
paṭipadā    seyyathīdaṃ    sammādiṭṭhi    .pe.   sammāsamādhi   .   yato
kho   āvuso   ariyasāvako   evaṃ   phassaṃ  pajānāti  evaṃ  phassasamudayaṃ
pajānāti   evaṃ   phassanirodhaṃ   pajānāti  evaṃ  phassanirodhagāminiṃ  paṭipadaṃ
pajānāti    so   sabbaso   rāgānusayaṃ   pahāya   .pe.  ettāvatāpi
kho    āvuso    ariyasāvako   sammādiṭṭhī   hoti   ujugatāssa   diṭṭhi
dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [124]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato   kho   āvuso   ariyasāvako   saḷāyatanañca   pajānāti
saḷāyatanasamudayañca       pajānāti      saḷāyatananirodhañca      pajānāti
saḷāyatananirodhagāminiṃ   paṭipadañca   pajānāti   ettāvatāpi  kho  āvuso
ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme aveccappasādena
samannāgato   āgato   imaṃ   saddhammanti  .  katamaṃ  panāvuso  saḷāyatanaṃ
katamo      saḷāyatanasamudayo     katamo     saḷāyatananirodho     katamā
saḷāyatananirodhagāminī    paṭipadāti    .   chayimāni   āvuso   āyatanāni
cakkhvāyatanaṃ     sotāyatanaṃ     ghānāyatanaṃ     jivhāyatanaṃ    kāyāyatanaṃ
manāyatanaṃ     .    nāmarūpasamudayā    saḷāyatanasamudayo    nāmarūpanirodhā
saḷāyatananirodho  ayameva  ariyo  aṭṭhaṅgiko  maggo  saḷāyatananirodhagāminī
Paṭipadā   seyyathīdaṃ   sammādiṭṭhi   .pe.   sammāsamādhi   .  yato  kho
āvuso   ariyasāvako   evaṃ  saḷāyatanaṃ  pajānāti  evaṃ  saḷāyatanasamudayaṃ
pajānāti   evaṃ   saḷāyatananirodhaṃ   pajānāti  evaṃ  saḷāyatananirodhagāminiṃ
paṭipadaṃ  pajānāti  so  sabbaso  rāgānusayaṃ  pahāya  .pe.  ettāvatāpi
kho    āvuso    ariyasāvako   sammādiṭṭhī   hoti   ujugatāssa   diṭṭhi
dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [125]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho   āvuso   ariyasāvako   nāmarūpañca   pajānāti
nāmarūpasamudayañca       pajānāti       nāmarūpanirodhañca       pajānāti
nāmarūpanirodhagāminiṃ   paṭipadañca   pajānāti   ettāvatāpi   kho  āvuso
ariyasāvako     sammādiṭṭhī     hoti     ujugatāssa    diṭṭhi    dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.
     {125.1}  Katamaṃ  panāvuso  nāmarūpaṃ  katamo  nāmarūpasamudayo katamo
nāmarūpanirodho    katamā   nāmarūpanirodhagāminī   paṭipadāti   .   vedanā
saññā   cetanā  phasso  manasikāro  idaṃ  vuccati  nāmaṃ  .  cattāri  ca
mahābhūtāni   catunnañca   mahābhūtānaṃ  upādāya  rūpaṃ  idaṃ  vuccati  rūpaṃ .
Iti  idañca  nāmaṃ  idañca  rūpaṃ  idaṃ vuccatāvuso nāmarūpaṃ. Viññāṇasamudayā
nāmarūpasamudayo    viññāṇanirodhā    nāmarūpanirodho    ayameva    ariyo
aṭṭhaṅgiko   maggo   nāmarūpanirodhagāminī   paṭipadā  seyyathīdaṃ  sammādiṭṭhi
.pe.    sammāsamādhi    .    yato    kho    āvuso    ariyasāvako
Evaṃ  nāmarūpaṃ  pajānāti  evaṃ  nāmarūpasamudayaṃ pajānāti evaṃ nāmarūpanirodhaṃ
pajānāti   evaṃ   nāmarūpanirodhagāminiṃ   paṭipadaṃ   pajānāti  so  sabbaso
rāgānusayaṃ  pahāya  .pe. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī
hoti   ujugatāssa  diṭṭhi  dhamme  aveccappasādena  samannāgato  āgato
imaṃ saddhammanti.
     [126]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho   āvuso   ariyasāvako   viññāṇañca   pajānāti
viññāṇasamudayañca       pajānāti       viññāṇanirodhañca       pajānāti
viññāṇanirodhagāminiṃ   paṭipadañca   pajānāti   ettāvatāpi   kho  āvuso
ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     {126.1}   Katamaṃ   panāvuso   viññāṇaṃ   katamo   viññāṇasamudayo
katamo    viññāṇanirodho    katamā   viññāṇanirodhagāminī   paṭipadāti  .
Chayime      āvuso     viññāṇakāyā     cakkhuviññāṇaṃ     sotaviññāṇaṃ
ghānaviññāṇaṃ      jivhāviññāṇaṃ     kāyaviññāṇaṃ     manoviññāṇaṃ    .
Saṅkhārasamudayā     viññāṇasamudayo     saṅkhāranirodhā     viññāṇanirodho
ayameva    ariyo    aṭṭhaṅgiko   maggo   viññāṇanirodhagāminī   paṭipadā
seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
     {126.2}   Yato   kho   āvuso   ariyasāvako   evaṃ  viññāṇaṃ
pajānāti    evaṃ    viññāṇasamudayaṃ    pajānāti    evaṃ   viññāṇanirodhaṃ
pajānāti     evaṃ    viññāṇanirodhagāminiṃ    paṭipadaṃ    pajānāti    so
Sabbaso  rāgānusayaṃ  pahāya  .pe.  ettāvatāpi kho āvuso ariyasāvako
sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme  aveccappasādena samannāgato
āgato imaṃ saddhammanti.
     [127]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho   āvuso   ariyasāvako   saṅkhārañca   pajānāti
saṅkhārasamudayañca       pajānāti       saṅkhāranirodhañca       pajānāti
saṅkhāranirodhagāminiṃ     paṭipadañca     pajānāti     ettāvatāpi    kho
āvuso   ariyasāvako   sammādiṭṭhī   hoti   ujugatāssa   diṭṭhi   dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.
     {127.1}  Katamo  panāvuso  saṅkhāro katamo saṅkhārasamudayo katamo
saṅkhāranirodho  katamā  saṅkhāranirodhagāminī  paṭipadāti  .  tayome āvuso
saṅkhārā   kāyasaṅkhāro   vacīsaṅkhāro  cittasaṅkhāro  .  avijjāsamudayā
saṅkhārasamudayo  avijjānirodhā  saṅkhāranirodho  ayameva  ariyo aṭṭhaṅgiko
maggo    saṅkhāranirodhagāminī   paṭipadā   seyyathīdaṃ   sammādiṭṭhi   .pe.
Sammāsamādhi.
     {127.2} Yato kho āvuso ariyasāvako evaṃ saṅkhāraṃ pajānāti evaṃ
saṅkhārasamudayaṃ    pajānāti    evaṃ    saṅkhāranirodhaṃ    pajānāti   evaṃ
saṅkhāranirodhagāminiṃ    paṭipadaṃ    pajānāti    so   sabbaso   rāgānusayaṃ
pahāya   paṭighānusayaṃ   paṭivinodetvā   asmīti  diṭṭhimānānusayaṃ  samūhanitvā
avijjaṃ   pahāya   vijjaṃ   uppādetvā   diṭṭheva  dhamme  dukkhassantakaro
hoti   ettāvatāpi   kho   āvuso   ariyasāvako   sammādiṭṭhī   hoti
Ujugatāssa    diṭṭhi   dhamme   aveccappasādena   samannāgato   āgato
imaṃ saddhammanti.
     [128]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca  yato  kho  āvuso ariyasāvako avijjañca pajānāti avijjāsamudayañca
pajānāti    avijjānirodhañca   pajānāti   avijjānirodhagāminiṃ   paṭipadañca
pajānāti   ettāvatāpi   kho   āvuso  ariyasāvako  sammādiṭṭhī  hoti
ujugatāssa   diṭṭhi   dhamme  aveccappasādena  samannāgato  āgato  imaṃ
saddhammanti.
     {128.1}  Katamā  panāvuso  avijjā  katamo avijjāsamudayo katamo
avijjānirodho  katamā  avijjānirodhagāminī  paṭipadāti  .  yaṃ  kho āvuso
dukkhe     añāṇaṃ     dukkhasamudaye     añāṇaṃ    dukkhanirodhe    añāṇaṃ
dukkhanirodhagāminiyā   paṭipadāya   añāṇaṃ   ayaṃ   vuccatāvuso  avijjā .
Āsavasamudayā   avijjāsamudayo   āsavanirodhā   avijjānirodho   ayameva
ariyo    aṭṭhaṅgiko   maggo   avijjānirodhagāminī   paṭipadā   seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
     {128.2}  Yato kho āvuso ariyasāvako evaṃ avijjaṃ pajānāti evaṃ
avijjāsamudayaṃ    pajānāti    evaṃ    avijjānirodhaṃ    pajānāti   evaṃ
avijjānirodhagāminiṃ   paṭipadaṃ   pajānāti  so  sabbaso  rāgānusayaṃ  pahāya
paṭighānusayaṃ     paṭivinodetvā    asmīti    diṭṭhimānānusayaṃ    samūhanitvā
avijjaṃ  pahāya  vijjaṃ  uppādetvā  diṭṭheva  dhamme  dukkhassantakaro hoti
ettāvatāpi kho āvuso
Ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     [129]   Sādhāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa
bhāsitaṃ    abhinanditvā    anumoditvā    āyasmantaṃ   sārīputtaṃ   uttariṃ
pañhaṃ   apucchiṃsu   siyā  panāvuso  aññopi  pariyāyo  yathā  ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     [130]   Siyāvusoti   āyasmā   sārīputto   avoca  yato  kho
āvuso   ariyasāvako   āsavañca   pajānāti   āsavasamudayañca  pajānāti
āsavanirodhañca    pajānāti    āsavanirodhagāminiṃ    paṭipadañca   pajānāti
ettāvatāpi   kho   āvuso  ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa
diṭṭhi     dhamme    aveccappasādena    samannāgato    āgato    imaṃ
saddhammanti.
     {130.1}   Katamo   panāvuso   āsavo   katamo   āsavasamudayo
katamo   āsavanirodho   katamā  āsavanirodhagāminī  paṭipadāti  .  tayome
āvuso   āsavā  kāmāsavo  bhavāsavo  avijjāsavo  .  avijjāsamudayā
āsavasamudayo     avijjānirodhā     āsavanirodho    ayameva    ariyo
aṭṭhaṅgiko   maggo   āsavanirodhagāminī   paṭipadā   seyyathīdaṃ  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi.
     {130.2}     Yato     kho    āvuso    ariyasāvako    evaṃ
āsavaṃ     pajānāti     evaṃ     āsavasamudayaṃ     pajānāti     evaṃ
Āsavanirodhaṃ    pajānāti   evaṃ   āsavanirodhagāminiṃ   paṭipadaṃ   pajānāti
so   sabbaso   rāgānusayaṃ   pahāya   paṭighānusayaṃ  paṭivinodetvā  asmīti
diṭṭhimānānusayaṃ    samūhanitvā    avijjaṃ    pahāya   vijjaṃ   uppādetvā
diṭṭheva   dhamme   dukkhassantakaro   hoti   ettāvatāpi   kho  āvuso
ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     Idamavoca   āyasmā  sārīputto  attamanā  te  bhikkhū  āyasmato
sārīputtassa bhāsitaṃ abhinandunti.
                 Sammādiṭṭhisuttaṃ niṭṭhitaṃ navamaṃ.
                   Dukkhaṃ jarāmaraṇaṃ upādānaṃ
                  saḷāyatanaṃ nāmarūpaṃ viññāṇaṃ
         yaṃ chapade katamaṃ            panāvuso vadānake
         jāti taṇhā ca vedanā      avijjāya catukkakā
         yā cattāri pade katamā     panāvuso vadānake.
         Āhāro ca bhavo phasso     saṅkhāro āsavapañcamo
         yaṃ pañcapade katamaṃ          panāvuso vadānake.
         Katamanti chabbidhā vuttaṃ       katamāni catubbidhā
                   katamo pañcavidho vutto
              sabbasaṅkhārānaṃ pañcadasa padāni cāti.
                      ----------
                      Satipaṭṭhānasuttaṃ
     [131]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   kurūsu  viharati
kammāsadhammaṃ   nāma   kurūnaṃ   nigamo   .   tatra   kho   bhagavā   bhikkhū
āmantesi bhikkhavoti. Bhadandeti te bhikkhū bhagavato paccassosuṃ.
     [132]   Bhagavā   etadavoca   ekāyano   ayaṃ  bhikkhave  maggo
sattānaṃ    visuddhiyā    sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ
atthaṅgamāya   ñāyassa   adhigamāya   nibbānassa   sacchikiriyāya   .  yadidaṃ
cattāro   satipaṭṭhānā   .   katame  cattāro  .  idha  bhikkhave  bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke   abhijjhādomanassaṃ   .   vedanāsu  vedanānupassī  viharati  ātāpī
sampajāno    satimā   vineyya   loke   abhijjhādomanassaṃ   .   citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   dhammesu  dhammānupassī  viharati  ātāpī  sampajāno
satimā vineyya loke abhijjhādomanassaṃ. 1-
     [133]   Kathañca   bhikkhave  bhikkhu  kāye  kāyānupassī  viharati .
Idha   bhikkhave   bhikkhu  araññagato  vā  rukkhamūlagato  vā  suññāgāragato
vā     nisīdati     pallaṅkaṃ     ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya
parimukhaṃ   satiṃ  upaṭṭhapetvā  .  so  satova  assasati  sato  passasati .
@Footnote: 1 pāṭhantare puna uddesoti dissati.
Dīghaṃ   vā   assasanto   dīghaṃ   assasāmīti   pajānāti   .   dīghaṃ   vā
passasanto   dīghaṃ   passasāmīti   pajānāti   .   rassaṃ   vā  assasanto
rassaṃ    assasāmīti    pajānāti   .   rassaṃ   vā   passasanto   rassaṃ
passasāmīti   pajānāti   .   sabbakāyapaṭisaṃvedī  assasissāmīti  sikkhati .
Sabbakāyapaṭisaṃvedī   passasissāmīti   sikkhati   .   passambhayaṃ   kāyasaṅkhāraṃ
assasissāmīti    sikkhati    .    passambhayaṃ   kāyasaṅkhāraṃ   passasissāmīti
sikkhati.
     {133.1}  Seyyathāpi  bhikkhave dakkho bhamakāro vā bhamakārantevāsī
vā   dīghaṃ   vā   añchanto   dīghaṃ   añchāmīti  pajānāti  .  rassaṃ  vā
añchanto   rassaṃ   añchāmīti   pajānāti   .   evameva   kho  bhikkhave
bhikkhu   dīghaṃ   vā   assasanto   dīghaṃ   assasāmīti   pajānāti   .  dīghaṃ
vā   passasanto  dīghaṃ   passasāmīti  pajānāti  .  rassaṃ  vā  assasanto
rassaṃ  assasāmīti  pajānāti  .  rassaṃ  vā  passasanto  rassaṃ  passasāmīti
pajānāti     .     sabbakāyapaṭisaṃvedī    assasissāmīti    sikkhati   .
Sabbakāyapaṭisaṃvedī   passasissāmīti   sikkhati   .   passambhayaṃ   kāyasaṅkhāraṃ
assasissāmīti    sikkhati    .    passambhayaṃ   kāyasaṅkhāraṃ   passasissāmīti
sikkhati   .   iti   ajjhattaṃ   vā  kāye  kāyānupassī  viharati  bahiddhā
vā  kāye  kāyānupassī  viharati  ajjhattabahiddhā  vā  kāye kāyānupassī
viharati    samudayadhammānupassī    vā    kāyasmiṃ   viharati   vayadhammānupassī
vā     kāyasmiṃ     viharati     samudayavayadhammānupassī    vā    kāyasmiṃ
viharati    atthi    kāyoti    vā   panassa   sati   paccupaṭṭhitā   hoti
Yāvadeva    ñāṇamattāya   patissatimattāya   anissito   ca   viharati   na
ca    kiñci    loke    upādiyati   evampi   bhikkhave   bhikkhu   kāye
kāyānupassī viharati. Ānāpānapabbaṃ.
     [134]   Puna   caparaṃ   bhikkhave   bhikkhu  gacchanto  vā  gacchāmīti
pajānāti   ṭhito   vā   ṭhitomhīti  pajānāti  nisinno  vā  nisinnomhīti
pajānāti   sayāno   vā   sayānomhīti   pajānāti   .   yathā   yathā
vā   panassa   kāyo   paṇihito   hoti   tathā  tathā  naṃ  pajānāti .
Iti   ajjhattaṃ   vā   kāye   kāyānupassī   viharati   .pe.   evampi
bhikkhave bhikkhu kāye kāyānupassī viharati. Iriyāpathapabbaṃ.
     [135]   Puna   caparaṃ   bhikkhave   bhikkhu   abhikkante   paṭikkante
sampajānakārī    hoti    ālokite    vilokite   sampajānakārī   hoti
sammiñjite    pasārite    sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe
sampajānakārī   hoti   asite   pīte   khāyite   sāyite  sampajānakārī
hoti   uccārapassāvakamme   sampajānakārī   hoti  gate  ṭhite  nisinne
sutte   jāgarite   bhāsite   tuṇhībhāve   sampajānakārī  hoti  .  iti
ajjhattaṃ   vā   kāye   kāyānupassī   viharati  .pe.  evampi  bhikkhave
bhikkhu kāye kāyānupassī viharati. Sampajaññapabbaṃ.
     [136]  Puna  caparaṃ  bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ pādatalā
adho     kesamatthakā     tacapariyantaṃ     pūrannānappakārassa    asucino
paccavekkhati   atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
Maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  pittaṃ  semhaṃ  pubbo  lohitaṃ
sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti.
     {136.1}   Seyyathāpi   bhikkhave   ubhatomukhā  mūtoḷī  1-  pūvā
nānāvihitassa   dhaññassa   seyyathīdaṃ   sālīnaṃ   vīhīnaṃ   muggānaṃ   māsānaṃ
tilānaṃ   taṇḍulānaṃ  .  tamenaṃ  cakkhumā  puriso  muñcitvā  paccavekkheyya
ime  sālī  ime  vīhī  ime muggā ime māsā ime tilā ime taṇḍulāti
evameva   kho   bhikkhave   bhikkhu  imameva  kāyaṃ  uddhaṃ  pādatalā  adho
kesamatthakā    tacapariyantaṃ    pūrannānappakārassa   asucino   paccavekkhati
atthi   imasmiṃ   kāye   kesā   lomā   .pe.   lasikā  muttanti .
Iti   ajjhattaṃ   vā   kāye   kāyānupassī   viharati   .pe.   evampi
bhikkhave bhikkhu kāye kāyānupassī viharati. Paṭikkūlapabbaṃ.
     [137]  Puna  caparaṃ  bhikkhave  bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ
dhātuso  paccavekkhati  atthi  imasmiṃ  kāye paṭhavīdhātu āpodhātu tejodhātu
vāyodhātūti  .  seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī
vā   gāviṃ  vadhitvā  cātummahāpathe  vilaso  paṭivibhajitvā  nisinno  assa
evameva  kho  bhikkhave  bhikkhu  imameva  kāyaṃ  yathāṭhitaṃ yathāpaṇihitaṃ dhātuso
paccavekkhati   atthi   imasmiṃ   kāye   paṭhavīdhātu  āpodhātu  tejodhātu
vāyodhātūti  .  iti  ajjhattaṃ vā kāye kāyānupassī viharati .pe. Evampi
@Footnote: 1 Po. Ma. putoḷī.
Bhikkhave bhikkhu kāye kāyānupassī viharati. Dhātupabbaṃ.
     [138]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya    chaḍḍitaṃ    ekāhamataṃ   vā   dvīhamataṃ   vā   tīhamataṃ   vā
uddhumātakaṃ   vinīlakaṃ   vipubbakajātaṃ   .   so   imameva  kāyaṃ  upasaṃharati
ayampi  kho  kāyo  evaṃdhammo  evaṃbhāvī  evaṃ  anatītoti  1-  .  iti
ajjhattaṃ   vā   kāye   kāyānupassī   viharati  .pe.  evampi  bhikkhave
bhikkhu kāye kāyānupassī viharati.
     {138.1}  Puna  caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya   chaḍḍitaṃ  kākehi  2-  vā  khajjamānaṃ  gijjhehi  vā  khajjamānaṃ
kulalehi   vā  khajjamānaṃ  suvāṇehi  3-  vā  khajjamānaṃ  siṅgālehi  vā
khajjamānaṃ  vividhehi  vā  pāṇakajātehi  khajjamānaṃ  .  so  imameva  kāyaṃ
upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ anatītoti.
     {138.2}  Iti  ajjhattaṃ  vā  kāye  kāyānupassī  viharati  .pe.
Evampi  bhikkhave  bhikkhu  kāye  kāyānupassī  viharati . Puna caparaṃ bhikkhave
bhikkhu   seyyathāpi   passeyya  sarīraṃ  sīvathikāya  chaḍḍitaṃ  aṭṭhisaṅkhalikaṃ  4-
samaṃsalohitaṃ    nhārusambandhaṃ    .pe.    aṭṭhisaṅkhalikaṃ   nimmaṃsalohitamakkhitaṃ
nhārusambandhaṃ   .pe.  aṭṭhisaṅkhalikaṃ  apagatamaṃsalohitaṃ  nhārusambandhaṃ  .pe.
Aṭṭhikāni    apagatanhārusambandhāni    5-    disā   vidisā   vikkhittāni
aññena hatthaṭṭhikaṃ aññena
@Footnote: 1 Sī. etaṃ anatītotipi pāṭho. 2 Po. Yu. kākehi .. kulalehi .. gijjhehi ...
@Ma. kākehi .. kulalehi .. gijjhehi .. kuṅkehi .. sunakhehi .. bayagghehi ..
@dīpīhi .. siṅagālehi ... 3 Sī. Yu. supāṇehi .  4 Ma. Yu. aṭṭhikasaṅkhalikaṃ.
@5 Sī. Yu. apagatasambandhanāni.
Pādaṭṭhikaṃ  [1]-  aññena  jaṅghaṭṭhikaṃ  aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ 2-
aññena    piṭṭhikaṇṭakaṭṭhikaṃ    aññena    phāsukaṭṭhikaṃ   aññena   uraṭṭhikaṃ
aññena    bāhuṭṭhikaṃ   aññena   aṃsaṭṭhikaṃ   aññena   gīvaṭṭhikaṃ   aññena
hanuṭṭhikaṃ   aññena   dantaṭṭhikaṃ   aññena   sīsakaṭāhaṃ   .   so  imameva
kāyaṃ   upasaṃharati   ayampi   kho   kāyo   evaṃdhammo   evaṃbhāvī  evaṃ
anatītoti   .   iti   ajjhattaṃ  vā  kāye  kāyānupassī  viharati  .pe.
Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
     {138.3}  Puna  caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya    chaḍḍitaṃ   aṭṭhikāni   setāni   saṅkhavaṇṇūpanibhāni   ...  .
Aṭṭhikāni    puñjakitāni   terovassikāni   ...   .   aṭṭhikāni   pūtīni
cuṇṇakajātāni   .   so   imameva  kāyaṃ  upasaṃharati  ayampi  kho  kāyo
evaṃdhammo evaṃbhāvī evaṃ anatītoti.
     {138.4}   Iti   ajjhattaṃ   vā   kāye   kāyānupassī   viharati
bahiddhā    vā    kāye   kāyānupassī   viharati   ajjhattabahiddhā   vā
kāye   kāyānupassī   viharati   samudayadhammānupassī   vā  kāyasmiṃ  viharati
vayadhammānupassī    vā    kāyasmiṃ    viharati   samudayavayadhammānupassī   vā
kāyasmiṃ   viharati   atthi   kāyoti  vā  panassa  sati  paccupaṭṭhitā  hoti
yāvadeva   ñāṇamattāya   patissatimattāya   anissito   ca  viharati  na  ca
kiñci  loke  upādiyati  evampi  kho  bhikkhave  bhikkhu  kāye kāyānupassī
viharati. Navasīvathikāpabbaṃ. Kāyānupassanāsatipaṭṭhānaṃ.
@Footnote: 1 Ma. aññena gopphakaṭṭhikaṃ. 2 Ma. ... kaṭiṭṭhikaṃ ... phāsukaṭṭhikaṃ ...
@ piṭṭhiṭṭhikaṃ ... khandhaṭṭhikaṃ ... gīvaṭṭhikaṃ ....
     [139]  Kathañca  bhikkhave  bhikkhu  vedanāsu  vedanānupassī  viharati.
Idha  bhikkhave  bhikkhu  sukhaṃ  [1]-  vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti
pajānāti   dukkhaṃ   [2]-  vedanaṃ  vediyamāno  dukkhaṃ  vedanaṃ  vediyāmīti
pajānāti   adukkhamasukhaṃ   [3]-   vedanaṃ  vediyamāno  adukkhamasukhaṃ  vedanaṃ
vediyāmīti   pajānāti  .  sāmisaṃ  vā  sukhaṃ  vedanaṃ  vediyamāno  sāmisaṃ
sukhaṃ  vedanaṃ  vediyāmīti  pajānāti  nirāmisaṃ  vā  sukhaṃ  vedanaṃ vediyamāno
nirāmisaṃ   sukhaṃ   vedanaṃ   vediyāmīti   pajānāti   .  sāmisaṃ  vā  dukkhaṃ
vedanaṃ    vediyamāno   sāmisaṃ   dukkhaṃ   vedanaṃ   vediyāmīti   pajānāti
nirāmisaṃ   vā   dukkhaṃ   vedanaṃ   vediyamāno   nirāmisaṃ   dukkhaṃ   vedanaṃ
vediyāmīti pajānāti.
     {139.1}   Sāmisaṃ   vā  adukkhamasukhaṃ  vedanaṃ  vediyamāno  sāmisaṃ
adukkhamasukhaṃ   vedanaṃ   vediyāmīti   pajānāti   nirāmisaṃ   vā  adukkhamasukhaṃ
vedanaṃ    vediyamāno    nirāmisaṃ    adukkhamasukhaṃ    vedanaṃ    vediyāmīti
pajānāti.
     {139.2}   Iti   ajjhattaṃ   vā  vedanāsu  vedanānupassī  viharati
bahiddhā   vā   vedanāsu   vedanānupassī   viharati   ajjhattabahiddhā  vā
vedanāsu    vedanānupassī   viharati   samudayadhammānupassī   vā   vedanāsu
viharati   vayadhammānupassī   vā   vedanāsu   viharati   samudayavayadhammānupassī
vā   vedanāsu   viharati  atthi  vedanāti  vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya   patissatimattāya   anissito   ca  viharati
na   ca   kiñci   loke  upādiyati  evaṃ  kho  bhikkhave  bhikkhu  vedanāsu
vedanānupassī viharati. Vedanānupassanāsatipaṭṭhānaṃ.
@Footnote:1-2-3 Po. Ma. vā.
     [140]   Kathañca   bhikkhave   bhikkhu   citte  cittānupassī  viharati .
Idha   bhikkhave   bhikkhu   sarāgaṃ   vā   cittaṃ  sarāgaṃ  cittanti  pajānāti
vītarāgaṃ   vā   cittaṃ   vītarāgaṃ   cittanti   pajānāti   .  sadosaṃ  vā
cittaṃ    sadosaṃ   cittanti   pajānāti   vītadosaṃ   vā   cittaṃ   vītadosaṃ
cittanti   pajānāti   .   samohaṃ  vā  cittaṃ  samohaṃ  cittanti  pajānāti
vītamohaṃ   vā   cittaṃ   vītamohaṃ   cittanti   pajānāti  .  saṅkhittaṃ  vā
cittaṃ   saṅkhittaṃ   cittanti   pajānāti   vikkhittaṃ   vā   cittaṃ  vikkhittaṃ
cittanti    pajānāti    .   mahaggataṃ   vā   cittaṃ   mahaggataṃ   cittanti
pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
     {140.1}  Sauttaraṃ  vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā
cittaṃ    anuttaraṃ    cittanti    pajānāti    .   samāhitaṃ   vā   cittaṃ
samāhitaṃ    cittanti    pajānāti    asamāhitaṃ    vā   cittaṃ   asamāhitaṃ
cittanti   pajānāti   .   vimuttaṃ  vā  cittaṃ  vimuttaṃ  cittanti  pajānāti
avimuttaṃ   vā   cittaṃ   avimuttaṃ   cittanti   pajānāti  .  iti  ajjhattaṃ
vā   citte   cittānupassī   viharati   bahiddhā  vā  citte  cittānupassī
viharati  ajjhattabahiddhā  vā  citte  cittānupassī  viharati samudayadhammānupassī
vā      cittasmiṃ      viharati     vayadhammānupassī     vā     cittasmiṃ
viharati   samudayavayadhammānupassī   vā   cittasmiṃ   viharati   atthi   cittanti
vā    panassa    sati    paccupaṭṭhitā    hoti   yāvadeva   ñāṇamattāya
patissatimattāya    anissito    ca    viharati    na   ca   kiñci   loke
Upādiyati   evaṃ   kho   bhikkhave  bhikkhu  citte  cittānupassī  viharati .
Cittānupassanāsatipaṭṭhānaṃ.
     [141]   Kathañca  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati .
Idha   bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati  pañcasu  nīvaraṇesu .
Kathañca    bhikkhave    bhikkhu    dhammesu    dhammānupassī   viharati   pañcasu
nīvaraṇesu   .   idha   bhikkhave   bhikkhu   santaṃ   vā  ajjhattaṃ  kāmachandaṃ
atthi     me    ajjhattaṃ    kāmachandoti    pajānāti    asantaṃ    vā
ajjhattaṃ   kāmachandaṃ   natthi   me   ajjhattaṃ   kāmachandoti  pajānāti .
Yathā   ca   anuppannassa   kāmachandassa  uppādo  hoti  tañca  pajānāti
yathā   ca   uppannassa   kāmachandassa   pahānaṃ   hoti   tañca  pajānāti
yathā   ca   pahīnassa   kāmachandassa   āyatiṃ   anuppādo   hoti   tañca
pajānāti.
     {141.1}   Santaṃ   vā   ajjhattaṃ  byāpādaṃ  atthi  me  ajjhattaṃ
byāpādoti    pajānāti    asantaṃ    vā   ajjhattaṃ   byāpādaṃ   natthi
me   ajjhattaṃ   byāpādoti   pajānāti   .   yathā   ca   anuppannassa
byāpādassa   uppādo   hoti   tañca   pajānāti  yathā  ca  uppannassa
byāpādassa    pahānaṃ   hoti   tañca   pajānāti   yathā   ca   pahīnassa
byāpādassa āyatiṃ anuppādo hoti tañca pajānāti.
     {141.2}  Santaṃ  vā  ajjhattaṃ thīnamiddhaṃ atthi me ajjhattaṃ thīnamiddhanti
pajānāti  asantaṃ  vā  ajjhattaṃ  thīnamiddhaṃ  natthi  me  ajjhattaṃ  thīnamiddhanti
pajānāti   .   yathā   ca   anuppannassa   thīnamiddhassa   uppādo  hoti
Tañca    pajānāti    yathā    ca    uppannassa    thīnamiddhassa    pahānaṃ
hoti    tañca   pajānāti   yathā    ca   pahīnassa   thīnamiddhassa   āyatiṃ
anuppādo hoti tañca pajānāti.
     {141.3}  Santaṃ  vā  ajjhattaṃ  uddhaccakukkuccaṃ  atthi  me ajjhattaṃ
uddhaccakukkuccanti    pajānāti   asantaṃ   vā   ajjhattaṃ   uddhaccakukkuccaṃ
natthi    me   ajjhattaṃ   uddhaccakukkuccanti   pajānāti   .   yathā   ca
anuppannassa    uddhaccakukkuccassa    uppādo   hoti   tañca   pajānāti
yathā   ca   uppannassa  uddhaccakukkuccassa  pahānaṃ  hoti  tañca  pajānāti
yathā   ca   pahīnassa   uddhaccakukkuccassa  āyatiṃ  anuppādo  hoti  tañca
pajānāti.
     {141.4}   Santaṃ   vā   ajjhattaṃ   vicikicchaṃ  atthi  me  ajjhattaṃ
vicikicchāti  pajānāti  asantaṃ  vā  ajjhattaṃ  vicikicchaṃ  natthi  me  ajjhattaṃ
vicikicchāti   pajānāti   .  yathā  ca  anuppannāya  vicikicchāya  uppādo
hoti   tañca   pajānāti   yathā   ca   uppannāya   vicikicchāya   pahānaṃ
hoti    tañca    pajānāti   yathā   ca   pahīnāya   vicikicchāya   āyatiṃ
anuppādo hoti tañca pajānāti.
     {141.5}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī     vā     dhammesu     viharati     samudayavayadhammānupassī
vā    dhammesu    viharati    atthi    dhammāti    vā    panassa    sati
paccupaṭṭhitā     hoti     yāvadeva     ñāṇamattāya     patissatimattāya
Anissito   ca   viharati   na   ca  kiñci  loke  upādiyati  evampi  kho
bhikkhave   bhikkhu   dhammesu   dhammānupassī   viharati   pañcasu  nīvaraṇesu .
Nīvaraṇapabbaṃ.
     [142]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
pañcasu    upādānakkhandhesu    .    kathañca   bhikkhave   bhikkhu   dhammesu
dhammānupassī    viharati   pañcasu   upādānakkhandhesu   .   idha   bhikkhave
bhikkhu   iti   rūpaṃ   iti   rūpassa   samudayo   iti   rūpassa   atthaṅgamo
iti   vedanā   iti   vedanāya   samudayo   iti   vedanāya  atthaṅgamo
iti    saññā    iti   saññāya   samudayo   iti   saññāya   atthaṅgamo
iti   saṅkhārā   iti   saṅkhārānaṃ  samudayo  iti  saṅkhārānaṃ  atthaṅgamo
iti     viññāṇaṃ    iti    viññāṇassa    samudayo    iti    viññāṇassa
atthaṅgamoti.
     {142.1}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu   dhammānupassī   viharati   samudayadhammānupassī  vā  dhammesu  viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu    viharati   atthi   dhammāti   vā   panassa   sati   paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya   patissatimattāya   anissito   ca  viharati
na   ca   kiñci  loke  upādiyati  evampi  kho  bhikkhave  bhikkhu  dhammesu
dhammānupassī viharati pañcasu upādānakkhandhesu. Khandhapabbaṃ.
     [143]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
Chasu   ajjhattikabāhiresu   āyatanesu  .  kathañca  bhikkhave  bhikkhu  dhammesu
dhammānupassī    viharati   chasu   ajjhattikabāhiresu   āyatanesu   .   idha
bhikkhave   bhikkhu   cakkhuñca   pajānāti  rūpe  ca  pajānāti  yañca  tadubhayaṃ
paṭicca    uppajjati    saññojanaṃ    tañca   pajānāti   .   yathā    ca
anuppannassa     saññojanassa    uppādo    hoti    tañca    pajānāti
yathā   ca   uppannassa   saññojanassa   pahānaṃ   hoti   tañca  pajānāti
yathā   ca   pahīnassa   saññojanassa   āyatiṃ   anuppādo   hoti   tañca
pajānāti.
     {143.1}  Sotañca  pajānāti  sadde  ca pajānāti .... Ghānañca
pajānāti   gandhe  ca  pajānāti  ...  .  jivhañca  pajānāti  rase  ca
pajānāti  ...  .  kāyañca  pajānāti  phoṭṭhabbe  ca  pajānāti ....
Manañca    pajānāti    dhamme   ca   pajānāti   yañca   tadubhayaṃ   paṭicca
uppajjati   saññojanaṃ   tañca   pajānāti   .   yathā   ca   anuppannassa
saññojanassa     uppādo    hoti    tañca    pajānāti    yathā    ca
uppannassa   saññojanassa   pahānaṃ   hoti   tañca   pajānāti   yathā  ca
pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.
     {143.2}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu  viharati  atthi  dhammāti  vā panassa sati paccupaṭṭhitā hoti yāvadeva
Ñāṇamattāya   patissatimattāya   anissito   ca   viharati   na   ca   kiñci
loke   upādiyati   evampi   kho  bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati chasu ajjhattikabāhiresu āyatanesu. Āyatanapabbaṃ.
     [144]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
sattasu   bojjhaṅgesu   .   kathañca  bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati  sattasu  bojjhaṅgesu  .  idha  bhikkhave  bhikkhu  santaṃ  vā  ajjhattaṃ
satisambojjhaṅgaṃ    atthi    me   ajjhattaṃ   satisambojjhaṅgoti   pajānāti
asantaṃ    vā    ajjhattaṃ    satisambojjhaṅgaṃ    natthi    me    ajjhattaṃ
satisambojjhaṅgoti     pajānāti     .     yathā     ca    anuppannassa
satisambojjhaṅgassa     uppādo     hoti    tañca    pajānāti    yathā
ca    uppannassa    satisambojjhaṅgassa    bhāvanāpāripūri    hoti   tañca
pajānāti.
     {144.1}  Santaṃ  vā  ajjhattaṃ  dhammavicayasambojjhaṅgaṃ  .... Santaṃ
vā    ajjhattaṃ    viriyasambojjhaṅgaṃ   ...   .   santaṃ   vā   ajjhattaṃ
pītisambojjhaṅgaṃ  ...  .  santaṃ  vā  ajjhattaṃ  passaddhisambojjhaṅgaṃ ....
Santaṃ   vā   ajjhattaṃ   samādhisambojjhaṅgaṃ  ...  .  santaṃ  vā  ajjhattaṃ
upekkhāsambojjhaṅgaṃ    atthi    me    ajjhattaṃ   upekkhāsambojjhaṅgoti
pajānāti    asantaṃ   vā   ajjhattaṃ   upekkhāsambojjhaṅgaṃ   natthi   me
ajjhattaṃ   upekkhāsambojjhaṅgoti   pajānāti   .  yathā  ca  anuppannassa
upekkhāsambojjhaṅgassa    uppādo    hoti    tañca   pajānāti   yathā
ca   uppannassa   upekkhāsambojjhaṅgassa   bhāvanāpāripūri   hoti   tañca
Pajānāti.
     {144.2}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu    dhammānupassī    viharati    samudayadhammānupassī    vā   dhammesu
viharati    vayadhammānupassī   vā   dhammesu   viharati   samudayavayadhammānupassī
vā   dhammesu   viharati   atthi   dhammāti  vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya   patissatimattāya   anissito   ca  viharati
na   ca   kiñci  loke  upādiyati  evampi  kho  bhikkhave  bhikkhu  dhammesu
dhammānupassī viharati sattasu bojjhaṅgesu. Bojjhaṅgapabbaṃ. 1-
     [145]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
catūsu   ariyasaccesu   .   kathañca   bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati   catūsu   ariyasaccesu   .   idha   bhikkhave   bhikkhu  idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ pajānāti 2-.
     {145.1}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī     vā     dhammesu     viharati     samudayavayadhammānupassī
vā       dhammesu       viharati       atthi       dhammāti      vā
@Footnote: 1 pāṭhantare puna paṭhamabhāṇavāroti dissaṃti. 2 pāṭhantare iti ajjhattaṃ vā .pe.
@paṭhamabhāṇavāroti imāni na dissanti.
Panassa   sati   paccupaṭṭhitā  hoti  yāvadeva  ñāṇamattāya  patissatimattāya
anissito  ca  viharati  na  ca  kiñci loke upādiyati evaṃ kho bhikkhave bhikkhu
dhammesu   dhammānupassī  viharati  catūsu  ariyasaccesu  1-  .  saccapabbaṃ .
Paṭhamabhāṇavāro.
     [146]  2-  Katamañca  bhikkhave  dukkhaṃ  ariyasaccaṃ  .  jātipi dukkhā
jarāpi    dukkhā    maraṇampi    dukkhaṃ   sokaparidevadukkhadomanassupāyāsāpi
dukkhā    appiyehi   sampayogo   dukkho   piyehi   vippayogo   dukkho
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā
dukkhā.
     {146.1}  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ tesaṃ sattānaṃ
tamhi   tamhi  sattanikāye  jāti  sañjāti  okkanti  nibbatti  abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti.
     {146.2}  Katamā  ca  bhikkhave jarā. Yā tesaṃ tesaṃ sattānaṃ tamhi
tamhi  sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā.
     {146.3}  Katamañca  bhikkhave  maraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo  antaradhānaṃ  maccu
maraṇaṃ   kālakiriyā   khandhānaṃ  bhedo  kaḷevarassa  nikkhepo  jīvitindriyassa
upacchedo idaṃ vuccati bhikkhave maraṇaṃ.
     {146.4}   Katamo   ca   bhikkhave  soko  .  yo  kho  bhikkhave
aññataraññatarena   byasanena   samannāgatassa
@Footnote: 1 Sī. Yu. ettakamidaṃ. 2 Po. Ma. vitthārapāṭho.
Aññataraññatarena    dukkhadhammena   phuṭṭhassa   soko   socanā   socitattaṃ
antosoko antoparisoko ayaṃ vuccati bhikkhave soko.
     {146.5}   Katamo  ca  bhikkhave  paridevo  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena    phuṭṭhassa   ādevo   paridevo   ādevanā   paridevanā
ādevitattaṃ paridevitattaṃ ayaṃ vuccati bhikkhave paridevo.
     {146.6}  Katamañca  bhikkhave  dukkhaṃ  .  yaṃ kho bhikkhave kāyikaṃ dukkhaṃ
kāyikaṃ  asātaṃ  kāyasamphassajaṃ  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ  vuccati bhikkhave
dukkhaṃ.
     {146.7}  Katamañca  bhikkhave  domanassaṃ  .  yaṃ kho bhikkhave cetasikaṃ
dukkhaṃ   cetasikaṃ  asātaṃ  cetosamphassajaṃ  1-  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ
vuccati bhikkhave domanassaṃ.
     {146.8}  Katamo  ca  bhikkhave  upāyāso  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena      phuṭṭhassa     āyāso     upāyāso     āyāsitattaṃ
upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso.
     {146.9}   Katamo  ca  bhikkhave  appiyehi  sampayogo  dukkho .
Idha  bhikkhave  yassa  te  honti  aniṭṭhā  akantā  amanāpā rūpā saddā
gandhā  rasā  phoṭṭhabbā  [2]-  ye  vā  panassa te honti anatthakāmā
ahitakāmā   aphāsukāmā  ayogakkhemakāmā  yā  tehi  saṅgati  samāgamo
samodhānaṃ   missībhāvo   ayaṃ   vuccati   bhikkhave   appiyehi   sampayogo
dukkho.
     {146.10}  Katamo  ca  bhikkhave  piyehi  vippayogo  dukkho. Idha
bhikkhave   yassa   te   honti   iṭṭhā   kantā  manāpā  rūpā  saddā
@Footnote: 1 Ma. mano ... 2 Ma. dhammā.
Gandhā  rasā  phoṭṭhabbā  [1]-  ye  vā  panassa  te honti atthakāmā
hitakāmā   phāsukāmā   yogakkhemakāmā  mātā  vā  pitā  vā  bhātā
vā   bhaginī   vā   mittā  vā  amaccā  vā  ñātisālohitā  vā  yā
tehi    asaṅgati   asamāgamo   asamodhānaṃ   amissībhāvo   ayaṃ   vuccati
bhikkhave piyehi vippayogo dukkho.
     {146.11}  Katamañca  bhikkhave  yampicchaṃ  na  labhati  tampi  dukkhaṃ .
Jātidhammānaṃ   bhikkhave  sattānaṃ  evaṃ  icchā  uppajjati  aho  vata  mayaṃ
na  jātidhammā  assāma  na  ca  vata no jāti āgaccheyyāti na kho panetaṃ
icchāya  pattabbaṃ  idampi  yampicchaṃ  na  labhati  tampi  dukkhaṃ . Jarādhammānaṃ
bhikkhave sattānaṃ .... Byādhidhammānaṃ bhikkhave sattānaṃ ... .  Maraṇadhammānaṃ
bhikkhave  sattānaṃ  ...  .  sokaparidevadukkhadomanassupāyāsadhammānaṃ bhikkhave
sattānaṃ   evaṃ  icchā  uppajjati  aho  vata  mayaṃ  na  sokaparidevadukkha-
domanassupāyāsadhammā   assāma   na   ca   vata  no  sokaparidevadukkha-
domanassupāyāsā   āgaccheyyunti   na   kho  panetaṃ  icchāya  pattabbaṃ
idampi yampicchaṃ na labhati tampi dukkhaṃ.
     {146.12}   Katame   ca  bhikkhave  saṅkhittena  pañcupādānakkhandhā
dukkhā       seyyathīdaṃ      rūpūpādānakkhandho      vedanūpādānakkhandho
saññūpādānakkhandho      saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho
ime   vuccanti  bhikkhave  saṅkhittena  pañcupādānakkhandhā  dukkhā  .  idaṃ
vuccati bhikkhave dukkhaṃ ariyasaccaṃ.
     [147]   Katamañca  bhikkhave  dukkhasamudayo  2-  ariyasaccaṃ  .  yāyaṃ
@Footnote: 1 Ma. dhammā .   2 Ma. dukkhasamudayaṃ.
Taṇhā    ponobbhavikā   nandirāgasahagatā   tatratatrābhinandinī   seyyathīdaṃ
kāmataṇhā bhavataṇhā vibhavataṇhā.
     {147.1}  Sā  kho  panesā  bhikkhave  taṇhā  kattha uppajjamānā
uppajjati  kattha  nivīsamānā  nivīsati . Yaṃ loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.2}  Kiñca loke piyarūpaṃ sātarūpaṃ. Cakkhuṃ loke piyarūpaṃ sātarūpaṃ
etthesā  taṇhā  uppajjamānā  uppajjati  ettha  nivīsamānā  nivīsati.
Sotaṃ  ghānaṃ  jivhā  kāyo  mano  loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.3}  Rūpā  saddā  gandhā  rasā  phoṭṭhabbā  dhammā  loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivīsamānā nivīsati.
     {147.4}       Cakkhuviññāṇaṃ      sotaviññāṇaṃ      ghānaviññāṇaṃ
jivhāviññāṇaṃ      kāyaviññāṇaṃ      manoviññāṇaṃ     loke     piyarūpaṃ
sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati    ettha
nivīsamānā nivīsati.
     {147.5}      Cakkhusamphasso     sotasamphasso     ghānasamphasso
jivhāsamphasso   kāyasamphasso   manosamphasso   loke   piyarūpaṃ  sātarūpaṃ
etthesā    taṇhā    uppajjamānā    uppajjati   ettha   nivīsamānā
nivīsati.
     {147.6}    Cakkhusamphassajā   vedanā   sotasamphassajā   vedanā
ghānasamphassajā    vedanā    jivhāsamphassajā   vedanā   kāyasamphassajā
vedanā   manosamphassajā   vedanā   loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.7}     Rūpasaññā    saddasaññā    gandhasaññā    rasasaññā
phoṭṭhabbasaññā    dhammasaññā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.8}     Rūpasañcetanā     saddasañcetanā    gandhasañcetanā
rasasañcetanā       phoṭṭhabbasañcetanā      dhammasañcetanā      loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivīsamānā nivīsati.
     {147.9}     Rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā    dhammataṇhā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.10}   Rūpavitakko   saddavitakko   gandhavitakko   rasavitakko
phoṭṭhabbavitakko    dhammavitakko   loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.11}   Rūpavicāro   saddavicāro   gandhavicāro   rasavicāro
phoṭṭhabbavicāro  dhammavicāro  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā  uppajjati  ettha  nivīsamānā  nivīsati . Idaṃ vuccati bhikkhave
dukkhasamudayo ariyasaccaṃ.
     [148]  Katamañca  bhikkhave  dukkhanirodho  ariyasaccaṃ. Yo tassāyeva
taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
     {148.1}  Sā kho panesā bhikkhave taṇhā kattha pahiyyamānā pahiyyati
kattha   nirujjhamānā  nirujjhati  .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.2}  Kiñci loke piyarūpaṃ sātarūpaṃ. Cakkhuṃ loke piyarūpaṃ sātarūpaṃ
Etthesā    taṇhā    pahiyyamānā    pahiyyati    ettha   nirujjhamānā
nirujjhati   .  sotaṃ  ghānaṃ  jivhā  kāyo  mano  loke  piyarūpaṃ  sātarūpaṃ
etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.3}  Rūpā  saddā  gandhā  rasā  phoṭṭhabbā  dhammā  loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   pahiyyamānā   pahiyyati   ettha
nirujjhamānā nirujjhati.
     {148.4}       Cakkhuviññāṇaṃ      sotaviññāṇaṃ      ghānaviññāṇaṃ
jivhāviññāṇaṃ      kāyaviññāṇaṃ      manoviññāṇaṃ     loke     piyarūpaṃ
sātarūpaṃ     etthesā    taṇhā    pahiyyamānā    pahiyyati     ettha
nirujjhamānā nirujjhati.
     {148.5}      Cakkhusamphasso     sotasamphasso     ghānasamphasso
jivhāsamphasso     kāyasamphasso     manosamphasso     loke    piyarūpaṃ
sātarūpaṃ     etthesā     taṇhā    pahiyyamānā    pahiyyati    ettha
nirujjhamānā nirujjhati.
     {148.6}    Cakkhusamphassajā   vedanā   sotasamphassajā   vedanā
ghānasamphassajā    vedanā    jivhāsamphassajā   vedanā   kāyasamphassajā
vedanā   manosamphassajā   vedanā   loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.7}     Rūpasaññā    saddasaññā    gandhasaññā    rasasaññā
phoṭṭhabbasaññā    dhammasaññā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.8}     Rūpasañcetanā     saddasañcetanā    gandhasañcetanā
rasasañcetanā    phoṭṭhabbasañcetanā    dhammasañcetanā    loke   piyarūpaṃ
sātarūpaṃ       etthesā       taṇhā      pahiyyamānā      pahiyyati
Ettha nirujjhamānā nirujjhati.
     {148.9}     Rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā    dhammataṇhā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.10}   Rūpavitakko   saddavitakko   gandhavitakko   rasavitakko
phoṭṭhabbavitakko    dhammavitakko   loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.11}   Rūpavicāro   saddavicāro   gandhavicāro   rasavicāro
phoṭṭhabbavicāro    dhammavicāro   loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā    pahiyyamānā    pahiyyati   ettha   nirujjhamānā   nirujjhati  .
Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.
     [149]  Katamañca  bhikkhave  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ.
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati sammāsamādhi.
     {149.1}  Katamā  ca  bhikkhave  sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi.
     {149.2}  Katamo  ca  bhikkhave  sammāsaṅkappo. Nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo.
     {149.3}  Katamā  ca  bhikkhave  sammāvācā . Musāvādā veramaṇī
pisuṇāya   vācāya   veramaṇī   pharusāya   vācāya  veramaṇī  samphappalāpā
Veramaṇī ayaṃ vuccati bhikkhave sammāvācā.
     {149.4}   Katamo  ca  bhikkhave  sammākammanto  .  pāṇātipātā
veramaṇī  adinnādānā  veramaṇī  kāmesumicchācārā  veramaṇī  ayaṃ  vuccati
bhikkhave sammākammanto.
     {149.5}   Katamo   ca  bhikkhave  sammāājīvo  .  idha  bhikkhave
ariyasāvako    micchāājīvaṃ    pahāya   sammāājīvena   jīvikaṃ   kappeti
ayaṃ vuccati bhikkhave sammāājīvo.
     {149.6}  Katamo  ca  bhikkhave  sammāvāyāmo. Idha bhikkhave bhikkhu
anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ  anuppādāya  chandaṃ  janeti
vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  uppannānaṃ  pāpakānaṃ
akusalānaṃ  dhammānaṃ  pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati cittaṃ
paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ   dhammānaṃ  uppādāya  chandaṃ
janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti  padahati  uppannānaṃ
kusalānaṃ    dhammānaṃ    ṭhitiyā   asammosāya   bhiyyobhāvāya   vepullāya
bhāvanāya   pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ
paggaṇhāti padahati ayaṃ vuccati bhikkhave sammāvāyāmo.
     {149.7}  Katamā  ca  bhikkhave sammāsati. Idha bhikkhave bhikkhu kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    .    vedanāsu    vedanānupassī    viharati   ātāpī
sampajāno    satimā   vineyya   loke   abhijjhādomanassaṃ   .   citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ     .    dhammesu    dhammānupassī    viharati    ātāpī
Sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   ayaṃ   vuccati
bhikkhave sammāsati.
     {149.8}   Katamo   ca   bhikkhave  sammāsamādhi  .  idha  bhikkhave
bhikkhu   vivicceva   kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
vivekajaṃ    pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  upasampajja  viharati  pītiyā  ca  virāgā
upekkhako  ca  viharati  sato  ca  sampajāno  sukhañca  kāyena paṭisaṃvedeti
yantaṃ     ariyā     ācikkhanti     upekkhako    satimā    sukhavihārīti
tatiyaṃ   jhānaṃ   upasampajja   viharati   sukhassa   ca   pahānā  dukkhassa  ca
pahānā     pubbeva    somanassadomanassānaṃ    atthaṅgamā    adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati   ayaṃ  vuccati
bhikkhave  sammāsamādhi  .  idaṃ  vuccati  bhikkhave  dukkhanirodhagāminī  paṭipadā
ariyasaccaṃ.
     [150]  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī  viharati  bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu    viharati   atthi   dhammāti   vā   panassa   sati   paccupaṭṭhitā
hoti     yāvadeva    ñāṇamattāya    patissatimattāya    anissito    ca
viharati   na   ca   kiñci  loke  upādiyati  evampi  kho  bhikkhave  bhikkhu
Dhammesu dhammānupassī viharati catūsu ariyasaccesu. 1-
     [151]  Yo  hi  koci  bhikkhave  ime  cattāro satipaṭṭhāne evaṃ
bhāveyya    satta    vassāni   tassa   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ
pāṭikaṅkhaṃ   diṭṭheva   dhamme  aññā  sati  vā  upādisese  anāgāmitā
tiṭṭhantu   bhikkhave   satta   vassāni   .  yo  hi  koci  bhikkhave  ime
cattāro   satipaṭṭhāne   evaṃ   bhāveyya   cha  vassāni  pañca  vassāni
cattāri  vassāni  tīṇi  vassāni  dve  vassāni  ekaṃ  vassaṃ  ... Tiṭṭhatu
bhikkhave   ekaṃ   vassaṃ   .   yo   hi  koci  bhikkhave  ime  cattāro
satipaṭṭhāne   evaṃ   bhāveyya   satta   māsāni   tassa  dvinnaṃ  phalānaṃ
aññataraṃ   phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme  aññā  sati  vā  upādisese
anāgāmitā    tiṭṭhantu    bhikkhave    satta    māsāni   .   yo   hi
koci  bhikkhave  ime  cattāro  satipaṭṭhāne  evaṃ  bhāveyya  cha māsāni
pañca  māsāni  cattāri  māsāni  tīṇi  māsāni  dve māsāni [2]- māsaṃ
aḍḍhamāsaṃ  ...  tiṭṭhatu  bhikkhave  aḍḍhamāso  .  yo  hi  koci  bhikkhave
ime   cattāro   satipaṭṭhāne   evaṃ  bhāveyya  sattāhaṃ  tassa  dvinnaṃ
phalānaṃ    aññataraṃ    phalaṃ   pāṭikaṅkhaṃ   diṭṭheva   dhamme   aññā   sati
vā upādisese anāgāmitā.
     [152]   Ekāyano   ayaṃ   bhikkhave   maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya   ñāyassa
@Footnote: 1 pāṭhantare puna saccapabbaṃ. dhammānupassanāsatipaṭṭhānanti dissanti.
@2 Po. Ma. ekaṃ.
Adhigamāya   nibbānassa   sacchikiriyāya   yadidaṃ  cattāro  satipaṭṭhānāti .
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Satipaṭṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.
               Mūlapariyāyavaggo paṭhamo.
                    Tassuddānaṃ
     ajaraṃ amaraṃ amatādhigamaṃ phalamagganidassanaṃ dukkhanudaṃ
     sahitatthamahārahassakaraṃ bahupītiharaṃ vividhaṃ suṇātha
     taḷākāva supūritaṃ ghammapathe tividhaggisilesitanibbānaṃ
     byādhipanodanaopadayo majjhimasuttavarā ṭhapitā
     madhumaddavamandarasā amarānaṃ khiḍḍaratijananī
     manusaṅghaṃ taṃ suttabyākaraṇañca ṭhapitā sakyaputtānmābhiramattā
     tipaññāsavaraṃ diyaḍḍhasataṃ dve ca veyyākaraṇaṃ apare ca te
     asame pathavaggavagge anupubbena ekamanā nisāmetha mūdaggaṃ
         1- mūlaāsavadhammadāyāda-     bheravanaṅgaṇakaṅkhasuttaṃ
            vatthasallekhadiṭṭhisati       pathavaggavaro so samatto.
@Footnote: 1 Sī. subhavayavādāyacapubbagamo agaṇigaṇaaṅgaṇasabbhayano piyakāravapaṇḍarasallikhino
@ tathādiṭṭhisatiasamo paṭhamo brūvarovaravaggoti pāṭho dissati.
                       Sīhanādavaggo
                       ---------
                      cūḷasīhanādasuttaṃ
     [153]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [154]   Bhagavā  etadavoca  idheva  bhikkhave  samaṇo  idha  dutiyo
samaṇo   idha   tatiyo  samaṇo  idha  catuttho  samaṇo  suññā  parappavādā
samaṇehi 1- aññebhīti evameva bhikkhave sammā sīhanādaṃ nadatha.
     {154.1}  Ṭhānaṃ  kho  panetaṃ bhikkhave vijjati yaṃ idha 2- aññatitthiyā
paribbājakā   evaṃ   vadeyyuṃ   ko   panāyasmantānaṃ  assāso  kiṃ  balaṃ
yena   tumhe   āyasmanto  attani  sampassamānā  evaṃ  vadetha  idheva
samaṇo   idha   dutiyo  samaṇo  idha  tatiyo  samaṇo  idha  catuttho  samaṇo
suññā    parappavādā    samaṇehi    aññebhīti    evaṃvādino   bhikkhave
aññatitthiyā    paribbājakā    evamassu    vacanīyā   atthi   kho   no
āvuso   tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena
cattāro   dhammā   akkhātā   ye   mayaṃ   attani  sampassamānā  evaṃ
vadema   idheva   samaṇo   idha   dutiyo   samaṇo   idha   tatiyo  samaṇo
@Footnote: 1 Po. Ma. samaṇebhi aññehi. 2 Po. Ma. ayaṃ pāṭho natthi.
Idha    catuttho    samaṇo    suññā   parappavādā   samaṇehi   aññebhīti
katame   cattāro   atthi   kho   no   āvuso  satthari  pasādo  atthi
dhamme   pasādo   atthi   sīlesu   paripūrakāritā   sahadhammikā  kho  pana
piyā   manāpā   gahaṭṭhā  ceva  pabbajitā  ca  ime  kho  no  āvuso
tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena  cattāro
dhammā   akkhātā  ye  mayaṃ  attani  sampassamānā  evaṃ  vadema  idheva
samaṇo   idha   dutiyo  samaṇo  idha  tatiyo  samaṇo  idha  catuttho  samaṇo
suññā parappavādā samaṇehi aññebhīti.
     {154.2}   Ṭhānaṃ   kho  panetaṃ  bhikkhave  vijjati  yaṃ  aññatitthiyā
paribbājakā   evaṃ   vadeyyuṃ   amhākampi   kho  āvuso  atthi  satthari
pasādo  yo  amhākaṃ  satthā  amhākampi  atthi  dhamme  pasādo yo 1-
amhākaṃ   dhammo   mayampi   sīlesu  paripūrakārino  yāni  amhākaṃ  sīlāni
amhākampi   sahadhammikā  piyā  manāpā  gahaṭṭhā  ceva  pabbajitā  ca .
Idha  no  āvuso  ko  viseso  ko  adhippāyo  2- kiṃ nānākaraṇaṃ yadidaṃ
tumhākañceva amhākañcāti.
     {154.3}    Evaṃvādino    bhikkhave   aññatitthiyā   paribbājakā
evamassu  vacanīyā  kiṃ  panāvuso  ekā  niṭṭhā  udāhu  puthū  niṭṭhāti.
Sammā    byākaramānā    bhikkhave    aññatitthiyā   paribbājakā   evaṃ
byākareyyuṃ ekā hāvuso niṭṭhā na puthū niṭṭhāti.
     {154.4}     Sā    panāvuso    niṭṭhā    sarāgassa    udāhu
vītarāgassāti    .     sammā    byākaramānā   bhikkhave   aññatitthiyā
@Footnote: 1 Yu. so. 2 adhippāyasotipi pāṭho.
Paribbājakā   evaṃ   byākareyyuṃ  vītarāgassāvuso  sā  niṭṭhā  na  sā
niṭṭhā sarāgassāti.
     {154.5}  Sā  panāvuso  niṭṭhā  sadosassa udāhu vītadosassāti.
Sammā    byākaramānā    bhikkhave    aññatitthiyā   paribbājakā   evaṃ
byākareyyuṃ vītadosassāvuso sā niṭṭhā na sā niṭṭhā sadosassāti.
     {154.6}  Sā  panāvuso  niṭṭhā  samohassa udāhu vītamohassāti.
Sammā    byākaramānā    bhikkhave    aññatitthiyā   paribbājakā   evaṃ
byākareyyuṃ vītamohassāvuso sā niṭṭhā na sā niṭṭhā samohassāti.
     {154.7}  Sā  panāvuso  niṭṭhā  sataṇhassa udāhu vītataṇhassāti.
Sammā    byākaramānā    bhikkhave    aññatitthiyā   paribbājakā   evaṃ
byākareyyuṃ vītataṇhassāvuso sā niṭṭhā na sā niṭṭhā sataṇhassāti.
     {154.8}    Sā    panāvuso    niṭṭhā   saupādānassa   udāhu
anupādānassāti    .    sammā   byākaramānā   bhikkhave   aññatitthiyā
paribbājakā   evaṃ   byākareyyuṃ   anupādānassāvuso   sā  niṭṭhā  na
sā niṭṭhā saupādānassāti.
     {154.9}  Sā  panāvuso  viddasuno  udāhu  aviddasunoti. Sammā
byākaramānā   bhikkhave   aññatitthiyā   paribbājakā   evaṃ  byākareyyuṃ
viddasuno āvuso sā niṭṭhā na sā niṭṭhā aviddasunoti.
     {154.10}   Sā   panāvuso  niṭṭhā  anuruddhappaṭiviruddhassa  udāhu
ananuruddhappaṭiviruddhassāti   .  sammā  byākaramānā  bhikkhave  aññatitthiyā
paribbājakā   evaṃ  byākareyyuṃ  ananuruddhappaṭiviruddhassāvuso  sā  niṭṭhā
na sā niṭṭhā anuruddhappaṭiviruddhassāti.
     {154.11}   Sā   panāvuso  niṭṭhā  papañcārāmassa  papañcaratino
udāhu   nippapañcārāmassa   nippapañcaratinoti   .   sammā  byākaramānā
bhikkhave      aññatitthiyā      paribbājakā      evaṃ     byākareyyuṃ
nippapañcārāmassāvuso   sā   niṭṭhā   nippapañcaratino   na  sā  niṭṭhā
papañcārāmassa papañcaratinoti.
     [155]  Dvemā  bhikkhave  diṭṭhiyo  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca .
Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  bhavadiṭṭhiṃ  allīnā
bhavadiṭṭhiṃ   upagatā  bhavadiṭṭhiṃ  ajjhositā  vibhavadiṭṭhiyā  te  paṭiviruddhā .
Ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  vibhavadiṭṭhiṃ  allīnā
vibhavadiṭṭhiṃ  upagatā  vibhavadiṭṭhiṃ  ajjhositā  bhavadiṭṭhiyā  te  paṭiviruddhā .
Ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā imāsaṃ dvinnaṃ diṭṭhīnaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ  nappajānanti  te  sarāgā  te  sadosā te samohā te sataṇhā
te    saupādānā   te   aviddasuno   te   anuruddhappaṭiviruddhā   te
papañcārāmā   papañcaratino   te   na  parimuccanti  jātiyā  jarāmaraṇena
sokehi    paridevehi    dukkhehidomanassehi    upāyāsehi   parimuccanti
dukkhasmāti  vadāmi  .  ye  1-  hi  keci  samaṇā  vā  brāhmaṇā  vā
imāsaṃ     dvinnaṃ     diṭṭhīnaṃ    samudayañca    atthaṅgamañca    assādañca
ādīnavañca    nissaraṇañca    yathābhūtaṃ   pajānanti   te   vītarāgā   te
vītadosā         te        vītamohā        te        vītataṇhā
@Footnote: 1 po ye hi kho. Ma. Yu. ye ca kho.
Te    anupādānā   te   viddasuno   te   ananuruddhappaṭiviruddhā   te
nippapañcārāmā     nippapañcaratino     te     parimuccanti     jātiyā
jarāmaraṇena   sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi
parimuccanti dukkhasmāti vadāmi.
     [156]   Cattārīmāni   bhikkhave   upādānāni   katamāni  cattāri
kāmupādānaṃ     diṭṭhupādānaṃ    sīlabbatupādānaṃ    attavādupādānaṃ   .
Santi    bhikkhave    eke    samaṇabrāhmaṇā    sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa    pariññaṃ    paññāpenti    na   diṭṭhupādānassa   pariññaṃ
paññāpenti     na    sīlabbatupādānassa    pariññaṃ    paññāpenti    na
attavādupādānassa   pariññaṃ   paññāpenti   taṃ   kissa  hetu  imāni  hi
te   bhonto   samaṇabrāhmaṇā   tīṇi   ṭhānāni   yathābhūtaṃ   nappajānanti
tasmā     te     bhonto    samaṇabrahmaṇā    sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa    pariññaṃ    paññāpenti    na   diṭṭhupādānassa   pariññaṃ
paññāpenti     na    sīlabbatupādānassa    pariññaṃ    paññāpenti    na
attavādupādānassa pariññaṃ paññāpenti.
     {156.1}      Santi     bhikkhave     eke     samaṇabrāhmaṇā
sabbupādānapariññāvādā      paṭijānamānā      te     na     sammā
sabbupādānapariññaṃ       paññāpenti       kāmupādānassa       pariññaṃ
paññāpenti   diṭṭhupādānassa   pariññaṃ  paññāpenti  na  sīlabbatupādānassa
Pariññaṃ       paññāpenti      na      attavādupādānassa      pariññaṃ
paññāpenti    taṃ    kissa    hetu    imāni    hi    te    bhonto
samaṇabrāhmaṇā    dve    ṭhānāni    yathābhūtaṃ    nappajānanti    tasmā
te       bhonto       samaṇabrāhmaṇā       sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa        pariññaṃ        paññāpenti       diṭṭhupādānassa
pariññaṃ       paññāpenti      sīlabbatupādānassa      1-      pariññaṃ
paññāpenti na attavādupādānassa pariññaṃ paññāpenti.
     {156.2}      Santi     bhikkhave     eke     samaṇabrāhmaṇā
sabbupādānapariññāvādā      paṭijānamānā      te     na     sammā
sabbupādānapariññaṃ       paññāpenti       kāmupādānassa       pariññaṃ
paññāpenti         diṭṭhupādānassa        pariññaṃ        paññāpenti
sīlabbatupādānassa     pariññaṃ    paññāpenti    na    attavādupādānassa
pariññaṃ    paññāpenti    taṃ   kissa   hetu   imaṃ   hi   te   bhonto
samaṇabrāhmaṇā     ekaṃ     ṭhānaṃ    yathābhūtaṃ    nappajānanti    tasmā
te       bhonto       samaṇabrāhmaṇā       sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa     pariññaṃ     paññāpenti     diṭṭhupādānassa    pariññaṃ
paññāpenti      sīlabbatupādānassa      pariññaṃ     paññāpenti     na
attavādupādānassa     pariññaṃ    paññāpenti    .    evarūpe    kho
bhikkhave  dhammavinaye  yo  satthari  pasādo  so  na  sammaggato  akkhāyati
@Footnote: 1 Ma. Yu. na sīlabbat ....
Yo    dhamme    pasādo    so    na    sammaggato   akkhāyati   yā
sīlesu    paripūrakāritā    sā    na    sammaggatā    akkhāyati    yā
sahadhammikesu    piyamanāpatā    sā    na    sammaggatā   akkhāyati   taṃ
kissa    hetu    evañhetaṃ    bhikkhave    hoti    yathātaṃ   durakkhāte
dhammavinaye       duppavedite       aniyyānike      anupasamasaṃvattanike
asammāsambuddhappavedite.
     [157]   Tathāgato   ca   kho   bhikkhave   arahaṃ   sammāsambuddho
sabbupādānapariññāvādo     paṭijānamāno    sammā    sabbupādānapariññaṃ
paññāpeti     kāmupādānassa    pariññaṃ    paññāpeti    diṭṭhupādānassa
pariññaṃ      paññāpeti     sīlabbatupādānassa     pariññaṃ     paññāpeti
attavādupādānassa   pariññaṃ   paññāpeti   .   evarūpe   kho  bhikkhave
dhammavinaye  yo  satthari  pasādo  so  sammaggato  akkhāyati  yo  dhamme
pasādo   so   sammaggato   akkhāyati   yā  sīlesu  paripūrakāritā  1-
sā    sammaggatā    akkhāyati   yā   sahadhammikesu   piyamanāpatā   sā
sammaggatā  akkhāyati  taṃ  kissa  hetu  evañhetaṃ  bhikkhave  hoti  yathātaṃ
svākkhāte    dhammavinaye    supavedite    niyyānike   upasamasaṃvattanike
sammāsambuddhappavedite.
     [158]  Ime  ca  bhikkhave  cattāro upādānā kiṃnidānā kiṃsamudayā
kiṃjātikā   kiṃpabhavā   .   ime   cattāro   upādānā   taṇhānidānā
@Footnote: 1 paripūrikāritātipi pāṭho.
Taṇhasamudayā     taṇhājātikā     taṇhāpabhavā    .    taṇhā    cāyaṃ
bhikkhave    kiṃnidānā    kiṃsamudayā    kiṃjātikā    kiṃpabhavā   .   taṇhā
vedanānidānā    vedanāsamudayā    vedanājātikā    vedanāpabhavā  .
Vedanā   cāyaṃ   bhikkhave   kiṃnidānā   kiṃsamudayā  kiṃjātikā  kiṃpabhavā .
Vedanā    phassanidānā    phassasamudayā    phassajātikā   phassapabhavā  .
Phasso  cāyaṃ  bhikkhave  kiṃnidāno  kiṃsamudayo  kiṃjātiko  kiṃpabhavo . Phasso
saḷāyatananidāno   saḷāyatanasamudayo   saḷāyatanajātiko   saḷāyatanapabhavo .
Saḷāyatanañcidaṃ    bhikkhave    kiṃnidānaṃ    kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ  .
Saḷāyatanaṃ   nāmarūpanidānaṃ   nāmarūpasamudayaṃ   nāmarūpajātikaṃ  nāmarūpapabhavaṃ .
Nāmarūpañcidaṃ   bhikkhave   kiṃnidānaṃ   kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  .  nāmarūpaṃ
viññāṇanidānaṃ     viññāṇasamudayaṃ     viññāṇajātikaṃ     viññāṇapabhavaṃ   .
Viññāṇañcidaṃ    bhikkhave    kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ   kiṃpabhavaṃ  .
Viññāṇaṃ   saṅkhāranidānaṃ   saṅkhārasamudayaṃ   saṅkhārajātikaṃ   saṅkhārapabhavaṃ .
Saṅkhārā   cime   bhikkhave   kiṃnidānā  kiṃsamudayā  kiṃjātikā  kiṃpabhavā .
Saṅkhārā       avijjānidānā      avijjāsamudayā      avijjājātikā
avijjāpabhavā.
     {158.1}   Yato   ca   kho   bhikkhave  bhikkhuno  avijjā  pahīnā
hoti    vijjā   uppannā   so   avijjāvirāgā   vijjuppādā   neva
kāmupādānaṃ   upādiyati   na   diṭṭhupādānaṃ  upādiyati  na  sīlabbatupādānaṃ
upādiyati   na   attavādupādānaṃ   upādiyati   anupādiyaṃ   na   paritassati
aparitassaṃ       paccattaññeva       parinibbāyati      khīṇā      jāti
Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti 1-.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Cūḷasīhanādasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                      -----------
@Footnote: 1 Ma. Yu. pajānātīti.
                      Mahāsīhanādasuttaṃ
     [159]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā vesāliyaṃ viharati bahinagare
aparapure   1-   vanasaṇḍe   .   tena   kho  pana  samayena  sunakkhatto
licchaviputto  acirapakkanto  hoti  imasmā  dhammavinayā  .  so  vesāliyaṃ
parisati   2-  evaṃ  vācaṃ  bhāsati  natthi  samaṇassa  gotamassa  uttari  3-
manussadhammā      alamariyañāṇadassanaviseso      takkapariyāhataṃ     samaṇo
gotamo    dhammaṃ    deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānaṃ   yassa   ca
khvāssatthāya    dhammo    desito   so   niyyāti   takkarassa   sammā
dukkhakkhayāyāti.
     [160]  Atha  kho  āyasmā  sārīputto  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    vesāliṃ    piṇḍāya    pāvisi    .   assosi   kho
āyasmā   sārīputto   sunakkhattassa   licchaviputtassa   vesāliyaṃ   parisati
evaṃ    vācaṃ    bhāsamānassa    natthi    samaṇassa    gotamassa   uttari
manussadhammā      alamariyañāṇadassanaviseso      takkapariyāhataṃ     samaṇo
gotamo    dhammaṃ    deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānaṃ   yassa   ca
khvāssatthāya    dhammo    desito   so   niyyāti   takkarassa   sammā
dukkhakkhayāyāti   .   athakho   āyasmā   sārīputto  vesāliyaṃ  piṇḍāya
@Footnote: 1 Sī. Yu. avarapureti pāṭho paññāyati. 2 Sī. Yu. parisatinti pāṭho dissati.
@3 Yu. uttariṃ.
Caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca  sunakkhatto
bhante   licchaviputto   acirapakkanto  imasmā  dhammavinayā  so  vesāliyaṃ
parisati    evaṃ    vācaṃ   bhāsati   natthi   samaṇassa   gotamassa   uttari
manussadhammā      alamariyañāṇadassanaviseso      takkapariyāhataṃ     samaṇo
gotamo    dhammaṃ    deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānaṃ   yassa   ca
khvāssatthāya    dhammo    desito   so   niyyāti   takkarassa   sammā
dukkhakkhayāyāti.
     [161]   Kodhano   kho  sārīputta  sunakkhatto  moghapuriso  kodhā
ca    panassa    esā   vācā   bhāsitā   avaṇṇaṃ   bhāsissāmīti   so
sārīputta    sunakkhatto    moghapuriso    vaṇṇaṃyeva   tathāgatassa   bhāsati
vaṇṇo   heso   sārīputta   tathāgatassa   yo   evaṃ   vadeyya   yassa
ca   khvāssatthāya   dhammo   desito   so   niyyāti  takkarassa  sammā
dukkhakkhayāyāti.
     [162]   Ayampi   hi   nāma  sārīputta  sunakkhattassa  moghapurisassa
mayi   dhammanvayo   na  bhavissati  itipi  so  bhagavā  arahaṃ  sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā devamanussānaṃ buddho bhagavāti.
     [163]   Ayampi   hi   nāma  sārīputta  sunakkhattassa  moghapurisassa
Mayi   dhammanvayo   na   bhavissati  itipi  so  bhagavā  anekavihitaṃ  iddhividhaṃ
paccanubhoti  ekopi  hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti
āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ  asajjamāno
gacchati   seyyathāpi   ākāse   .   paṭhaviyāpi   ummujjanimmujjaṃ  karoti
seyyathāpi    udake   .   udakepi   abhijjamāne   gacchati   seyyathāpi
paṭhaviyaṃ   .   ākāsepi  pallaṅkena  kamati  seyyathāpi  pakkhī  sakuṇo .
Imepi   candimasuriye   evaṃmahiddhike   evaṃmahānubhāve  pāṇinā  parimasati
parimajjati yāva brahmalokāpi kāyena vasaṃ vattetīti.
     [164]   Ayampi   hi   nāma  sārīputta  sunakkhattassa  moghapurisassa
mayi   dhammanvayo   na  bhavissati  itipi  so  bhagavā  dibbāya  sotadhātuyā
visuddhāya     atikkantamānusikāya    ubho    sadde    suṇāti    dibbe
ca mānuse ca ye dūre santike cāti.
     [165]   Ayampi   hi   nāma  sārīputta  sunakkhattassa  moghapurisassa
mayi    dhammanvayo    na    bhavissati   itipi   so   bhagavā   parasattānaṃ
parapuggalānaṃ   cetasā   ceto  paricca  pajānāti  .  sarāgaṃ  vā  cittaṃ
sarāgaṃ   cittanti   pajānāti   vītarāgaṃ   vā   cittaṃ   vītarāgaṃ  cittanti
pajānāti    .    sadosaṃ    vā   cittaṃ   sadosaṃ   cittanti   pajānāti
vītadosaṃ   vā   cittaṃ   vītadosaṃ   cittanti   pajānāti   .  samohaṃ  vā
cittaṃ    samohaṃ   cittanti   pajānāti   vītamohaṃ   vā   cittaṃ   vītamohaṃ
cittanti    pajānāti    .   saṅkhittaṃ   vā   cittaṃ   saṅkhittaṃ   cittanti
Pajānāti    vikkhittaṃ   vā   cittaṃ   vikkhittaṃ   cittanti   pajānāti  .
Mahaggataṃ  vā  cittaṃ  ...  amahaggataṃ  vā  cittaṃ  ...  .  sauttaraṃ  vā
cittaṃ   ...   anuttaraṃ  vā  cittaṃ  ...  .  samāhitaṃ  vā  cittaṃ  ...
Asamāhitaṃ   vā   cittaṃ   ...   .  vimuttaṃ  vā  cittaṃ  vimuttaṃ  cittanti
pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānātīti.
     [166]   Dasa   kho  panimāni  sārīputta  tathāgatassa  tathāgatabalāni
yehi    balehi    samannāgato    tathāgato    āsabhaṇṭhānaṃ   paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. Katamāni dasa.
     {166.1}  Idha  sārīputta  tathāgato  ṭhānañca  ṭhānato  aṭṭhānañca
aṭṭhānato   yathābhūtaṃ   pajānāti  .  yampi  sārīputta  tathāgato  ṭhānañca
ṭhānato   aṭṭhānañca   aṭṭhānato   yathābhūtaṃ  pajānāti  idampi  sārīputta
tathāgatassa   tathāgatabalaṃ   hoti  yaṃ  balaṃ  āgamma  tathāgato  āsabhaṇṭhānaṃ
paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.2}  Puna  caparaṃ  sārīputta  tathāgato atītānāgatapaccuppannānaṃ
kammasamādānānaṃ   ṭhānaso  hetuso  vipākaṃ  yathābhūtaṃ  pajānāti  .  yampi
sārīputta     tathāgato     atītānāgatapaccuppannānaṃ     kammasamādānānaṃ
ṭhānaso  hetuso  vipākaṃ  yathābhūtaṃ  pajānāti  idampi  sārīputta tathāgatassa
tathāgatabalaṃ   hoti   yaṃ  balaṃ  āgamma  tathāgato  āsabhaṇṭhānaṃ  paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.3}       Puna       caparaṃ      sārīputta      tathāgato
sabbatthagāminiṃ        paṭipadaṃ        yathābhūtaṃ       pajānāti      .
Yampi   sārīputta   tathāgato   sabbatthagāminiṃ   paṭipadaṃ  yathābhūtaṃ  pajānāti
idampi   sārīputta   tathāgatassa    tathāgatabalaṃ   hoti   yaṃ  balaṃ  āgamma
tathāgato   āsabhaṇṭhānaṃ   paṭijānāti  parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ
pavatteti.
     {166.4}  Puna  caparaṃ  sārīputta  tathāgato anekadhātunānādhātulokaṃ
yathābhūtaṃ  pajānāti  .  yampi  sārīputta  tathāgato anekadhātunānādhātulokaṃ
yathābhūtaṃ   pajānāti   idampi  sārīputta  tathāgatassa  tathāgatabalaṃ  hoti  yaṃ
balaṃ   āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ
nadati brahmacakkaṃ pavatteti.
     {166.5}  Puna  caparaṃ  sārīputta  tathāgato  sattānaṃ nānādhimuttikataṃ
yathābhūtaṃ  pajānāti  .  yampi  sārīputta  tathāgato  sattānaṃ nānādhimuttikataṃ
yathābhūtaṃ   pajānāti   idampi  sārīputta  tathāgatassa  tathāgatabalaṃ  hoti  yaṃ
balaṃ   āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ
nadati brahmacakkaṃ pavatteti.
     {166.6}  Puna  caparaṃ  sārīputta  tathāgato  parasattānaṃ parapuggalānaṃ
indriyaparopariyattaṃ   yathābhūtaṃ   pajānāti   .  yampi  sārīputta  tathāgato
parasattānaṃ    parapuggalānaṃ    indriyaparopariyattaṃ    yathābhūtaṃ    pajānāti
idampi   sārīputta   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato     āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati
brahmacakkaṃ pavatteti.
     {166.7}  Puna  caparaṃ sārīputta tathāgato jhānavimokkhasamādhisamāpattīnaṃ
saṅkilesaṃ  vodānaṃ  vuṭṭhānaṃ  yathābhūtaṃ  pajānāti. Yampi sārīputta tathāgato
Jhānavimokkhasamādhisamāpattīnaṃ    saṅkilesaṃ    vodānaṃ    vuṭṭhānaṃ   yathābhūtaṃ
pajānāti   idampi   sārīputta   tathāgatassa   tathāgatabalaṃ   hoti  yaṃ  balaṃ
āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ  nadati
brahmacakkaṃ pavatteti.
     {166.8}    Puna    caparaṃ    sārīputta    tathāgato   anekavihitaṃ
pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo
tissopi   jātiyo   catassopi   jātiyo  pañcapi  jātiyo  dasapi  jātiyo
vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi
jātiyo     jātisatampi    jātisahassampi    jātisatasahassampi    anekepi
saṃvaṭṭakappe    anekepi    vivaṭṭakappe    anekepi   saṃvaṭṭavivaṭṭakappe
amutrāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro   evaṃ
sukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  amutra  udapādiṃ
tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro  evaṃ
sukhadukkhapaṭisaṃvedī    evamāyupariyanto   so   tato   cuto   idhūpapannoti
iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarati  .  yampi
sārīputta    tathāgato   anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ
ekampi   jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ   sauddesaṃ
anekavihitaṃ    pubbenivāsaṃ    anussarati   idampi   sārīputta   tathāgatassa
tathāgatabalaṃ    hoti    yaṃ    balaṃ    āgamma    tathāgato   āsabhaṇṭhānaṃ
paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.9}       Puna       caparaṃ      sārīputta      tathāgato
dibbena         cakkhunā         visuddhena        atikkantamānusakena
Satte     passati     cavamāne     upapajjamāne     hīne     paṇīte
suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage  satte  pajānāti
ime   vata   .pe.   pajānāti  .  yampi  sārīputta  tathāgato  dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage    satte    pajānāti    ime   vata   .pe.   pajānāti
idampi   sārīputta   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato   āsabhaṇṭhānaṃ   paṭijānāti  parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ
pavatteti.
     {166.10}   Puna   caparaṃ   sārīputta   tathāgato  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā    upasampajja    viharati    .   yampi   sārīputta   tathāgato
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ    abhiññā    sacchikatvā   upasampajja   viharati   idampi   sārīputta
tathāgatassa    tathāgatabalaṃ     hoti    yaṃ    balaṃ    āgamma   tathāgato
āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati    brahmacakkaṃ
pavatteti.
     {166.11}  Imāni  kho  sārīputta  dasa  tathāgatassa  tathāgatabalāni
yehi    balehi    samannāgato    tathāgato    āsabhaṇṭhānaṃ   paṭijānāti
parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ  pavatteti  .  yo  kho  maṃ sārīputta
evaṃ   jānantaṃ  evaṃ  passantaṃ  evaṃ  vadeyya  natthi  samaṇassa  gotamassa
uttari manussadhammā alamariyañāṇadassanaviseso
Takkapariyāhataṃ    samaṇo   gotamo   dhammaṃ   deseti   vīmaṃsānucaritaṃ   sayaṃ
paṭibhānanti   taṃ   sārīputta   vācaṃ   appahāya   taṃ  cittaṃ  appahāya  taṃ
diṭṭhiṃ  appaṭinissajjitvā  yathābhataṃ  nikkhitto  evaṃ  niraye  .  seyyathāpi
sārīputta     bhikkhu     sīlasampanno    samādhisampanno    paññāsampanno
diṭṭheva  dhamme  aññaṃ  ārādheyya  evaṃ  sampadamidaṃ  sārīputta  vadāmi.
Taṃ   vācaṃ   appahāya   taṃ  cittaṃ  appahāya  taṃ  diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ nikkhitto evaṃ niraye.
     [167]   Cattārīmāni   sārīputta  tathāgatassa  vesārajjāni  yehi
vesārajjehi   samannāgato   tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavatteti. Katamāni cattāri.
     {167.1}    Sammāsambuddhassa   te   paṭijānato   ime   dhammā
anabhisambuddhāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā  devo  vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena paṭicodessatīti
nimittametaṃ   sārīputta   na  samanupassāmi  etamahaṃ  1-  sārīputta  nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {167.2}  Khīṇāsavassa  te  paṭijānato  ime āsavā apparikkhīṇāti
tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo vā māro vā brahmā
vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ sārīputta
na   samanupassāmi  etamahaṃ  sārīputta  nimittaṃ  asamanupassanto  khemappatto
@Footnote: 1 Sī. Yu. etaṃpahaṃ.
Abhayappatto vesārajjappatto viharāmi.
     {167.3}  Ye kho pana te antarāyikā dhammā vuttā te paṭisevato
nālaṃ  antarāyāyāti  tatra  vata  maṃ  samaṇo vā brāhmaṇo vā devo vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena paṭicodessatīti
nimittametaṃ   sārīputta   na   samanupassāmi   etamahaṃ   sārīputta   nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {167.4}  Yassa  kho pana te atthāya dhammo desito so na niyyāti
takkarassa  sammā  dukkhakkhayāyāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo
vā  devo  vā  māro  vā  brahmā  vā  koci vā lokasmiṃ sahadhammena
paṭicodessatīti    nimittametaṃ    sārīputta    na   samanupassāmi   etamahaṃ
sārīputta     nimittaṃ     asamanupassanto     khemappatto    abhayappatto
vesārajjappatto viharāmi.
     {167.5}  Imāni  kho  sārīputta  cattāri tathāgatassa vesārajjāni
yehi   vesārajjehi   samannāgato   tathāgato   āsabhaṇṭhānaṃ  paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {167.6}  Yo  kho  maṃ  sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ
vadeyya     natthi     samaṇassa     gotamassa     uttari    manussadhammā
alamariyañāṇadassanaviseso       takkapariyāhataṃ       samaṇo      gotamo
dhammaṃ     deseti    vīmaṃsānucaritaṃ    sayaṃ    paṭibhānanti   taṃ   sārīputta
vācaṃ   appahāya    taṃ   cittaṃ   appahāya   taṃ  diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ    nikkhitto     evaṃ    niraye    .   seyyathāpi   sārīputta
bhikkhu     sīlasampanno     samādhisampanno     paññāsampanno    diṭṭheva
Dhamme   aññaṃ   ārādheyya   evaṃ  sampadamidaṃ  sārīputta  vadāmi  .  taṃ
vācaṃ   appahāya   taṃ   cittaṃ   appahāya   taṃ   diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ nikkhitto evaṃ niraye.
     [168]  Aṭṭha  kho  imā  sārīputta parisā katamā aṭṭha khattiyaparisā
brāhmaṇaparisā     gahapatiparisā     samaṇaparisā     cātummahārājikaparisā
tāvatiṃsaparisā   māraparisā   brahmaparisā   imā   kho   sārīputta  aṭṭha
parisā   .   imehi   kho   sārīputta  catūhi  vesārajjehi  samannāgato
tathāgato   imā   aṭṭha  parisā  upasaṅkamati  ajjhogāhati  .  abhijānāmi
kho   panāhaṃ   sārīputta   anekasataṃ   khattiyaparisaṃ   upasaṅkamitā  tatrāpi
mayā      sannisinnapubbañceva      sallapitapubbañca     sākacchā     ca
samāpajjitapubbā   tatra   vata  maṃ  bhayaṃ  vā  sārajjaṃ  vā  okkamissatīti
nimittametaṃ   sārīputta   na   samanupassāmi   etamahaṃ   sārīputta   nimittaṃ
asamanupassanto .pe. Viharāmi.
     {168.1}    Abhijānāmi    kho    panāhaṃ   sārīputta   anekasataṃ
brāhmaṇaparisaṃ       gahapatiparisaṃ      samaṇaparisaṃ      cātummahārājikaparisaṃ
tāvatiṃsaparisaṃ    māraparisaṃ    brahmaparisaṃ    upasaṅkamitā   tatrāpi   mayā
sannisinnapubbañceva         sallapitapubbañca        sākacchā        ca
samāpajjitapubbā   tatra   vata  maṃ  bhayaṃ  vā  sārajjaṃ  vā  okkamissatīti
nimittametaṃ   sārīputta   na   samanupassāmi   etamahaṃ   sārīputta   nimittaṃ
asamanupassanto khemappatto .pe. Viharāmi.
     {168.2}  Yo  kho  maṃ  sārīputta  evaṃ  jānantaṃ  evaṃ  passantaṃ
evaṃ         vadeyya        natthi        samaṇassa        gotamassa
Uttari      manussadhammā      alamariyañāṇadassanaviseso     takkapariyāhataṃ
samaṇo   gotamo   dhammaṃ   deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānanti  taṃ
sārīputta    vācaṃ    appahāya    taṃ    cittaṃ    appahāya   taṃ   diṭṭhiṃ
appaṭinissajjitvā   yathābhataṃ   nikkhitto   evaṃ   niraye   .  seyyathāpi
sārīputta   bhikkhu   sīlasampanno   samādhisampanno  paññāsampanno  diṭṭheva
dhamme   aññaṃ   ārādheyya   evaṃ   sampadamidaṃ   sārīputta   vadāmi .
Taṃ   vācaṃ   appahāya   taṃ  cittaṃ  appahāya  taṃ  diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ nikkhitto evaṃ niraye.
     [169]   Catasso  kho  imā  sārīputta  yoniyo  katamā  catasso
aṇḍajā   yoni  jalābujā  yoni  saṃsedajā  yoni  opapātikā  yoni .
Katamā   ca   sārīputta  aṇḍajā  yoni  ye  kho  te  sārīputta  sattā
aṇḍakosaṃ    abhinibbhijja    jāyanti   ayaṃ   vuccati   sārīputta   aṇḍajā
yoni  .  katamā  ca  sārīputta  jalābujā  yoni  ye  kho  te sārīputta
sattā    vatthikosaṃ    abhinibbhijja    jāyanti   ayaṃ   vuccati   sārīputta
jalābujā  yoni  .  katamā  ca  sārīputta  saṃsedajā  yoni  ye  kho te
sārīputta   sattā   pūtimacche  vā  jāyanti  pūtikuṇape  vā  pūtikummāse
vā   candanikāya   vā  oḷigalle  vā  jāyanti  ayaṃ  vuccati  sārīputta
saṃsedajā   yoni   .   katamā  ca  sārīputta  opapātikā  yoni  devā
nerayikā   ekacce  ca  manussā  ekacce  ca  vinipātikā  ayaṃ  vuccati
sārīputta opapātikā yoni. Imā kho sārīputta catasso yoniyo.
     {169.1}  Yo  kho  maṃ  sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ
vadeyya     natthi     samaṇassa     gotamassa     uttari    manussadhammā
alamariyañāṇadassanaviseso     takkapariyāhataṃ    samaṇo    gotamo    dhammaṃ
deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānanti  taṃ  sārīputta  vācaṃ  appahāya
taṃ   cittaṃ   appahāya   taṃ   daṭṭhiṃ  appaṭinissajjitvā  yathābhataṃ  nikkhitto
evaṃ  niraye  .  seyyathāpi  sārīputta  bhikkhu  sīlasampanno samādhisampanno
paññāsampanno   diṭṭheva   dhamme   aññaṃ   ārādheyya  evaṃ  sampadamidaṃ
sārīputta   vadāmi   .   taṃ   vācaṃ   appahāya  taṃ  cittaṃ  appahāya  taṃ
diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.
     [170]   Pañca   kho   imā   sārīputta   gatiyo   katamā  pañca
nirayo   tiracchānayoni   pittivisayo   manussā   devā   .   nirayañcāhaṃ
sārīputta   pajānāmi   nirayagāmiñca   maggaṃ   nirayagāminiñca  paṭipadaṃ  yathā
paṭipanno   ca   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjati   tañca   pajānāmi   .   tiracchānayoniñcāhaṃ  sārīputta
pajānāmi    tiracchānayonigāmiñca   maggaṃ   tiracchānayonigāminiñca   paṭipadaṃ
yathā    paṭipanno    ca   kāyassa   bhedā   parammaraṇā   tiracchānayoniṃ
upapajjati   tañca   pajānāmi   .   pittivisayañcāhaṃ   sārīputta  pajānāmi
pittivisayagāmiñca    maggaṃ   pittivisayagāminiñca   paṭipadaṃ   yathā   paṭipanno
ca    kāyassa    bhedā    parammaraṇā    pittivisayaṃ    upapajjati   tañca
pajānāmi   .   manusse   cāhaṃ   sārīputta  pajānāmi  manussalokagāmiñca
Maggaṃ    manussalokagāminiñca    paṭipadaṃ   yathā   paṭipanno   ca   kāyassa
bhedā   parammaraṇā   manussesu   upapajjati   tañca  pajānāmi  .  deve
cāhaṃ   sārīputta   pajānāmi   devalokagāmiñca   maggaṃ  devalokagāminiñca
paṭipadaṃ    yathā   paṭipanno   ca   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ   lokaṃ   upapajjati   tañca   pajānāmi  .  nibbānañcāhaṃ  sārīputta
pajānāmi    nibbānagāmiñca    maggaṃ    nibbānagāminiñca   paṭipadaṃ   yathā
paṭipanno   ca   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  tañca
pajānāmi.
     [171]  Idhāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca  jānāmi  1-  tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati  tañca
maggaṃ   samārūḷho   yathā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ    nirayaṃ   upapajjissatīti   tamenaṃ   passāmi   aparena   samayena
dibbena    cakkhunā    visuddhena   atikkantamānusakena   kāyassa   bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapannaṃ   ekantadukkhā
tippā  2-  kaṭukā  vedanā vediyamānaṃ. Seyyathāpi sārīputta aṅgārakāsu
sādhikaporisā   pūrā   aṅgārānaṃ   vītaccikānaṃ   vītadhūmānaṃ   atha  puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
ekāyanena   maggena   tameva   aṅgārakāsuṃ   paṇidhāya  tamenaṃ  cakkhumā
puriso   disvā   evaṃ   vadeyya   tathāyaṃ  bhavaṃ  puriso  paṭipanno  tathā
@Footnote: 1 Ma. Yu. pajānāmi. ito paraṃ evameva. 2 Ma. tibbā. ito paraṃ evameva.
Ca   iriyati   tañca   maggaṃ   samārūḷho   yathā   imaṃyeva   aṅgārakāsuṃ
āgamissatīti     tamenaṃ     passeyya     aparena    samayena    tassā
aṅgārakāsuyā   patitaṃ  ekantadukkhā  tippā  kaṭukā  vedanā  vediyamānaṃ
evameva   kho  ahaṃ  sārīputta  idhekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca   jānāmi   tathāyaṃ   puggalo   paṭipanno  tathā  ca  iriyati  tañca
maggaṃ   samārūḷho   yathā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ    nirayaṃ   upapajjissatīti   tamenaṃ   passāmi   aparena   samayena
dibbena    cakkhunā    visuddhena   atikkantamānusakena   kāyassa   bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapannaṃ   ekantadukkhā
tippā kaṭukā vedanā vediyamānaṃ.
     [172]   Idha   panāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   jānāmi   tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati
tañca    maggaṃ    samārūḷho    yathā    kāyassa    bhedā   parammaraṇā
tiracchānayoniṃ   upapajjissatīti  tamenaṃ  passāmi  aparena  samayena  dibbena
cakkhunā   visuddhena   atikkantamānusakena   kāyassa   bhedā   parammaraṇā
tiracchānayoniṃ   upapannaṃ   dukkhā  tippā  kaṭukā  vedanā  vediyamānaṃ .
Seyyathāpi    sārīputta   gūthakūpe   sādhikaporiso   pūro   gūthassa   atha
puriso    āgaccheyya    ghammābhitatto   ghammapareto   kilanto   tasito
pipāsito    ekāyanena   maggena   tameva   gūthakūpaṃ   paṇidhāya   tamenaṃ
cakkhumā   puriso   disvā  evaṃ  vadeyya  tathāyaṃ  bhavaṃ  puriso  paṭipanno
Tathā   ca   iriyati   tañca   maggaṃ   samārūḷho   yathā  imaṃyeva  gūthakūpaṃ
āgamissatīti    tamenaṃ   passeyya   aparena   samayena   tasmiṃ   gūthakūpe
patitaṃ   dukkhā   tippā  kaṭukā  vedanā  vediyamānaṃ  evameva  kho  ahaṃ
sārīputta   idhekaccaṃ   puggalaṃ   evaṃ   cetasā  ceto  paricca  jānāmi
tathāyaṃ   puggalo   paṭipanno   tathā  ca  iriyati  tañca  maggaṃ  samārūḷho
yathā    kāyassa    bhedā    parammaraṇā   tiracchānayoniṃ   upapajjissatīti
tamenaṃ    passāmi    aparena   samayena   dibbena   cakkhunā   visuddhena
atikkantamānusakena     kāyassa    bhedā    parammaraṇā    tiracchānayoniṃ
upapannaṃ  dukkhā tippā kaṭukā vedanā vediyamānaṃ.
     [173]  Idhāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca   jānāmi   tathāyaṃ   puggalo   paṭipanno  tathā  ca  iriyati  tañca
maggaṃ    samārūḷho    yathā   kāyassa   bhedā   parammaraṇā   pittivisayaṃ
upapajjissatīti   tamenaṃ   passāmi   aparena   samayena   dibbena  cakkhunā
visuddhena   atikkantamānusakena   kāyassa   bhedā   parammaraṇā  pittivisayaṃ
upapannaṃ  dukkhabahulā  vedanā  vediyamānaṃ  .  seyyathāpi  sārīputta rukkho
visame   bhūmibhāge   jāto   tanupattapalāso   kavaracchāyo   atha  puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
ekāyanena   maggena   tameva   rukkhaṃ  paṇidhāya  tamenaṃ  cakkhumā  puriso
disvā   evaṃ  vadeyya  tathāyaṃ  bhavaṃ  puriso  paṭipanno  tathā  ca  iriyati
tañca   maggaṃ   samārūḷho   yathā   imaṃyeva   rukkhaṃ  āgamissatīti  tamenaṃ
Passeyya  aparena  samayena  tassa  rukkhassa  chāyāya nisinnaṃ vā nipannaṃ vā
dukkhabahulā  vedanā  vediyamānaṃ  evameva  kho  ahaṃ  sārīputta  idhekaccaṃ
puggalaṃ  evaṃ  cetasā  ceto  paricca  jānāmi  tathāyaṃ  puggalo paṭipanno
tathā   ca   iriyati   tañca   maggaṃ   samārūḷho   yathā  kāyassa  bhedā
parammaraṇā    pittivisayaṃ    upapajjissatīti    tamenaṃ    passāmi   aparena
samayena  dibbena  cakkhunā  visuddhena  atikkantamānusakena  kāyassa  bhedā
parammaraṇā pittivisayaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ.
     [174]   Idha   panāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   jānāmi   tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati
tañca   maggaṃ   samārūḷho   yathā  kāyassa  bhedā  parammaraṇā  manussesu
upapajjissatīti   tamenaṃ   passāmi   aparena   samayena   dibbena  cakkhunā
visuddhena   atikkantamānusakena   kāyassa   bhedā   parammaraṇā  manussesu
upapannaṃ  sukhabahulā  vedanā  vediyamānaṃ  .  seyyathāpi  sārīputta  rukkho
same   bhūmibhāge   jāto   bahalapattapalāso   saṇḍacchāyo   atha  puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
ekāyanena   maggena   tameva   rukkhaṃ  paṇidhāya  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   tathāyaṃ   puriso   paṭipanno  tathā  ca  iriyati
tañca   maggaṃ   samārūḷho   yathā   imaṃyeva   rukkhaṃ  āgamissatīti  tamenaṃ
passeyya  aparena  samayena  tassa  rukkhassa  chāyāya  nisinnaṃ  vā  nipannaṃ
vā   sukhabahulā   vedanā   vediyamānaṃ   evameva   kho  ahaṃ  sārīputta
Idhekaccaṃ   puggalaṃ   evaṃ   cetasā   ceto   paricca   jānāmi  tathāyaṃ
puggalo   paṭipanno   tathā   ca  iriyati  tañca  maggaṃ  samārūḷho  .pe.
Manussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ.
     [175]  Idhāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca   jānāmi   tathāyaṃ   puggalo   paṭipanno  tathā  ca  iriyati  tañca
maggaṃ   samārūḷho   yathā   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ
lokaṃ    upapajjissatīti   tamenaṃ   passāmi   aparena   samayena   dibbena
cakkhunā   visuddhena   atikkantamānusakena   kāyassa   bhedā   parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapannaṃ   ekantasukhā   vedanā   vediyamānaṃ .
Seyyathāpi   sārīputta   pāsādo   tatrassa   kūṭāgāraṃ   ullittāvalittaṃ
nivātaṃ    phusitaggalaṃ    pihitavātapānaṃ   tatrassa   pallaṅko   gonakatthato
paṭikatthato     paṭalikatthato     kaddalimigapavarapaccattharaṇo    sauttaracchado
ubhato    lohitakūpadhāno    atha    puriso   āgaccheyya   ghammābhitatto
ghammapareto   kilanto   tasito   pipāsito  ekāyanena  maggena  tameva
pāsādaṃ   paṇidhāya   tamenaṃ   cakkhumā   puriso   disvā   evaṃ  vadeyya
tathāyaṃ  bhavaṃ  puriso  paṭipanno  tathā  ca  iriyati  tañca  maggaṃ  samārūḷho
yathā    imaṃyeva   pāsādaṃ   āgamissatīti   tamenaṃ   passeyya   aparena
samayena   tasmiṃ   pāsāde   tasmiṃ   kūṭāgāre  tasmiṃ  pallaṅke  nisinnaṃ
vā   nipannaṃ   vā   ekantasukhā   vedanā   vediyamānaṃ  evameva  kho
ahaṃ  sārīputta  idhekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto  paricca  jānāmi
Tathāyaṃ   puggalo   paṭipanno   tathā  ca  iriyati  tañca  maggaṃ  samārūḷho
yathā   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjissatīti
tamenaṃ    passāmi    aparena   samayena   dibbena   cakkhunā   visuddhena
atikkantamānusakena   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ
upapannaṃ ekantasukhā vedanā vediyamānaṃ.
     [176]   Idha   panāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   jānāmi   tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati
tañca   maggaṃ   samārūḷho   yathā  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharissatīti   tamenaṃ  passāmi  aparena  samayena  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ.
     {176.1}  Seyyathāpi  sārīputta  pokkharaṇī  acchodakā  sātodakā
sītodakā  setakā  supatitthā  ramaṇīyā  avidūre  cassā  tibbo  vanasaṇḍo
atha   puriso   āgaccheyya   ghammābhitatto  ghammapareto  kilanto  tasito
pipāsito   ekāyanena   maggena   tameva   pokkharaṇiṃ   paṇidhāya  tamenaṃ
cakkhumā   puriso   disvā  evaṃ  vadeyya  tathāyaṃ  bhavaṃ  puriso  paṭipanno
tathā   ca   iriyati   tañca   maggaṃ  samārūḷho  yathā  imaṃyeva  pokkharaṇiṃ
āgamissatīti    tamenaṃ    passeyya   aparena   samayena   taṃ   pokkharaṇiṃ
ogāhetvā    nhātvā    ca    pivitvā   ca   sabbadarathakilamathapariḷāhaṃ
Paṭippassambhetvā    paccuttaritvā    tasmiṃ    vanasaṇḍe    nisinnaṃ   vā
nipannaṃ   vā   ekantasukhā   vedanā   vediyamānaṃ   evameva  kho  ahaṃ
sārīputta   idhekaccaṃ   puggalaṃ   evaṃ   cetasā  ceto  paricca  jānāmi
tathāyaṃ   puggalo   paṭipanno   tathā  ca  iriyati  tañca  maggaṃ  samārūḷho
yathā   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissatīti   tamenaṃ
passāmi   aparena   samayena   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharantaṃ   ekantasukhā   vedanā   vediyamānaṃ   .  imā  kho  sārīputta
pañca gatiyo.
     {176.2}  Yo  kho  maṃ  sārīputta  evaṃ  jānantaṃ  evaṃ  passantaṃ
evaṃ    vadeyya    natthi    samaṇassa   gotamassa   uttari   manussadhammā
alamariyañāṇadassanaviseso     takkapariyāhataṃ    samaṇo    gotamo    dhammaṃ
deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānanti  taṃ  sārīputta  vācaṃ  appahāya
taṃ   cittaṃ   appahāya   taṃ   diṭṭhiṃ  appaṭinissajjitvā  yathābhataṃ  nikkhitto
evaṃ    niraye    .    seyyathāpi    sārīputta    bhikkhu   sīlasampanno
samādhisampanno   paññāsampanno   diṭṭheva   dhamme   aññaṃ   ārādheyya
evaṃ   sampadamidaṃ   sārīputta   vadāmi   .   taṃ   vācaṃ   appahāya   taṃ
cittaṃ    appahāya   taṃ   diṭṭhiṃ   appaṭinissajjitvā   yathābhataṃ   nikkhitto
evaṃ niraye.
     [177]   Abhijānāmi   kho   panāhaṃ   sārīputta  caturaṅgasamannāgataṃ
Brahmacariyaṃ   caritā   .   tapassissudaṃ  homi  paramatapassī  lūkho  1-  sudaṃ
homi   paramalūkho   jegucchī   sudaṃ   homi   paramajegucchī   pavivitto  2-
sudaṃ homi paramapavivitto.
     [178]  Tatrassu  me  idaṃ  sārīputta  tapassitāya  hoti  acelako
homi   muttācāro   hatthāvalekhano  na  ehibhadantiko  na  tiṭṭhabhadantiko
na  abhihataṃ  na  uddissa  kataṃ  na  nimantanaṃ  sādiyāmi  .  so na kumbhimukhā
paṭiggaṇhāmi    na    kaḷopimukhā    paṭiggaṇhāmi   na   eḷakamantaraṃ   na
daṇḍamantaraṃ   na   mūsalamantaraṃ   na  dvinnaṃ  bhuñjamānānaṃ  na  gabbhiniyā  na
pāyamānāya   na  purisantaragatāya  na  saṅkittīsu  na  yattha  sā  upaṭṭhito
hoti  na  yattha  makkhikā  saṇḍasaṇḍacārinī  na  macchaṃ  na  maṃsaṃ  na  suraṃ  na
merayaṃ na thusodakaṃ pivāmi.
     {178.1}  So  ekāgāriko  vā  homi ekālopiko dvāgāriko
vā  homi  dvālopiko  .pe.  sattāgāriko  vā  homi sattālopiko.
Ekissāpi   dattiyā   yāpemi  dvīhipi  dattīhi  yāpemi  .pe.  sattahipi
dattīhi   yāpemi   ekāhikampi   āhāraṃ  āhāremi  dvīhikampi  āhāraṃ
āhāremi   .pe.   sattāhikampi   āhāraṃ   āhāremi   iti  evarūpaṃ
aḍḍhamāsikampi    pariyāyabhattabhojanānuyogamanuyutto    viharāmi    .   so
sākabhakkho  vā  homi  sāmākabhakkho  vā  homi  nīvārabhakkho  vā  homi
daddulabhakkho     vā    homi    haṭabhakkho    vā    homi    kaṇabhakkho
@Footnote: 1 Sī. lūkhassudaṃ. 2 Yu. pavivittassudaṃ.
Vā    homi   ācāmabhakkho   vā   homi   piññākabhakkho   vā   homi
tiṇabhakkho    vā    homi   gomayabhakkho   vā   homi   vanamūlaphalāhāro
yāpemi pavattaphalabhojī.
     {178.2}  So  sāṇānipi  dhāremi  masāṇānipi dhāremi chavadussānipi
dhāremi  paṃsukulānipi  dhāremi  tirīṭānipi  dhāremi  ajinānipi  1-  dhāremi
ajinakkhipampi   dhāremi  kusacīrampi  dhāremi  vākacīrampi  dhāremi phalakacīrampi
dhāremi   kesakambalampi   dhāremi   vālakambalampi   dhāremi  uḷūkapakkhampi
dhāremi     kesamassulocakopi     homi    kesamassulocanānuyogamanuyutto
ubbhaṭṭhako      homi      āsanapaṭikkhitto      ukkuṭikopi      homi
ukkuṭikappadhānamanuyutto     kaṇṭakāpassayikopi     homi    kaṇṭakāpassaye
seyyaṃ    kappemi   sāyatatiyakampi   udakorohanānuyogamanuyutto   viharāmi
iti    evarūpaṃ   anekavihitaṃ   kāyassa   ātāpanaparitāpanānuyogamanuyutto
viharāmi. Idaṃsu me sārīputta tapassitāya hoti.
     [179]  Tatrassu  me  idaṃ  sārīputta  lūkhasmiṃ hoti. Nekavassagaṇikaṃ
rajojallaṃ    kāye    sannicitaṃ    hoti   pappaṭikajātaṃ   .   seyyathāpi
sārīputta   tiṇḍukakhānu   nekavassagaṇiko   sannicito   hoti  pappaṭikajāto
evamevassu    me    sārīputta    nekavassagaṇikaṃ    rajojallaṃ    kāye
sannicitaṃ   hoti   pappaṭikajātaṃ   .   tassa   mayhaṃ   sārīputta  na  evaṃ
hoti   aho   vatāhaṃ   imaṃ  rajojallaṃ  pāṇinā  parimajjeyyaṃ  .  aññe
vā   pana   me   imaṃ  rajojallaṃ  pāṇinā  parimajjeyyunti  evampi  me
@Footnote: 1 Ma. Yu. ajinampi.
Sārīputta na hoti. Idaṃsu me sārīputta lūkhasmiṃ hoti.
     [180]  Tatrassu  me  idaṃ  sārīputta  jegucchismiṃ  hoti. So kho
ahaṃ    sārīputta   satova   abhikkamāmi   sato   paṭikkamāmi   .   yāva
udakabindumhipi   me   dayā   paccupaṭṭhitā   hoti  māhaṃ  khuddake  pāṇe
visamagate saṅghātaṃ āpādesinti. Idaṃsu me sārīputta jegucchismiṃ hoti.
     [181]  Tatrassu  me  idaṃ  sārīputta  pavivittasmiṃ  hoti. So kho
ahaṃ   sārīputta   aññataraṃ   araññāyatanaṃ   ajjhogāhetvā   viharāmi .
Yadā    passāmi    gopālakaṃ   vā   pasupālakaṃ   vā   tiṇahārakaṃ   vā
kaṭṭhahārakaṃ  vā  vanakammikaṃ  vā  vanena  vanaṃ  gahanena  gahanaṃ ninnena ninnaṃ
thalena   thalaṃ   papatāmi   1-   taṃ   kissa  hetu  mā  maṃ  te  addasaṃsu
ahañca   mā   te   addasanti   .   seyyathāpi   sārīputta  āraññako
migo   manusse   disvā   vanena   vanaṃ   gahanena  gahanaṃ  ninnena  ninnaṃ
thalena   thalaṃ   papatati   evameva   kho   ahaṃ  sārīputta  yadā  passāmi
gopālakaṃ  vā  pasupālakaṃ  vā  tiṇahārakaṃ  vā  kaṭṭhahārakaṃ  vā  vanakammikaṃ
vā   vanena   vanaṃ  gahanena  gahanaṃ  ninnena  ninnaṃ  thalena  thalaṃ  papatāmi
taṃ   kissa  hetu  mā  maṃ  te  addasaṃsu  ahañca  mā  te  addasanti .
Idaṃsu me sārīputta pavivittasmiṃ hoti.
     [182]  So  kho  ahaṃ  sārīputta  ye  te  gotthā  paṭṭhitagāvo
apagatagopālā   tattha   catukuṇḍiko   2-   upasaṅkamitvā   yāni   tāni
@Footnote: 1 Ma. saṃpatāmi. 2 Sī. Yu. catukuṇḍigo.
Vacchakānaṃ   taruṇakānaṃ   dhenupakānaṃ   gomayāni  tāni  sudaṃ  āhāremi .
Yāvakīvañca    me    sārīputta    sakaṃ   muttakarīsaṃ   apariyādinnaṃ   hoti
sakaṃyeva    sudaṃ    muttakarīsaṃ   āhāremi   .   idaṃsu   me   sārīputta
mahāvikaṭabhojanasmiṃ hoti.
     [183]   So   kho   ahaṃ   sārīputta   aññataraṃ  bhiṃsanakaṃ  vanasaṇḍaṃ
ajjhogāhetvā    viharāmi    .    tatrassudaṃ    sārīputta    bhiṃsanakassa
vanasaṇḍassa   bhiṃsanakatasmiṃ   hoti   .   yokoci   avītarāgo  taṃ  vanasaṇḍaṃ
pavisati  yebhuyyena  lomāni  haṃsanti  .  so  kho  ahaṃ  sārīputta yā tā
rattiyo   sītā   hemantikā  antaraṭṭhakā  himapātasamayā  1-  tathārūpāsu
rattīsu   rattiṃ   abbhokāse  viharāmi  divā  vanasaṇḍe  gimhānaṃ  pacchime
māse   disvā   abbhokāse   viharāmi  rattiṃ  vanasaṇḍe  .  apissu  maṃ
sārīputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe assutapubbā
       so tatto so sino eko     eko bhiṃsanake vane
       naggo na caggimāsino         esanāpasuto munīti.
     [184]  So  kho  ahaṃ  sārīputta susāne seyyaṃ kappemi chavaṭṭhikāni
upadhāya    .    apissu    maṃ    sārīputta   gomaṇḍalā   upasaṅkamitvā
oṭṭhubhentipi   2-   omuttentipi   paṃsukenapi   okiranti  kaṇṇasotesupi
salākaṃ  pavesenti  .  na  kho  panāhaṃ  sārīputta  abhijānāmi tesu pāpakaṃ
cittaṃ uppādetā. Idaṃsu me sārīputta upekkhāvihārasmiṃ hoti.
@Footnote: 1 Sī. Yu. antaraṭṭhake himapātasamaye. 2 Sī. Yu. oṭṭhubhantipi.
     [185]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   āhārena   suddhīti   .   te   evamāhaṃsu
kolehi   yāpemāti   .   te  kolampi  khādanti  kolacuṇṇampi  khādanti
kolodakampi    pivanti    anekavihitampi    kolavikatiṃ    paribhuñjanti   .
Abhijānāmi  kho  panāhaṃ  sārīputta  ekaṃyeva  kolaṃ  āhāraṃ  āharitā.
Siyā   kho   pana   te  sārīputta  evamassa  mahā  nūna  tena  samayena
kolo   ahosīti   .   na   kho   panetaṃ  sārīputta  evaṃ  daṭṭhabbaṃ .
Tadāpi   etaparamoyeva   kolo   ahosi  seyyathāpi  etarahi  .  tassa
mayhaṃ   sārīputta   ekaṃyeva  kolaṃ  āhāraṃ  āhārayato  adhimattakasīmānaṃ
patto kāyo hoti.
     {185.1}   Seyyathāpi   nāma  āsītikapabbāni  vā  kālāpabbāni
vā   evamevassu   me  aṅgapaccaṅgāni  bhavanti  tāyevappāhāratāya .
Seyyathāpi    nāma    oṭṭhapadaṃ    evamevassu   me   ānisadaṃ   hoti
tāyevappāhāratāya   .   seyyathāpi   nāma   vaṭṭanāvaḷī   evamevassu
me  piṭṭhikaṇṭako  unnatāvanato  hoti  tāyevappāhāratāya . Seyyathāpi
nāma   jarasālāya   gopāṇasiyo   oluggaviluggā   bhavanti   evamevassu
me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya.
     {185.2}   Seyyathāpi   nāma   gambhīre   udapāne  udakatārakā
gambhīragatā  okkhāyikā  dissanti  evamevassu  me akkhikūpesu akkhitārakā
gambhīragatā   okkhāyikā   dissanti   tāyevappāhāratāya  .  seyyathāpi
nāma  tittikālābu  āmakacchinno  vātātapena  saṃphusito  hoti  sammilāto
Evamevassu  me  sīsacchavi  saṃphusitā hoti sammilātā tāyevappāhāratāya.
So   kho   ahaṃ   sārīputta   udaracchaviṃ   parimasissāmīti   piṭṭhikaṇṭakaṃyeva
pariggaṇhāmi    piṭṭhikaṇṭakaṃ    parimasissāmīti   udaracchaviṃyeva   pariggaṇhāmi
yāvassu    me    sārīputta    udaracchavi   piṭṭhikaṇṭakaṃ   allīnā   hoti
tāyevappāhāratāya  .  so  kho  ahaṃ  sārīputta  vaccaṃ  vā  muttaṃ  vā
karissāmīti    tatutheva    avakujjo   papatāmi   tāyevappāhāratāya  .
So   kho  ahaṃ  sārīputta  tameva  kāyaṃ  assāsento  pāṇinā  gattāni
anomajjāmi   .   tassa  mayhaṃ  sārīputta  pāṇinā  gattāni  anomajjato
pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
     [186]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   āhārena   suddhīti   .   te   evamāhaṃsu
muggehi    yāpema    .pe.    tilehi    yāpema   .pe.   taṇḍulehi
yāpemāti    .    te   taṇḍulampi   khādanti   taṇḍulacuṇṇampi   khādanti
taṇḍulodakampi    pivanti    anekavihitampi    taṇḍulavikatiṃ   paribhuñjanti  .
Abhijānāmi  kho  panāhaṃ  sārīputta  ekaṃyeva  taṇḍulaṃ  āhāraṃ āharitā.
Siyā   kho   pana   te  sārīputta  evamassa  mahā  nūna  tena  samayena
taṇḍulo   ahosīti   .   na   kho  panetaṃ  sārīputta  evaṃ  daṭṭhabbaṃ .
Tadāpi   etaparamoyeva   taṇḍulo  ahosi  seyyathāpi  etarahi  .  tassa
mayhaṃ     sārīputta     ekaṃyeva     taṇḍulaṃ    āhāraṃ    āhārayato
Adhimattakasīmānaṃ  patto  kāyo  hoti  .  seyyathāpi  nāma āsītikapabbāni
vā    kāḷapabbāni   vā   evamevassu   me   aṅgapaccaṅgāni   bhavanti
tāyevappāhāratāya   .   seyyathāpi   nāma   oṭṭhapadaṃ   .pe.  hoti
tāyevappāhāratāya    .    seyyathāpi    nāma    vaṭṭanāvaḷī   .pe.
Tāyevappāhāratāya  .  seyyathāpi  nāma  jarasālāya  .pe.  seyyathāpi
nāma    gambhīre    .pe.    seyyathāpi   nāma   tittikālābu   .pe.
So  kho  ahaṃ  sārīputta  udaracchaviṃ  .pe.  so  kho  ahaṃ sārīputta vaccaṃ
vā   .pe.   so  kho  ahaṃ  sārīputta  tameva  kāyaṃ  .pe.  kāyasmā
papatanti   tāyevappāhāratāya   .  tāyapi  kho  ahaṃ  sārīputta  ariyāya
tāya   paṭipadāya   tāya   dukkarakārikāya  nājjhagamiṃ  uttari  manussadhammā
alamariyañāṇadassanavisesaṃ    taṃ    kissa    hetu    imissāyeva   ariyāya
paññāya   anadhigamā   yāyaṃ   ariyā  paññā  adhigatā  ariyā  niyyānikā
niyyāti takkarassa sammā dukkhakkhayāya.
     [187]  Santi  kho  pana sārīputta eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino   saṃsārena  suddhīti  .  na  kho  paneso  sārīputta  saṃsāro
sulabharūpo   yo   mayā   asaṃsaritapubbo  iminā  dīghena  addhunā  aññatra
suddhāvāsehi   devehi   suddhāvāse  cāhaṃ  sārīputta  deve  saṃsareyyaṃ
nayimaṃ lokaṃ puna āgaccheyyaṃ.
     [188]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   upapattiyā   suddhīti   .   na  kho  panesā
Sārīputta    upapatti   sulabharūpā   yā   mayā   anuppannapubbā   iminā
dīghena   addhunā   aññatra   suddhāvāsehi   devehi  suddhāvāse  cāhaṃ
sārīputta deve upapajjeyyaṃ nayimaṃ lokaṃ puna āgaccheyyaṃ.
     [189]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   āvāsena   suddhīti   .   na  kho  paneso
sārīputta   āvāso   sulabharūpo   yo   mayā   anāvuṭṭhapubbo   iminā
dīghena   addhunā   aññatra   suddhāvāsehi   devehi  suddhāvāse  cāhaṃ
sārīputta deve āvaseyyaṃ nayimaṃ lokaṃ puna āgaccheyyaṃ.
     [190]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   yaññena   suddhīti   .   na   kho   paneso
sārīputta   yañño   sulabharūpo   yo   mayā  ayiṭṭhapubbo  iminā  dīghena
addhunā   tañca   kho   raññā   vā   satā   khattiyena  muddhāvasittena
brāhmaṇena vā mahāsālena.
     [191]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino  aggipāricariyāya  suddhīti  .  na  kho  paneso
sārīputta   aggi   sulabharūpo   yo  mayā  apariciṇṇapubbo  iminā  dīghena
addhunā   tañca   kho   raññā   vā   satā   khattiyena  muddhāvasittena
brāhmaṇena vā mahāsālena.
     [192]   Santi   kho   pana   sārīputta   eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   yāvadevāyaṃ   bhavaṃ   puriso   daharo   hoti
Yuvā    susukāḷakeso    bhadrena    yobbanena   samannāgato   paṭhamena
vayasā    tāvadeva   paramena   paññāveyyattiyena   samannāgato   hoti
yato   ca   kho   ayaṃ   bhavaṃ   puriso   jiṇṇo  hoti  vuḍḍho  mahallako
addhagato   vayo   anuppatto   asītiko   vā  navutiko  vā  vassasatiko
vā   jātiyā   atha   tamhā   paññāveyyattiyā   parihāyatīti   .   na
kho   panetaṃ   sārīputta   evaṃ   daṭṭhabbaṃ  .  ahaṃ  kho  pana  sārīputta
etarahi    jiṇṇo    vuḍḍho   mahallako   addhagato   vayo   anuppatto
asītiko me vayo vattati.
     {192.1}  Idhassu  me  sārīputta  cattāro  sāvakā vassasatāyukā
vassasatajīvino  paramāya  satiyā  ca  gatiyā ca dhitiyā ca samannāgatā paramena
ca   paññāveyyattiyena   seyyathāpi   sārīputta   daḷhadhammo   dhanuggaho
sikkhito   katahattho   katupāsano  lahukena  asanena  appakasireneva  tiriyaṃ
tālacchāyaṃ   atipāteyya   evaṃ  adhimattasatimanto  evaṃ  adhimattagatimanto
evaṃ   adhimattadhitimanto   evaṃ  paramena  paññāveyyattiyena  samannāgatā
te   maṃ  catunnaṃ  satipaṭṭhānānaṃ  upādāyupādāya  pañhaṃ  puccheyyuṃ  puṭṭho
puṭṭho  cāhaṃ  tesaṃ  byākareyyaṃ  byākatañca me byākatato dhāreyyuṃ na ca
maṃ   dutiyakaṃ   uttariṃ   paṭipuccheyyuṃ  aññatra  asita  pīta  khāyita  sāyitā
aññatra     uccārapassāvakammā     aññatra     niddākilamathapaṭivinodanā
apariyādinnāyevassa  sārīputta  tathāgatassa  dhammadesanā apariyādinnaṃyevassa
tathāgatassa      dhammapadabyañjanaṃ      apariyādinnaṃyevassa      tathāgatassa
Pañhāpaṭibhānaṃ   .   atha   me   te   cattāro  sāvakā  vassasatāyukā
vassasatajīvino   vassasatassa   accayena   kālaṃ   kareyyuṃ   .   mañcakena
cepi      maṃ     sārīputta     pariharissatha     nevatthi     tathāgatassa
paññāveyyattiyassa   aññathattaṃ   .   yaṃ   kho   taṃ   sārīputta   sammā
vadamāno    vadeyya    asammohadhammo    satto    loke    uppanno
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti    .    mameva    taṃ    sammā    vadamāno   vadeyya
asammohadhammo   satto   loke   uppanno   bahujanahitāya   bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānanti.
     [193]  Tena  kho  pana  samayena  āyasmā  nāgasamālo  bhagavato
piṭṭhito    hoti    bhagavantaṃ    vījayamāno   .   atha   kho   āyasmā
nāgasamālo   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ   bhante
apica   me   bhante   imaṃ   dhammapariyāyaṃ  sutvā  lomāni  haṭṭhāni  ko
nāmāyaṃ   bhante   dhammapariyāyoti   .   tasmātiha  tvaṃ  nāgasamāla  imaṃ
dhammapariyāyaṃ lomahaṃsanapariyāyotveva naṃ dhārehīti.
     Idamavoca   bhagavā   attamano   āyasmā   nāgasamālo   bhagavato
bhāsitaṃ abhinandīti.
                Mahāsīhanādasuttaṃ niṭṭhitaṃ dutiyaṃ.
                     -------------
                     Mahādukkhakkhandhasuttaṃ
     [194]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha   kho  sambahulā  bhikkhū
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya
pāvisiṃsu   .   atha   kho   tesaṃ   bhikkhūnaṃ   etadahosi   atippago  kho
tāva   sāvatthiyaṃ   piṇḍāya   carituṃ   yannūna   mayaṃ   yena  aññatitthiyānaṃ
paribbājakānaṃ   ārāmo   tenupasaṅkameyyāmāti   .   atha   kho   te
bhikkhū    yena   aññatitthiyānaṃ   paribbājakānaṃ   ārāmo   tenupasaṅkamiṃsu
upasaṅkamitvā    tehi   aññatitthiyehi   paribbājakehi   saddhiṃ   sammodiṃsu
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
     {194.1}   Ekamantaṃ  nisinne  kho  te  bhikkhū  te  aññatitthiyā
paribbājakā   etadavocuṃ   samaṇo   āvuso   gotamo   kāmānaṃ  pariññaṃ
paññāpeti    mayampi   kāmānaṃ   pariññaṃ   paññāpema   samaṇo   āvuso
gotamo   rūpānaṃ   pariññaṃ  paññāpeti  mayampi  rūpānaṃ  pariññaṃ  paññāpema
samaṇo  āvuso  gotamo  vedanānaṃ  pariññaṃ  paññāpeti  mayampi  vedanānaṃ
pariññaṃ  paññāpema  idha  no  āvuso  ko  viseso  ko  adhippāyo  kiṃ
nānākaraṇaṃ   samaṇassa   vā  gotamassa  amhākaṃ  vā  yadidaṃ  dhammadesanāya
vā  dhammadesanaṃ  anusāsaniyā  vā  anusāsaninti . Atha kho te bhikkhū tesaṃ
aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ
Neva     abhinandiṃsu    nappaṭikkosiṃsu    anabhinanditvā    appaṭikkositvā
uṭṭhāyāsanā   pakkamiṃsu   bhagavato   santike   etassa   bhāsitassa  atthaṃ
ājānissāmāti.
     [195]  Atha  kho  te  bhikkhū  sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkantā     yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā
kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  idha  mayaṃ  bhante  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pavisimha   tesanno
bhante   amhākaṃ   etadahosi   atippago  kho  tāva  sāvatthiyaṃ  piṇḍāya
carituṃ    yannūna   mayaṃ   yena   aññatitthiyānaṃ   paribbājakānaṃ   ārāmo
tenupasaṅkameyyāmāti.
     {195.1}  Atha  kho  mayaṃ  bhante  yena aññatitthiyānaṃ paribbājakānaṃ
ārāmo     tenupasaṅkamimha     upasaṅkamitvā    tehi    aññatitthiyehi
paribbājakehi     saddhiṃ    sammodimha    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdimha   .  ekamantaṃ  nisinne  kho  amhe
bhante   te   aññatitthiyā   paribbājakā   etadavocuṃ   samaṇo  āvuso
gotamo    kāmānaṃ    pariññaṃ    paññāpeti   mayampi   kāmānaṃ   pariññaṃ
paññāpema    samaṇo   āvuso   gotamo   rūpānaṃ   pariññaṃ   paññāpeti
mayampi    rūpānaṃ    pariññaṃ    paññāpema    samaṇo   āvuso   gotamo
vedanānaṃ   pariññaṃ   paññāpeti   mayampi   vedanānaṃ   pariññaṃ  paññāpema
idha     no    āvuso    ko    viseso    ko    adhippāyo    kiṃ
Nānākaraṇaṃ  samaṇassa  vā  gotamassa  amhākaṃ  vā  yadidaṃ dhammadesanāya vā
dhammadesanaṃ  anusāsaniyā  vā  anusāsaninti  .  atha  kho  mayaṃ bhante tesaṃ
aññatitthiyānaṃ   paribbājakānaṃ   bhāsitaṃ   neva  abhinandimha  nappaṭikkosimha
anabhinanditvā    appaṭikkositvā    uṭṭhāyāsanā    pakkamimha   bhagavato
santike etassa bhāsitassa atthaṃ ājānissāmāti.
     [196]    Evaṃvādino    bhikkhave    aññatitthiyā    paribbājakā
evamassu   vacanīyā   ko   panāvuso  kāmānaṃ  assādo  ko  ādīnavo
kiṃ   nissaraṇaṃ   ko   rūpānaṃ   assādo   ko   ādīnavo   kiṃ  nissaraṇaṃ
ko   vedanānaṃ   assādo   ko   ādīnavo   kiṃ  nissaraṇanti  .  evaṃ
puṭṭhā   bhikkhave   aññatitthiyā   paribbājakā   na   ceva  sampāyissanti
uttariñca   vighātaṃ   āpajjissanti   taṃ   kissa   hetu   yathātaṃ  bhikkhave
avisayasmiṃ   .   nāhantaṃ   bhikkhave  passāmi  sadevake  loke  samārake
sabrahmake   sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   yo   imesaṃ
pañhānaṃ    veyyākaraṇena    cittaṃ   ārādheyya   aññatra   tathāgatena
vā tathāgatasāvakena vā ito vā pana sutvā.
     [197]  Ko  ca  bhikkhave  kāmānaṃ  assādo  .  pañcime bhikkhave
kāmaguṇā    katame    pañca    cakkhuviññeyyā   rūpā   iṭṭhā   kantā
manāpā   piyarūpā   kāmūpasañhitā  rajanīyā  sotaviññeyyā  saddā  ...
Ghānaviññeyyā  gandhā  ...  jivhāviññeyyā  rasā  ... Kāyaviññeyyā
phoṭṭhabbā   iṭṭhā   kantā   manāpā   piyarūpā  kāmūpasañhitā  rajanīyā
Ime   kho  bhikkhave  pañca  kāmaguṇā  .  yaṃ  kho  bhikkhave  ime  pañca
kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ kāmānaṃ assādo.
     [198]   Ko   ca  bhikkhave  kāmānaṃ  ādīnavo  .  idha  bhikkhave
kulaputto   yena   sippuṭṭhānena  1-  jīvikaṃ  kappeti  yadi  muddhāya  yadi
gaṇanāya   yadi   saṅkhānena  yadi  kasiyā  yadi  vaṇijjāya  yadi  gorakkhena
yadi    issatthena    yadi   rājaporisena   yadi   sippaññatarena   sītassa
purakkhato      uṇhassa     purakkhato     ḍaṃsamakasavātātapasiriṃsapasamphassehi
rissamāno   khuppipāsāya   miyyamāno   2-   ayampi   bhikkhave  kāmānaṃ
ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva hetu.
     {198.1}  Tassa  ce  bhikkhave  kulaputtassa  evaṃ  uṭṭhahato ghaṭato
vāyamato   te   bhogā   nābhinipphajjanti  so  socati  kilamati  paridevati
urattāḷiṃ   kandati   sammohaṃ  āpajjati  moghaṃ  vata  me  uṭṭhānaṃ  aphalo
vata   me   vāyāmoti   ayampi  bhikkhave  kāmānaṃ  ādīnavo  sandiṭṭhiko
dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     {198.2}  Tassa  ce  bhikkhave  kulaputtassa  evaṃ  uṭṭhahato ghaṭato
vāyamato  te  bhogā  abhinipphajjanti  so  tesaṃ  bhogānaṃ  ārakkhādhikaraṇaṃ
dukkhaṃ  domanassaṃ  paṭisaṃvedeti. Kinti te 3- bhoge neva rājāno hareyyuṃ
na  corā  hareyyuṃ  na  aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā
hareyyunti.
@Footnote: 1 Sī. Ma. sippaṭṭhānena .  2 Sī. Ma. Yu. mīyamāno .  3 Ma. Yu. me.
Tassa   evaṃ   ārakkhato  gopayato  te  bhoge  rājāno  vā  haranti
corā   vā   haranti   aggi   vā   ḍahati   udakaṃ  vā  vahati  appiyā
dāyādā   vā   haranti   so   socati   kilamati   paridevati   urattāḷiṃ
kandati   sammohaṃ   āpajjati   yampi   me   ahosi   tampi  no  natthīti
ayampi   bhikkhave   kāmānaṃ  ādīnavo  sandiṭṭhiko  dukkhakkhandho  kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     {198.3}  Puna  caparaṃ  bhikkhave  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva   hetu   rājānopi   rājūhi   vivadanti  khattiyāpi  khattiyehi
vivadanti    brāhmaṇāpi    brāhmaṇehi    vivadanti    gahapatīpi   gahapatīhi
vivadanti   mātāpi   puttena   vivadati   puttopi  mātarā  vivadati  pitāpi
puttena   vivadati   puttopi   pitarā   vivadati   bhātāpi  bhātarā  vivadati
bhātāpi   bhaginiyā   vivadati  bhaginīpi  bhātarā  vivadati  sahāyopi  sahāyena
vivadati    te    tattha    kalahaviggahavivādāpannā    aññamaññaṃ   pāṇīhipi
upakkamanti    leḍḍūhipi   upakkamanti   daṇḍehipi   upakkamanti   satthehipi
upakkamanti    te    tattha   maraṇampi   niggacchanti   maraṇamattampi   dukkhaṃ
ayampi   bhikkhave   kāmānaṃ  ādīnavo  sandiṭṭhiko  dukkhakkhandho  kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     {198.4}    Puna    caparaṃ    bhikkhave    kāmahetu    kāmanidānaṃ
kāmādhikaraṇaṃ     kāmānameva    hetu    asicammaṃ   gahetvā   dhanukalāpaṃ
sannayhitvā     ubhatobyuḷhaṃ    1-    saṅgāmaṃ    pakkhandanti    usūsupi
@Footnote: 1 Sī. Ma. Yu. ubhatoviyūḷhaṃ.
Khippamānesu   sattīsupi   khippamānāsu   asīsupi  vijjotalantesu  te  tattha
usūhipi   vijjhanti   sattiyāpi   vijjhanti   asināpi   sīsaṃ   chindanti   te
tattha    maraṇampi    niggacchanti   maraṇamattampi   dukkhaṃ   ayampi   bhikkhave
kāmānaṃ    ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu   kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
     {198.5}  Puna  caparaṃ  bhikkhave  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā aṭṭāvalepanā 1-
upakāriyo    pakkhandanti   usūsupi   khippamānesu   sattīsupi   khippamānāsu
asīsupi   vijjotalantesu   te  tattha  usūhipi  vijjhanti  sattiyāpi  vijjhanti
chakaṇaṭiyāpi   2-   osiñcanti   abhivaggenapi   omaddanti   asināpi  sīsaṃ
chindanti   te   tattha   maraṇampi   niggacchanti  maraṇamattampi  dukkhaṃ  ayampi
bhikkhave  kāmānaṃ  ādīnavo  sandiṭṭhiko  dukkhakkhandho  kāmahetu kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
     {198.6}  Puna  caparaṃ  bhikkhave  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva   hetu  sandhimpi  chindanti  nillopampi  haranti  ekāgārikampi
karonti     paripanthepi     tiṭṭhanti    paradārampi    gacchanti    tamenaṃ
rājāno      gahetvā    vividhāni    kammakaraṇāni    3-    kārenti
kasāhipi      tāḷenti     vettehipi     tāḷenti     aḍḍhadaṇḍakehipi
tāḷenti       hatthampi       chindanti        pādampi       chindanti
@Footnote: 1 Sī. Ma. Yu. addāvalepanā. 2 Sī. Yu. pakkaṭṭhiyā. Ma. chakaṇakāyapi.
@3 Sī. Yu. vividhā kammakaraṇā. Ma. vividhā kammakāraṇā.
Hatthapādampi     chindanti     kaṇṇampi    chindanti    nāsampi    chindanti
kaṇṇanāsampi     chindanti     bilaṅgathālikampi    karonti    saṅkhamuṇḍakampi
karonti   rāhumukhampi   karonti   jotimālikampi  karonti  hatthapajjotikampi
karonti      erakavattikampi     karonti     cīrakavāsikampi     karonti
eṇeyyakampi   karonti   balisamaṃsikampi   karonti   kahāpaṇakampi   karonti
khārāpaṭicchakampi    karonti    palighaparivattikampi   karonti   palālapīṭhakampi
karonti    tattenapi    telena    osiñcanti   sunakhehipi   khādāpenti
jīvantampi   sūle   uttāsenti   asināpi   sīsaṃ   chindanti   te   tattha
maraṇampi     niggacchanti     maraṇamattampi     dukkhaṃ    ayampi    bhikkhave
kāmānaṃ    ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu   kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
     {198.7}  Puna  caparaṃ  bhikkhave  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva   hetu   kāyena  duccaritaṃ  caranti  vācāya  duccaritaṃ  caranti
manasā  duccaritaṃ  caranti  te  kāyena  duccaritaṃ  caritvā  vācāya duccaritaṃ
caritvā   manasā   duccaritaṃ  caritvā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ  upapajjanti  ayampi  bhikkhave  kāmānaṃ  ādīnavo
samparāyiko     dukkhakkhandho     kāmahetu    kāmanidānaṃ    kāmādhikaraṇaṃ
kāmānameva hetu.
     [199]   Kiñca  bhikkhave  kāmānaṃ  nissaraṇaṃ  .  yo  kho  bhikkhave
kāmesu chandarāgavinayo chandarāgappahānaṃ idaṃ kāmānaṃ nissaraṇaṃ.
     [200]   Ye   hi   keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
Evaṃ    kāmānaṃ    assādañca    assādato    ādīnavañca   ādīnavato
nissaraṇañca    nissaraṇato    yathābhūtaṃ    nappajānanti   te   vata   sāmaṃ
vā    kāme    parijānissanti   paraṃ   vā   tathattāya   samādapessanti
yathāpaṭipanno  kāme  parijānissatīti  netaṃ  ṭhānaṃ  vijjati  .  ye  ca kho
keci   bhikkhave  samaṇā  vā  brāhmaṇā  vā  evaṃ  kāmānaṃ  assādañca
assādato   ādīnavañca   ādīnavato   nissaraṇañca   nissaraṇato   yathābhūtaṃ
pajānanti  te  vata  sāmaṃ  vā  kāme  parijānissanti  paraṃ  vā tathattāya
samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānametaṃ vijjati.
     [201]  Ko  ca  bhikkhave  rūpānaṃ  assādo . Seyyathāpi bhikkhave
khattiyakaññā     vā     brāhmaṇakaññā     vā    gahapatikaññā    vā
paṇṇarasavassuddesikā   vā  soḷasavassuddesikā  vā  nātidīghā  nātirassā
nātikisā  nātithūlā  nātikāḷikā  1-  nāccodātā  paramā  sā bhikkhave
tasmiṃ  samaye  subhā  vaṇṇanibhāti  .  evaṃ  bhanteti  2-. Yaṃ kho bhikkhave
subhaṃ    vaṇṇanibhaṃ     paṭicca   uppajjati   sukhaṃ   somanassaṃ   ayaṃ   rūpānaṃ
assādo.
     [202]  Ko  ca  bhikkhave  rūpānaṃ  ādīnavo . Idha bhikkhave tameva
bhaginiṃ   passeyya  aparena  samayena  asītikaṃ  vā   navutikaṃ  vā  vassasatikaṃ
vā   jātiyā   jiṇṇaṃ   gopāṇasivaṅkaṃ   bhoggaṃ   daṇḍaparāyanaṃ  pavedhamānaṃ
gacchantiṃ   āturaṃ   gatayobbanaṃ   khaṇḍadantiṃ   palitakesiṃ   vilūnaṃ   khallitasiraṃ
valīnaṃ   tilakāhatagattaṃ   .   taṃ   kiṃ  maññatha  bhikkhave  yā  purimā  subhā
@Footnote: 1 Ma. nātikāḷī. 2 Ma. Yu. itisaddo natthi. ito pāṭhapadaṃpi īdisameva.
Vaṇṇanibhā   sā  antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti .
Ayaṃ 1- bhikkhave rūpānaṃ ādīnavo.
     {202.1}  Puna  caparaṃ  bhikkhave  tameva  bhaginiṃ  passeyya  ābādhikaṃ
dukkhitaṃ   bāḷhagilānaṃ   sake   muttakarīse   palipannaṃ   semānaṃ   aññehi
vuṭṭhāpiyamānaṃ   aññehi  sampavesiyamānaṃ  2-  .  taṃ  kiṃ  maññatha  bhikkhave
yā   purimā  subhā  vaṇṇanibhā  sā  antarahitā  ādīnavo  pātubhūtoti .
Evaṃ bhanteti. Ayampi bhikkhave rūpānaṃ ādīnavo.
     {202.2}  Puna  caparaṃ  bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya
chaḍḍitaṃ  ekāhamataṃ  vā  dvīhamataṃ  vā  tīhamataṃ  vā  uddhumātakaṃ vā vinīlakaṃ
vipubbakajātaṃ  .  taṃ  kiṃ  maññatha  bhikkhave  yā  purimā  subhā vaṇṇanibhā sā
antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti  .  ayampi  bhikkhave
rūpānaṃ ādīnavo.
     {202.3}  Puna  caparaṃ  bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya
chaḍḍitaṃ   kākehi   vā  khajjamānaṃ  gijjhehi  vā  khajjamānaṃ  kulalehi  vā
khajjamānaṃ  suvānehi  vā  khajjamānaṃ  siṅgālehi  vā khajjamānaṃ vividhehi vā
pāṇakajātikehi  khajjamānaṃ  .  taṃ  kiṃ  maññatha  bhikkhave  yā  purimā  subhā
vaṇṇanibhā   sā  antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti .
Ayampi bhikkhave rūpānaṃ ādīnavo.
     {202.4}   Puna   caparaṃ   bhikkhave  tameva  bhaginiṃ  passeyya  sarīraṃ
sīvathikāya     chaḍḍitaṃ     aṭṭhikasaṅkhalikaṃ     samaṃsalohitaṃ     nhārusambandhaṃ
.pe.       aṭṭhikasaṅkhalikaṃ       nimmaṃsalohitamakkhitaṃ       nhārusambandhaṃ
@Footnote: 1 Ma. Yu. ayampi. 2 Ma. Yu. saṃvesiyamānanti dissati.
.pe.   Aṭṭhikasaṅkhalikaṃ   apagatamaṃsalohitaṃ   nhārusambandhaṃ  .pe.  aṭṭhikāni
apagatanhārusambandhāni   1-   disāvidisā   vikkhittāni  aññena  hatthaṭṭhikaṃ
aññena  pādaṭṭhikaṃ  [2]-  aññena  jaṅghaṭṭhikaṃ  aññena  ūruṭṭhikaṃ  aññena
kaṭiṭṭhikaṃ    aññena    piṭṭhikaṇṭakaṭṭhikaṃ    aññena   phāsukaṭṭhikaṃ   aññena
uraṭṭhikaṃ    aññena   bāhuṭṭhikaṃ   aññena   aṃsaṭṭhikaṃ   aññena   gīvaṭṭhikaṃ
aññena   hanuṭṭhikaṃ   aññena   dantaṭṭhikaṃ   aññena   sīsakaṭāhaṃ   .   taṃ
kiṃ   maññatha   bhikkhave   yā   purimā   subhā  vaṇṇanibhā  sā  antarahitā
ādīnavo   pātubhūtoti   .   evaṃ  bhanteti  .  ayampi  bhikkhave  rūpānaṃ
ādīnavo.
     {202.5}   Puna   caparaṃ   bhikkhave  tameva  bhaginiṃ  passeyya  sarīraṃ
sīvathikāya    chaḍḍitaṃ    aṭṭhikāni    setāni    saṅkhavaṇṇūpanibhāni   .pe.
Aṭṭhikāni    puñjakitāni    terovassikāni    .pe.    aṭṭhikāni   pūtīni
cuṇṇakajātāni    .   taṃ   kiṃ   maññatha   bhikkhave   yā   purimā   subhā
vaṇṇanibhā   sā  antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti .
Ayampi bhikkhave rūpānaṃ ādīnavo.
     [203]  Kiñca  bhikkhave  rūpānaṃ  nissaraṇaṃ  .  yo  bhikkhave  rūpesu
chandarāgavinayo chandarāgappahānaṃ idaṃ  rūpānaṃ nissaraṇaṃ.
     [204]  Ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā evaṃ
rūpānaṃ    assādañca   assādato   ādīnavañca   ādīnavato   nissaraṇañca
nissaraṇato    yathābhūtaṃ    nappajānanti   te   vata   sāmaṃ   vā   rūpe
parijānissanti   paraṃ   vā  tathattāya  samādapessanti  yathāpaṭipanno  rūpe
@Footnote: 1 Ma. Yu. apagatasambandhāni. 2 Ma. aññena gopphakaṭṭhikaṃ.
Parijānissatīti   netaṃ   ṭhānaṃ   vijjati   .  ye  ca  kho  keci  bhikkhave
samaṇā   vā   brāhmaṇā   vā   evaṃ   rūpānaṃ  assādañca  assādato
ādīnavañca    ādīnavato   nissaraṇañca   nissaraṇato   yathābhūtaṃ   pajānanti
te   vata   sāmaṃ   vā   rūpe   parijānissanti   paraṃ   vā   tathattāya
samādapessanti yathāpaṭipanno rūpe parijānissatīti ṭhānametaṃ vijjati.
     [205]   Ko  ca  bhikkhave  vedanānaṃ  assādo  .  idha  bhikkhave
bhikkhu   vivicceva   kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati  .  yasmiṃ  samaye
bhikkhave   bhikkhu   vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ
savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  neva  tasmiṃ
samaye   attabyābādhāyapi   ceteti   na   parabyābādhāyapi  ceteti  na
ubhayabyābādhāyapi  ceteti  abyāpajjhaṃyeva  tasmiṃ  samaye  vedanaṃ  vedeti
abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
     {205.1}  Puna  caparaṃ  bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ  cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ dutiyaṃ
jhānaṃ  upasampajja  viharati  .  yasmiṃ  samaye  bhikkhave  bhikkhu vitakkavicārānaṃ
vūpasamā  .pe.  viharati  neva tasmiṃ samaye attabyābādhāyapi ceteti .pe.
Vedeti abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
     {205.2}  Puna  caparaṃ  bhikkhave  bhikkhu  pītiyā ca virāgā upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
Ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
upasampajja   viharati   .   yasmiṃ   samaye   bhikkhave   bhikkhu   pītiyā  ca
virāgā    .pe.    viharati   neva   tasmiṃ   samaye   .pe.   vedeti
abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
     {205.3}  Puna  caparaṃ  bhikkhave  bhikkhu  sukhassa ca pahānā dukkhassa ca
pahānā     pubbeva    somanassadomanassānaṃ    atthaṅgamā    adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ  jhānaṃ  upasampajja  viharati  .  yasmiṃ  samaye
bhikkhave  bhikkhu  sukhassa  ca .pe. Viharati neva tasmiṃ samaye attabyābādhāyapi
ceteti   na   parabyābādhāyapi   ceteti  na  ubhayabyābādhāyapi  ceteti
abyāpajjhaṃyeva  tasmiṃ  samaye  vedanaṃ  vedeti  abyāpajjhaparamāhaṃ  bhikkhave
vedanānaṃ assādaṃ vadāmi.
     [206]   Ko   ca  bhikkhave  vedanānaṃ  ādīnavo  .  yaṃ  bhikkhave
vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanānaṃ ādīnavo.
     [207]   Kiñca   bhikkhave   vedanānaṃ   nissaraṇaṃ  .  yo  bhikkhave
vedanānaṃ 1- chandarāgavinayo chandarāgappahānaṃ idaṃ vedanānaṃ nissaraṇaṃ.
     [208]   Ye   hi   keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
evaṃ    vedanānaṃ    assādañca    assādato   ādīnavañca   ādīnavato
nissaraṇañca    nissaraṇato    yathābhūtaṃ    nappajānanti   te   vata   sāmaṃ
vā   vedanā   2-   parijānissanti  paraṃ  vā  tathattāya  samādapessanti
yathāpaṭipanno  vedanā  3-  parijānissatīti  netaṃ  ṭhānaṃ  vijjati . Ye ca
@Footnote: 1 Ma. Yu. vedanāsu. 2-3 Ma. vedanaṃ.
Kho   keci   bhikkhave   samaṇā   vā   brāhmaṇā  vā  evaṃ  vedanānaṃ
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato   yathābhūtaṃ   pajānanti   te   vata   sāmaṃ  vā  vedanā  1-
parijānissanti    paraṃ    vā   tathattāya   samādapessanti   yathāpaṭipanno
vedanā 2- parijānissatīti ṭhānametaṃ vijjatīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahādukkhakkhandhasuttaṃ niṭṭhitaṃ tatiyaṃ.
@Footnote: 1-2 Ma. vedanaṃ.
                     Cūḷadukkhakkhandhasuttaṃ
     [209]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ   nigrodhārāme   .   atha   kho  mahānāmo  sakko  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi    .   ekamantaṃ   nisinno   kho   mahānāmo   sakko   bhagavantaṃ
etadavoca   dīgharattāhaṃ  bhante  bhagavatā  evaṃ  dhammaṃ  desitaṃ  ājānāmi
lobho   cittassa   upakkileso   doso   cittassa   upakkileso  moho
cittassa   upakkilesoti   .   evañcāhaṃ  bhante  bhagavatā  dhammaṃ  desitaṃ
ājānāmi   lobho   cittassa  upakkileso  doso  cittassa  upakkileso
moho  cittassa  upakkilesoti  .  atha  ca  pana  me ekadā lobhadhammāpi
cittaṃ   pariyādāya   tiṭṭhanti   dosadhammāpi   cittaṃ   pariyādāya  tiṭṭhanti
mohadhammāpi   cittaṃ   pariyādāya   tiṭṭhanti   tassa   mayhaṃ  bhante  evaṃ
hoti   kosu   nāma   me   dhammo   ajjhattaṃ   appahīno   yena   me
ekadā   lobhadhammāpi   cittaṃ   pariyādāya   tiṭṭhanti  dosadhammāpi  cittaṃ
pariyādāya tiṭṭhanti mohadhammāpi cittaṃ pariyādāya tiṭṭhantīti.
     [210]   So   eva   kho   te   mahānāma   dhammo   ajjhattaṃ
appahīno    yena    te    ekadā   lobhadhammāpi   cittaṃ   pariyādāya
tiṭṭhanti   dosadhammāpi   cittaṃ   pariyādāya   tiṭṭhanti  mohadhammāpi  cittaṃ
pariyādāya   tiṭṭhanti   .   so  ca  hi  te  mahānāma  dhammo  ajjhattaṃ
pahīno   abhavissa   .   na   tvaṃ   agāraṃ  ajjhāvaseyyāsi   na  kāme
paribhuñjeyyāsi   .   yasmā  ca  kho  te  mahānāma  so  eva  dhammo
ajjhattaṃ appahīno tasmā tvaṃ agāraṃ ajjhāvasasi kāme paribhuñjasi.
     [211]   Appassādā   kāmā   bahudukkhā  bahūpāyāsā  ādīnavo
ettha    bhiyyoti    iti    cepi   mahānāma   ariyasāvakassa   yathābhūtaṃ
sammappaññāya   sudiṭṭhaṃ   hoti  .  so  ca  aññatreva  kāmehi  aññatra
akusalehi   dhammehi   pītisukhaṃ   nādhigacchati   aññaṃ   vā   tato  santataraṃ
atha  kho  so  neva  tāva  anāvaṭṭī  kāmesu  hoti  .  yato  ca  kho
mahānāma   ariyasāvakassa   appassādā   kāmā   bahudukkhā  bahūpāyāsā
ādīnavo  ettha  bhiyyoti  evametaṃ  yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti.
So   ca   aññatreva   kāmehi   aññatra   akusalehi   dhammehi  pītisukhaṃ
adhigacchati   aññaṃ   vā   tato   santataraṃ   atha   kho   so   anāvaṭṭī
kāmesu hoti.
     {211.1}  Mayhampi  kho  mahānāma pubbeva sambodhā anabhisambuddhassa
bodhisattasseva    sato   appassādā   kāmā   bahudukkhā   bahūpāyāsā
ādīnavo   ettha   bhiyyoti   evametaṃ   yathābhūtaṃ  sammappaññāya  sudiṭṭhaṃ
hoti  .  so  ca   aññatreva  kāmehi  aññatra akusalehi dhammehi pītisukhaṃ
nājjhagamiṃ  1-  aññaṃ  vā  tato  santataraṃ  atha khvāhaṃ neva tāva anāvaṭṭī
kāmesu  paccaññāsiṃ  .  yato  ca  kho  me  mahānāma appassādā kāmā
bahudukkhā   bahūpāyāsā   ādīnavo   ettha  bhiyyoti  evametaṃ  yathābhūtaṃ
sammappaññāya   sudiṭṭhaṃ  ahosi  .  so  ca  aññatreva  kāmehi  aññatra
akusalehi   dhammehi   pītisukhaṃ   ajjhagamiṃ   aññañca  tato  santataraṃ  athāhaṃ
anāvaṭṭī kāmesu paccaññāsiṃ.
@Footnote: 1 Ma. Yu. nājjhagamaṃ.
     [212]   Ko   ca   mahānāma   kāmānaṃ   assādo  .  pañcime
mahānāma    kāmaguṇā   katame   pañca   cakkhuviññeyyā   rūpā   iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajanīyā   sotaviññeyyā
saddā  ...  ghānaviññeyyā  gandhā  ...  jivhāviññeyyā  rasā  ...
Kāyaviññeyyā    phoṭṭhabbā    iṭṭhā    kantā    manāpā    piyarūpā
kāmūpasañhitā   rajanīyā   ime   kho   mahānāma   pañca   kāmaguṇā .
Yaṃ   kho   mahānāma   ime   pañca   kāmaguṇe   paṭicca  uppajjati  sukhaṃ
somanassaṃ ayaṃ kāmānaṃ assādo.
     [213]  Ko  ca  mahānāma  kāmānaṃ  ādīnavo  .  idha  mahānāma
kulaputto   yena   sippuṭṭhānena   jīvikaṃ   kappeti   yadi   muddhāya  yadi
gaṇanāya   yadi   saṅkhānena  yadi  kasiyā  yadi  vaṇijjāya  yadi  gorakkhena
yadi    issatthena    yadi   rājaporisena   yadi   sippaññatarena   sītassa
purakkhato      uṇhassa     purakkhato     ḍaṃsamakasavātātapasariṃsapasamphassehi
rissamāno    khuppipāsāya    miyyamāno    ayampi   mahānāma   kāmānaṃ
ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva hetu.
     {213.1}   Tassa   ce   mahānāma   kulaputtassa  evaṃ  uṭṭhahato
ghaṭato    vāyamato    te    bhogā    nābhinipphajjanti    so   socati
kilamati    paridevati     urattāḷiṃ   kandati   sammohaṃ   āpajjati   moghaṃ
vata   me   uṭṭhānaṃ  aphalo  vata  me  vāyāmoti  .  ayampi  mahānāma
kāmānaṃ      ādīnavo      sandiṭṭhiko      dukkhakkhandho     kāmahetu
Kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     {213.2}  Tassa  ce  mahānāma  kulaputtassa  evaṃ uṭṭhahato ghaṭato
vāyamato  te  bhogā  abhinipphajjanti  so  tesaṃ  bhogānaṃ  ārakkhādhikaraṇaṃ
dukkhaṃ  domanassaṃ  paṭisaṃvedeti  kinti  me  bhoge neva rājāno hareyyuṃ na
corā  hareyyuṃ  na  aggi  ḍaheyya  na  udakaṃ vaheyya na appiyā dāyādā
hareyyunti  .  tassa  evaṃ  ārakkhato  gopayato  te  bhoge  rājāno
vā  haranti  corā  vā  haranti  aggi  vā  ḍahati udakaṃ vā vahati appiyā
dāyādā   vā  haranti  so  socati  kilamati  paridevati  urattāḷiṃ  kandati
sammohaṃ   āpajjati   yampi   me  ahosi  tampi  no  natthīti  .  ayampi
mahānāma    kāmānaṃ    ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     [214]   Puna  caparaṃ  mahānāma  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva   hetu   rājānopi   rājūhi   vivadanti  khattiyāpi  khattiyehi
vivadanti    brāhmaṇāpi    brāhmaṇehi    vivadanti    gahapatīpi   gahapatīhi
vivadanti   mātāpi   puttena   vivadati   puttopi  mātarā  vivadati  pitāpi
puttena   vivadati   puttopi   pitarā   vivadati   bhātāpi  bhātarā  vivadati
bhātāpi   bhaginiyā   vivadati  bhaginīpi  bhātarā  vivadati  sahāyopi  sahāyena
vivadati   .   te   tattha   kalahaviggahavivādāpannā   aññamaññaṃ   pāṇīhipi
upakkamanti    leḍḍūhipi   upakkamanti   daṇḍehipi   upakkamanti   satthehipi
upakkamanti     te     tattha     maraṇampi    niggacchanti    maraṇamattampi
Dukkhaṃ    .    ayampi    mahānāma    kāmānaṃ   ādīnavo   dukkhakkhandho
kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     [215]   Puna  caparaṃ  mahānāma  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva    hetu    asicammaṃ    gahetvā    dhanukalāpaṃ   sannayhitvā
ubhatobyuḷhaṃ   saṅgāmaṃ   pakkhandanti   .   usūsupi   khippamānesu  sattīsupi
khippamānāsu    asīsupi   vijjotalantesu   te   tattha   usūhipi   vijjhanti
sattiyāpi    vijjhanti   asināpi   sīsaṃ   chindanti   te   tattha   maraṇampi
niggacchanti    maraṇamattampi    dukkhaṃ    .   ayampi   mahānāma   kāmānaṃ
ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva hetu.
     [216]   Puna  caparaṃ  mahānāma  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva    hetu    asicammaṃ    gahetvā    dhanukalāpaṃ   sannayhitvā
aṭṭāvalepanā   upakāriyo  pakkhandanti  .  usūsupi  khippamānesu  sattīsupi
khippamānāsu    asīsupi   vijjotalantesu   te   tattha   usūhipi   vijjhanti
sattiyāpi   vijjhanti  chakaṇaṭiyāpi  1-  osiñcanti  abhivaggenapi  omaddanti
asināpi   sīsaṃ   chindanti   te   tattha  maraṇampi  niggacchanti  maraṇamattampi
dukkhaṃ   .  ayampi  mahānāma  kāmānaṃ  ādīnavo  sandiṭṭhiko  dukkhakkhandho
kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     [217]   Puna  caparaṃ  mahānāma  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva   hetu  sandhimpi  chindanti  nillopampi  haranti  ekāgārikampi
@Footnote: 1 Ma. chakaṇakāyapi.
Karonti   panthepi   tiṭṭhanti   paradārampi   gacchanti   tamenaṃ   rājāno
gahetvā   vividhāni   kammakaraṇāni   kārenti   .   kasāhipi   tāḷenti
vettehipi   tāḷenti   aḍḍhadaṇḍakehipi   tāḷenti  .pe.  jotimālikampi
karonti     hatthapajjotikampi     karonti     erakavattikampi    karonti
cīrakavāsikampi   karonti   eṇeyyakampi   karonti   balisamaṃsikampi  karonti
kahāpaṇakampi    karonti    khārāpaṭicchakampi    karonti   palighapalivattikampi
karonti  palālapīṭhakampi  karonti  tattenapi  telena  osiñcanti  sunakhehipi
khādāpenti   jīvantampi   sūle  uttāsenti  asināpi  sīsaṃ  chindanti  te
tattha   maraṇampi   niggacchanti   maraṇamattampi   dukkhaṃ  .  ayampi  mahānāma
kāmānaṃ    ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu   kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
     [218]   Puna  caparaṃ  mahānāma  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva    hetu    kāyena   duccaritaṃ   caranti   vācāya   duccaritaṃ
caranti   manasā   duccaritaṃ   caranti   te   kāyena   duccaritaṃ   caritvā
vācāya   duccaritaṃ   caritvā   manasā  duccaritaṃ  caritvā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjanti  .  ayaṃ  1-
mahānāma    kāmānaṃ   ādīnavo   samparāyiko   dukkhakkhandho   kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     [219]  Ekamidāhaṃ  mahānāma  samayaṃ  rājagahe  viharāmi  gijjhakūṭe
pabbate   .   tena  kho  pana  samayena  sambahulā  niganthā  isigilipasse
@Footnote: 1 Ma. ayampi.
Kāḷasilāyaṃ   ubbhaṭṭhakā   honti   āsanapaṭikkhittā   opakkamikā  dukkhā
tippā  kharā  kaṭukā  vedanā  vediyanti  .  atha  khvāhaṃ  1-  mahānāma
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   yena  isigilipasse  2-  kāḷasilā
yena  3-  niganthā  tenupasaṅkamiṃ  upasaṅkamitvā  te  niganthe  etadavocaṃ
kinnu   tumhe  āvuso  niganthā  ubbhaṭṭhakā  hotha  4-  āsanapaṭikkhittā
opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyathāti.
     {219.1}  Evaṃ  vutte mahānāma te niganthā maṃ etadavocuṃ nigantho
āvuso    nāṭaputto    sabbaññū   sabbadassāvī   aparisesaṃ   ñāṇadassanaṃ
paṭijānāti   carato   ca   me   tiṭṭhato  ca  suttassa  ca  jāgarassa  ca
satataṃ    samitaṃ    ñāṇadassanaṃ    paccupaṭṭhitanti    so   evamāha   atthi
kho  bho  5-  niganthā  pubbe  pāpakammaṃ  kataṃ  taṃ  imāya  dukkhāya  6-
dukkarakārikāya   nijjaretha   7-   yaṃ  panettha  etarahi  kāyena  saṃvutā
vācāya   saṃvutā   manasā   saṃvutā  taṃ  āyatiṃ  pāpassa  kammassa  akaraṇaṃ
iti    purāṇānaṃ    kammānaṃ    tapasā   byantībhāvā   navānaṃ   kammānaṃ
akaraṇā   āyatiṃ   anavassavo  āyatiṃ  anavassavā  kammakkhayo  kammakkhayā
dukkhakkhayo    dukkhakkhayā    vedanākkhayo   vedanākkhayā   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ   bhavissatīti   .   tañca   pana   amhākaṃ   ruccati   ceva  khamati
ca tena camha attamanāti.
@Footnote: 1 Sī. Yu. atha khohaṃ. 2 Sī. Yu. isigilipassaṃ. 3 Ma. Yu. te.. 4 Ma. Yu. ayaṃ pāṭho
@natthi. 5 Sī. Yu. vo. 6 Sī. Ma. Yu. kaṭukāya. 7 Ma. nijjīretha.
     [220]   Evaṃ   vutte  ahaṃ  mahānāma  te  niganthe  etadavocaṃ
kiṃ   pana   tumhe   āvuso   niganthā  jānātha  ahuvamheva  mayaṃ  pubbe
na   nāhuvamhāti   .   no   hidaṃ   āvusoti   .   kiṃ   pana   tumhe
āvuso   niganthā   jānātha   akaramheva   mayaṃ   pubbe   pāpakammaṃ  na
nākaramhāti  .  no  hidaṃ  āvusoti  1-. Kiṃ pana tumhe āvuso niganthā
jānātha   evarūpaṃ   vā   evarūpaṃ   vā  pāpakammaṃ  akaramhāti  .  no
hidaṃ   āvusoti  .  kiṃ  pana  tumhe  āvuso  niganthā  jānātha  ettakaṃ
vā  dukkhaṃ  nijjiṇṇaṃ  ettakaṃ  vā  dukkhaṃ  nijjaretabbaṃ  2- ettakamhi vā
dukkhe   nijjiṇṇe   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   .   no  hidaṃ
āvusoti   .   kiṃ   pana   tumhe   āvuso  niganthā  jānātha  diṭṭheva
dhamme   akusalānaṃ   dhammānaṃ   pahānaṃ  kusalānaṃ  dhammānaṃ  upasampadanti .
No hidaṃ āvusoti.
     {220.1}   Iti   kira   tumhe   āvuso   niganthā  na  jānātha
ahuvamheva   mayaṃ   pubbe   na   nāhuvamhāti   na   jānātha  akaramheva
mayaṃ   pubbe   pāpakammaṃ   na   nākaramhāti   na  jānātha  evarūpaṃ  vā
evarūpaṃ    vā   pāpakammaṃ   akaramhāti   na   jānātha   ettakaṃ   vā
dukkhaṃ   nijjiṇṇaṃ   ettakaṃ   vā   dukkhaṃ   nijjaretabbaṃ   ettake   vā
dukkhe    nijjiṇṇe   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti   na   jānātha
diṭṭheva   dhamme  akusalānaṃ  dhammānaṃ  pahānaṃ  kusalānaṃ  dhammānaṃ  upasampadaṃ
evaṃ   sante    āvuso   niganthā   ye  loke  luddā  lohitapāṇino
kurūrakammantā   manussesu  pacchā  jātā  te  niganthesu  pabbajjantīti .
@Footnote: 1 Ma. Yu. itisaddo natthi. ito pāṭhapadaṃpi īdisameva.
@2 Ma. nijjīretabbaṃ. ito paraṃpi idisameva.
Na   kho   āvuso   gotama  sukhena  sukhaṃ  adhigantabbaṃ  dukkhena  kho  sukhaṃ
adhigantabbaṃ     sukhena    ca    āvuso    gotama    sukhaṃ    adhigantabbaṃ
abhavissa   rājā  māgadho  seniyo  bimbisāro  sukhaṃ  adhigaccheyya  rājā
māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti.
     {220.2}    Addhāyasmantehi    niganthehi   sahasā   appaṭisaṅkhā
vācā  bhāsitā  na  kho  āvuso  gotama  sukhena  sukhaṃ adhigantabbaṃ dukkhena
kho  sukhaṃ  adhigantabbaṃ  sukhena  ca  āvuso  gotama  sukhaṃ adhigantabbaṃ abhavissa
rājā   māgadho  seniyo  bimbisāro  sukhaṃ  adhigaccheyya  rājā  māgadho
seniyo    bimbisāro   sukhavihāritaro   āyasmatā   gotamenāti   apica
ahameva   tattha  paṭipucchitabbo  ko  nu  kho  āyasmantānaṃ  sukhavihāritaro
rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti.
     {220.3}  Addhāvuso  gotama  amhehi  sahasā  appaṭisaṅkhā vācā
bhāsitā  na  kho  āvuso  gotama  sukhena  sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ
adhigantabbaṃ   sukhena   ca   āvuso   gotama   sukhaṃ   adhigantabbaṃ  abhavissa
rājā   māgadho  seniyo  bimbisāro  sukhaṃ  adhigaccheyya  rājā  māgadho
seniyo    bimbisāro   sukhavihāritaro   āyasmatā   gotamenāti   apica
tiṭṭhatetaṃ   idānipi   mayaṃ   āyasmantaṃ   gotamaṃ   pucchāma  ko  nu  kho
āyasmantānaṃ   sukhavihāritaro   rājā  vā  māgadho  seniyo  bimbisāro
āyasmā   vā   gotamoti   .   tenahāvuso   niganthā   tumhe  tattha
paṭipucchissāmi   yathā   vo   khameyya   tathā  naṃ  byākareyyātha  taṃ  kiṃ
maññathāvuso   niganthā   pahoti   rājā   māgadho   seniyo  bimbisāro
Aniñjamāno   kāyena  abhāsamāno  vācaṃ  satta  rattindivāni  ekantasukhaṃ
paṭisaṃvedī   viharitunti   .   no  hidaṃ  āvusoti  .  taṃ  kiṃ  maññathāvuso
niganthā   pahoti   rājā   māgadho   seniyo   bimbisāro  aniñjamāno
kāyena  abhāsamāno  vācaṃ  cha  rattindivāni  ... Pañca rattindivāni ...
Cattāri  rattindivāni  ...  tīṇi  rattindivāni ... Dve rattindivāni ...
Ekaṃ  rattindivaṃ  ekantasukhaṃ  paṭisaṃvedī  viharitunti  .  no hidaṃ āvusoti.
Ahaṃ   kho   āvuso  niganthā  pahomi  aniñjamāno  kāyena  abhāsamāno
vācaṃ ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharituṃ.
     {220.4}  Ahaṃ  kho  āvuso  niganthā  pahomi aniñjamāno kāyena
abhāsamāno  vācaṃ  dve  rattindivāni  ... Tīṇi rattindivāni ... Cattāri
rattindivāni  ...  pañca  rattindivāni  ...  cha  rattindivāni  ... Satta
rattindivāni   ekantasukhaṃ   paṭisaṃvedī   viharituṃ   .   taṃ  kiṃ  maññathāvuso
niganthā  evaṃ  sante  ko  sukhaṃ  viharati  1-  rājā vā māgadho seniyo
bimbisāro   ahaṃ   vāti   .  evaṃ  sante  āyasmā  ca  2-  gotamo
sukhavihāritaro raññā māgadhena seniyena bimbisārenāti.
     Idamavoca    bhagavā    attamano    mahānāmo   sakko   bhagavato
bhāsitaṃ abhinandīti.
               Cūḷadukkhakkhandhasuttaṃ niṭṭhitaṃ catutthaṃ.
                     -------------
@Footnote: 1 Ma. Yu. viharataro. 2 Ma. Yu. va..
                       Anumānasuttaṃ
     [221]   Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  mahāmoggallāno
bhaggesu   viharati   suṃsumāragire   bhesakaḷāvane  migadāye  .  tatra  kho
āyasmā   mahāmoggallāno   bhikkhū   āmantesi  āvuso  bhikkhavoti .
Āvusoti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ.
     [222]   Āyasmā  mahāmoggallāno  etadavoca  pavāreti  cepi
āvuso   bhikkhu   vadantu   maṃ   āyasmanto   vacanīyomhi  āyasmantehīti
so    ca    hoti   dubbaco   dovacassakaraṇehi   dhammehi   samannāgato
akkhamo   appadakkhiṇaggāhī   anusāsaniṃ  atha  kho  [1]-  sabrahmacārī  na
ceva    vattabbaṃ   maññanti   na   ca   anusāsitabbaṃ   maññanti   na   ca
tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti.
     {222.1}   Katame  cāvuso  dovacassakaraṇā  dhammā  .  idhāvuso
bhikkhu   pāpiccho   hoti  pāpikānaṃ  icchānaṃ  vasaṅgato  yampāvuso  bhikkhu
pāpiccho    hoti    pāpikānaṃ    icchānaṃ   vasaṅgato   ayampi   dhammo
dovacassakaraṇo   .   puna   caparaṃ   āvuso   bhikkhu   attukkaṃsako  hoti
paravambhī    yampāvuso    bhikkhu   attukkaṃsako   hoti   paravambhī   ayampi
dhammo    dovacassakaraṇo   .   puna   caparaṃ   āvuso   bhikkhu   kodhano
hoti      kodhābhibhūto     yampāvuso     bhikkhu     kodhano     hoti
kodhābhibhūto    ayampi    dhammo    dovacassakaraṇo    .    puna   caparaṃ
@Footnote: 1 Ma. Yu. naṃ.
Āvuso   bhikkhu   kodhano   hoti   kodhahetu  upanāhī  yampāvuso  bhikkhu
kodhano hoti kodhahetu upanāhī ayampi dhammo dovacassakaraṇo.
     {222.2}   Puna   caparaṃ  āvuso  bhikkhu  kodhano  hoti  kodhahetu
abhisaṅkī   1-   yampāvuso   bhikkhu   kodhano   hoti  kodhahetu  abhisaṅkī
ayampi   dhammo   dovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu  kodhano
hoti   kodhasāmantaṃ   2-  vācaṃ  nicchāretā  yampāvuso  bhikkhu  kodhano
hoti  kodhasāmantaṃ  vācaṃ  nicchāretā  ayampi  dhammo  dovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu   cudito  3-  codakena  codakaṃ  paṭippharati
yampāvuso   bhikkhu   cudito   codakena  codakaṃ  paṭippharati  ayampi  dhammo
dovacassakaraṇo   .  puna  caparaṃ  āvuso  bhikkhu  cudito  codakena  codakaṃ
apasādeti   yampāvuso   bhikkhu   cudito   codakena   codakaṃ  apasādeti
ayampi dhammo dovacassakaraṇo.
     {222.3}  Puna  caparaṃ  āvuso  bhikkhu  cudito  codakena  codakassa
paccāropeti    yampāvuso    bhikkhu    cudito    codakena    codakassa
paccāropeti   ayampi   dhammo   dovacassakaraṇo  .  puna  caparaṃ  āvuso
bhikkhu   cudito   codakena   codakaṃ  4-  aññenaññaṃ  paṭicarati  bahiddhākathaṃ
apanāmeti    kopañca   dosañca   appaccayañca   pātukaroti   yampāvuso
bhikkhu   cudito   codakena   codakaṃ  4-  aññenaññaṃ  paṭicarati  bahiddhākathaṃ
apanāmeti    kopañca    dosañca    appaccayañca    pātukaroti   ayampi
dhammo   dovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu  cudito  codakena
@Footnote: 1 Sī. abhisaṅgī. 2 Po. Ma. kodhasāmantā. sabbatthāpi īdisameva.
@3 Po. Ma. codito. ito paraṃ īdisameva .  4 Ma. Yu. ayaṃ pāṭho natthi.
Apadāne   na   sampāyati  yampāvuso  bhikkhu  cudito  codakena  apadāne
na   sampāyati   ayampi   dhammo  dovacassakaraṇo  .  puna  caparaṃ  āvuso
bhikkhu   makkhī   hoti   paḷāsī   yampāvuso   bhikkhu   makkhī  hoti  paḷāsī
ayampi dhammo dovacassakaraṇo.
     {222.4}  Puna  caparaṃ  āvuso  bhikkhu issukī hoti maccharī yampāvuso
bhikkhu  issukī  hoti  maccharī  ayampi  dhammo  dovacassakaraṇo  .  puna caparaṃ
āvuso  bhikkhu  saṭho  hoti  māyāvī  yampāvuso  bhikkhu saṭho hoti māyāvī
ayampi  dhammo  dovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu thaddho hoti
atimānī   yampāvuso   bhikkhu   thaddho   hoti   atimānī   ayampi  dhammo
dovacassakaraṇo   .   puna   caparaṃ  āvuso  bhikkhu  sandiṭṭhiparāmāsī  hoti
ādhānagāhī     duppaṭinissaggī    yampāvuso    bhikkhu    sandiṭṭhiparāmāsī
hoti   ādhānagāhī   duppaṭinissaggī   ayampi   dhammo  dovacassakaraṇo .
Ime vuccantāvuso dovacassakaraṇā dhammā.
     [223]  No  cepi  āvuso  bhikkhu  pavāreti vadantu maṃ āyasmanto
vacanīyomhi   āyasmantehīti   so   ca   hoti   suvaco  sovacassakaraṇehi
dhammehi   samannāgato   khamo   padakkhiṇaggāhī   anusāsaniṃ   atha  kho  naṃ
sabrahmacārī     vattabbañceva     maññanti    anusāsitabbañca    maññanti
tasmiṃ   ca   puggale  vissāsaṃ  āpajjitabbaṃ  maññanti  .  katame  cāvuso
sovacassakaraṇā dhammā.
     {223.1}  Idhāvuso  bhikkhu  na  pāpiccho hoti na pāpikānaṃ icchānaṃ
vasaṅgato      yampāvuso      bhikkhu      na      pāpiccho     hoti
Na   pāpikānaṃ   icchānaṃ   vasaṅgato   ayampi  dhammo  sovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu  anattukkaṃsako  hoti  aparavambhī  yampāvuso
bhikkhu   anattukkaṃsako  hoti  aparavambhī  ayampi  dhammo  sovacassakaraṇo .
Puna  caparaṃ  āvuso  bhikkhu  na  kodhano  hoti  na  kodhābhibhūto yampāvuso
bhikkhu  na  kodhano  hoti  na  kodhābhibhūto  ayampi dhammo sovacassakaraṇo.
Puna  caparaṃ  āvuso  bhikkhu  na kodhano hoti na kodhahetu upanāhī yampāvuso
bhikkhu na kodhano hoti na kodhahetu upanāhī ayampi dhammo sovacassakaraṇo.
     {223.2}  Puna  caparaṃ  āvuso  bhikkhu  na kodhano hoti na kodhahetu
abhisaṅkī  yampāvuso  bhikkhu  na  kodhano  hoti  na kodhahetu abhisaṅkī ayampi
dhammo  sovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu  na kodhano hoti na
kodhasāmantaṃ  vācaṃ  nicchāretā  yampāvuso  bhikkhu  na  kodhano  hoti  na
kodhasāmantaṃ   vācaṃ   nicchāretā   ayampi   dhammo   sovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu   cudito   codakena  codakaṃ  na  paṭippharati
yampāvuso  bhikkhu  cudito  codakena  codakaṃ  na  paṭippharati  ayampi  dhammo
sovacassakaraṇo   .  puna  caparaṃ  āvuso  bhikkhu  cudito  codakena  codakaṃ
na    apasādeti   yampāvuso   bhikkhu   cudito   codakena   codakaṃ   na
apasādeti ayampi dhammo sovacassakaraṇo.
     {223.3}    Puna    caparaṃ   āvuso   bhikkhu   cudito   codakena
codakassa     na     paccāropeti     yampāvuso     bhikkhu     cudito
codakena     codakassa     na     paccāropeti     ayampi     dhammo
Sovacassakaraṇo   .   puna   caparaṃ   āvuso   bhikkhu   cudito   codakena
codakassa   1-   na   aññenaññaṃ   paṭicarati   na  bahiddhākathaṃ  apanāmeti
na    kopañca   dosañca   appaccayañca   pātukaroti   yampāvuso   bhikkhu
cudito   codakena   codakassa   na   aññenaññaṃ  paṭicarati  na  bahiddhākathaṃ
apanāmeti   na   kopañca   dosañca   appaccayañca   pātukaroti   ayampi
dhammo   sovacassakaraṇo  .  puna  caparaṃ  āvuso  bhikkhu  cudito  codakena
codakassa   na   apadāne   na   sampāyati   yampāvuso   bhikkhu   cudito
codakena   codakassa   na   apadāne   na   sampāyati   ayampi   dhammo
sovacassakaraṇo   .   puna   caparaṃ  āvuso  bhikkhu  amakkhī  hoti  apaḷāsī
yampāvuso bhikkhu amakkhī hoti apaḷāsī ayampi dhammo sovacassakaraṇo.
     {223.4}   Puna   caparaṃ   āvuso  bhikkhu  anissukī  hoti  amaccharī
yampāvuso  bhikkhu  anissukī  hoti  amaccharī  ayampi dhammo sovacassakaraṇo.
Puna    caparaṃ   āvuso   bhikkhu   asaṭho   hoti   amāyāvī   yampāvuso
bhikkhu   asaṭho   hoti   amāyāvī   ayampi   dhammo   sovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu   athaddho   hoti   anatimānī   yampāvuso
bhikkhu   athaddho   hoti   anatimānī   ayampi   dhammo  sovacassakaraṇo .
Puna   caparaṃ   āvuso   bhikkhu   asandiṭṭhiparāmāsī   hoti   anādhānagāhī
supaṭinissaggī      yampāvuso      bhikkhu     asandiṭṭhiparāmāsī     hoti
anādhānagāhī    supaṭinissaggī    ayampi    dhammo    sovacassakaraṇo  .
Ime vuccantāvuso sovacassakaraṇā dhammā.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. sabbatthāpi īdisameva.
     [224]  Tatrāvuso  bhikkhunā attanāva attānaṃ evaṃ anumānitabbaṃ 1-
yo   khvāyaṃ   puggalo   pāpiccho   pāpikānaṃ   icchānaṃ  vasaṅgato  ayaṃ
me   puggalo   appiyo   amanāpo   ahañceva   kho  panassaṃ  pāpiccho
pāpikānaṃ  icchānaṃ  vasaṅgato  ahaṃ  passaṃ  paresaṃ  appiyo  amanāpoti .
Evaṃ   jānantenāvuso   bhikkhunā  na  pāpiccho  bhavissāmi  na  pāpikānaṃ
icchānaṃ   vasaṅgatoti   cittaṃ   uppādetabbaṃ   .   yo  khvāyaṃ  puggalo
attukkaṃsako    paravambhī    ayaṃ    me    puggalo   appiyo   amanāpo
ahañceva   kho   panassaṃ   attukkaṃsako   paravambhī   ahaṃ   passaṃ   paresaṃ
appiyo   amanāpoti   .  evaṃ  jānantenāvuso  bhikkhunā  anattukkaṃsako
bhavissāmi   aparavambhīti   cittaṃ   uppādetabbaṃ   .  yo  khvāyaṃ  puggalo
kodhano   kodhābhibhūto   ayaṃ  me  puggalo  appiyo  amanāpo  ahañceva
kho    panassaṃ   kodhano   kodhābhibhūto   ahaṃ   passaṃ   paresaṃ   appiyo
amanāpoti   .   evaṃ  jānantenāvuso  bhikkhunā  na  kodhano  bhavissāmi
na kodhābhibhūtoti cittaṃ uppādetabbaṃ.
     {224.1} Yo khvāyaṃ puggalo kodhano [2]- kodhahetu upanāhī ayaṃ me
puggalo  appiyo  amanāpo  ahañceva kho panassaṃ kodhano kodhahetu upanāhī
ahaṃ  passaṃ  paresaṃ  appiyo  amanāpoti  .  evaṃ jānantenāvuso bhikkhunā
na  kodhano  bhavissāmi  na  kodhahetu  upanāhīti  cittaṃ uppādetabbaṃ. Yo
khvāyaṃ  puggalo kodhano kodhahetu abhisaṅkī ayaṃ me puggalo appiyo amanāpo
@Footnote: 1 Sī. anusāsitabbaṃ. Yu. anuminitabbaṃ. 2 Po. kodhābhibhūto.
Ahañceva   kho   panassaṃ   kodhano   kodhahetu   abhisaṅkī  .  ahaṃ  passaṃ
paresaṃ   appiyo   amanāpoti   .   evaṃ  jānantenāvuso  bhikkhunā  na
kodhano   bhavissāmi   na   kodhahetu   abhisaṅkīti  cittaṃ  uppādetabbaṃ .
Yo   khvāyaṃ   puggalo   kodhano   kodhasāmantaṃ  vācaṃ  nicchāretā  ayaṃ
me  puggalo  appiyo  amanāpo  ahañceva kho panassaṃ kodhano kodhasāmantaṃ
vācaṃ    nicchāretā   ahaṃ   passaṃ   paresaṃ   appiyo   amanāpoti  .
Evaṃ   jānantenāvuso  bhikkhunā  na  kodhano  bhavissāmi  na  kodhasāmantaṃ
vācaṃ   nicchāressāmīti   cittaṃ   uppādetabbaṃ  .  yo  khvāyaṃ  puggalo
cudito  codakena  codakaṃ  paṭippharati  ayaṃ  me  puggalo  appiyo amanāpo
ahañceva   kho   pana  cudito  codakena  codakaṃ  paṭipphareyyaṃ  ahaṃ  passaṃ
paresaṃ   appiyo  amanāpoti  .  evaṃ  jānantenāvuso  bhikkhunā  cudito
codakena codakaṃ nappaṭippharissāmīti cittaṃ uppādetabbaṃ.
     {224.2}   Yo   khvāyaṃ   puggalo   cudito   codakena   codakaṃ
apasādeti   ayaṃ   me   puggalo   appiyo   amanāpo   ahañceva  kho
pana    cudito   codakena   codakaṃ   apasādeyyaṃ   ahaṃ   passaṃ   paresaṃ
appiyo    amanāpoti   .   evaṃ   jānantenāvuso   bhikkhunā   cudito
codakena   codakaṃ   na   apasādessāmīti   cittaṃ  uppādetabbaṃ  .  yo
khvāyaṃ   puggalo   cudito   codakena  codakassa  paccāropeti  ayaṃ  me
puggalo   appiyo   amanāpo   ahañceva   kho   pana  cudito  codakena
codakassa   paccāropeyyaṃ   ahaṃ   passaṃ  paresaṃ  appiyo  amanāpoti .
Evaṃ    jānantenāvuso   bhikkhunā   cudito   codakena   codakassa   na
paccāropessāmīti  cittaṃ  uppādetabbaṃ  .  yo  khvāyaṃ  puggalo  cudito
codakena    codakassa    aññenaññaṃ   paṭicarati   bahiddhākathaṃ   apanāmeti
kopañca    dosañca    appaccayañca    pātukaroti   ayaṃ   me   puggalo
appiyo   amanāpo   ahañceva   kho   pana  cudito  codakena  codakassa
aññenaññaṃ      paṭicareyyaṃ     bahiddhākathaṃ     apanāmeyyaṃ     kopañca
dosañca    appaccayañca    pātukareyyaṃ   ahaṃ   passaṃ   paresaṃ   appiyo
amanāpoti   .   evaṃ   jānantenāvuso  bhikkhunā  cudito  codakena  na
aññenaññaṃ   paṭicarissāmi   na   bahiddhākathaṃ   apanāmessāmi  na  kopañca
dosañca   appaccayañca   pātukarissāmīti   cittaṃ   uppādetabbaṃ   .  yo
khvāyaṃ   puggalo   cudito   codakena   apadāne   na   sampāyati   ayaṃ
me   puggalo  appiyo  amanāpo  ahañceva  kho  pana  cudito  codakena
apadāne   na   sampāyeyyaṃ  ahaṃ  passaṃ  paresaṃ  appiyo  amanāpoti .
Evaṃ   jānantenāvuso   bhikkhunā   cudito   codakena  na  apadāne  na
sappāyissāmīti cittaṃ uppādetabbaṃ.
     {224.3}  Yo  khvāyaṃ  puggalo  makkhī  paḷāsī  ayaṃ  me  puggalo
appiyo   amanāpo   ahañceva   kho   panassaṃ  makkhī  paḷāsī  ahaṃ  passaṃ
paresaṃ   appiyo  amanāpoti  .  evaṃ  jānantenāvuso  bhikkhunā  amakkhī
bhavissāmi   apaḷāsīti   cittaṃ   uppādetabbaṃ   .   yo  khvāyaṃ  puggalo
issukī   maccharī   ayaṃ   me  puggalo  appiyo  amanāpo  ahañceva  kho
Panassaṃ   issukī   maccharī   ahaṃ   passaṃ   paresaṃ  appiyo  amanāpoti .
Evaṃ   jānantenāvuso   bhikkhunā   anissukī   bhavissāmi  amaccharīti  cittaṃ
uppādetabbaṃ   .   yo   khvāyaṃ   puggalo   saṭho   māyāvī  ayaṃ  me
puggalo   appiyo   amanāpo   ahañceva   kho   panassaṃ  saṭho  māyāvī
ahaṃ   passaṃ   paresaṃ   appiyo   amanāpoti   .  evaṃ  jānantenāvuso
bhikkhunā asaṭho bhavissāmi amāyāvīti cittaṃ uppādetabbaṃ.
     {224.4}  Yo  khvāyaṃ  puggalo  thaddho  atimānī  ayaṃ me puggalo
appiyo   amanāpo   ahañceva  kho  panassaṃ  thaddho  atimānī  ahaṃ  passaṃ
paresaṃ    appiyo   amanāpoti   .   evaṃ   jānantenāvuso   bhikkhunā
athaddho   bhavissāmi   anatimānīti   cittaṃ   uppādetabbaṃ  .  yo  khvāyaṃ
puggalo    sandiṭṭhiparāmāsī    ādhānagāhī    duppaṭinissaggī   ayaṃ   me
puggalo   appiyo   amanāpo   ahañceva   kho  panassaṃ  sandiṭṭhiparāmāsī
ādhānagāhī     duppaṭinissaggī     ahaṃ     passaṃ     paresaṃ    appiyo
amanāpoti    .   evaṃ   jānantenāvuso   bhikkhunā   asandiṭṭhiparāmāsī
bhavissāmi anādhānagāhī supaṭinissaggīti cittaṃ uppādetabbaṃ.
     [225]  Tatrāvuso  bhikkhunā  attanāva attānaṃ evaṃ paccavekkhitabbaṃ
kinnukhomhi     pāpiccho     pāpikānaṃ     icchānaṃ    vasaṅgatoti   .
Sace   āvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti  pāpiccho  khomhi
pāpikānaṃ   icchānaṃ  vasaṅgatoti  tenāvuso  bhikkhunā  tesaṃyeva  pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ   .  sace  panāvuso  bhikkhu
Paccavekkhamāno   evaṃ   jānāti   na   khomhi  pāpiccho  na  pāpikānaṃ
icchānaṃ    vasaṅgatoti   tenāvuso   bhikkhunā   teneva   pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.1}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ   kinnukhomhi   attukkaṃsako   paravambhīti  .  sace  āvuso
bhikkhu   paccavekkhamāno   evaṃ   jānāti  attukkaṃsako  khomhi  paravambhīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anattukkaṃsako    khomhi    aparavambhīti    tenāvuso   bhikkhunā   teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.2}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  kodhano  kodhābhibhūtoti  .  sace āvuso bhikkhu
paccavekkhamāno  evaṃ  jānāti  kodhano  khomhi  kodhābhibhūtoti tenāvuso
bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ.
Sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ jānāti na khomhi kodhano na
kodhābhibhūtoti   tenāvuso   bhikkhunā   teneva  pītipāmojjena  vihātabbaṃ
ahorattānusikkhinā kusalesu dhammesu.
     {225.3} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ
kinnukhomhi kodhano kodhahetu upanāhīti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ  jānāti  kodhano  khomhi  kodhahetu  upanāhīti  tenāvuso  bhikkhunā
Tesaṃyeva   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ  .
Sace   panāvuso   bhikkhu   paccavekkhamāno   evaṃ   jānāti  na  khomhi
kodhano  na  kodhahetu  upanāhīti tenāvuso bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.4}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  kodhano  kodhahetu  abhisaṅkīti . Sace āvuso
bhikkhu  paccavekkhamāno  evaṃ  jānāti  kodhano  khomhi kodhahetu abhisaṅkīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ  .  sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti na
khomhi   kodhano   na  kodhahetu  abhisaṅkīti  tenāvuso  bhikkhunā  teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.5}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  kodhano  kodhasāmantaṃ  vācaṃ  nicchāretāti .
Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti kodhano khomhi kodhasāmantaṃ
vācaṃ   nicchāretāti  tenāvuso  bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso  bhikkhu paccavekkhamāno
evaṃ  jānāti  na  khomhi  kodhano  na  kodhasāmantaṃ  vācaṃ  nicchāretāti
tenāvuso  bhikkhunā  teneva  pītipāmojjena  vihātabbaṃ ahorattānusikkhinā
kusalesu dhammesu.
     {225.6}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ          kinnukhomhi         cudito         codakena
Codakaṃ   paṭippharāmīti   .   sace  āvuso  bhikkhu  paccavekkhamāno  evaṃ
jānāti   cudito   khomhi   codakena   codakaṃ   paṭippharāmīti  tenāvuso
bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ.
Sace   panāvuso   bhikkhu  paccavekkhamāno  evaṃ  jānāti  cudito  khomhi
codakena  codakaṃ  na paṭippharāmīti tenāvuso bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.7}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ   kinnukhomhi   cudito   codakena  codakaṃ  apasādemīti .
Sace  āvuso  bhikkhu  paccavekkhamāno evaṃ jānāti cudito khomhi codakena
codakaṃ   apasādemīti  tenāvuso  bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso  bhikkhu paccavekkhamāno
evaṃ  jānāti  cudito  khomhi  codakena  codakaṃ na apasādemīti tenāvuso
bhikkhunā    teneva    pītipāmojjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     {225.8}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  cudito  codakena  codakassa  paccāropemīti.
Sace  āvuso  bhikkhu  paccavekkhamāno evaṃ jānāti cudito khomhi codakena
codakassa   paccāropemīti   tenāvuso   bhikkhunā   tesaṃyeva   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ   .  sace  panāvuso  bhikkhu
paccavekkhamāno   evaṃ   jānāti   cudito   khomhi  codakena  codakassa
na       paccāropemīti       tenāvuso       bhikkhunā      teneva
Pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.9}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ   kinnukhomhi   cudito   codakena   aññenaññaṃ   paṭicarāmi
bahiddhākathaṃ   apanāmemi   kopañca  dosañca  appaccayañca  pātukaromīti .
Sace   āvuso   bhikkhu   paccavekkhamāno  evaṃ  jānāti  cudito  khomhi
codakena    aññenaññaṃ    paṭicarāmi   bahiddhākathaṃ   apanāmemi   kopañca
dosañca    appaccayañca   pātukaromīti   tenāvuso   bhikkhunā   tesaṃyeva
pāpakānaṃ   akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso
bhikkhu    paccavekkhamāno   evaṃ   jānāti   cudito   khomhi   codakena
aññenaññaṃ   na   paṭicarāmi   na   bahiddhākathaṃ   apanāmemi   na  kopañca
dosañca    appaccayañca    pātukaromīti   tenāvuso   bhikkhunā   teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.10}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ  kinnukhomhi  cudito  codakena  apadāne  na sampāyāmīti.
Sace   āvuso   bhikkhu   paccavekkhamāno  evaṃ  jānāti  cudito  khomhi
codakena   apadāne   na   sampāyāmīti   tenāvuso  bhikkhunā  tesaṃyeva
pāpakānaṃ   akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso
bhikkhu  paccavekkhamāno  evaṃ  jānāti  cudito  khomhi  codakena  na  1-
apadāne  na  1-  sampāyāmīti  tenāvuso bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
@Footnote: 1 Ma. nasaddadvayaṃ natthi.
     {225.11}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ  kinnukhomhi makkhī paḷāsīti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ   jānāti  makkhī khomhi paḷāsīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ
akusalānaṃ    dhammānaṃ   pahānāya   vāyamitabbaṃ   sace   panāvuso   bhikkhu
paccavekkhamāno   evaṃ   jānāti   amakkhī  khomhi  apaḷāsīti  tenāvuso
bhikkhunā    teneva    pītipāmojjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     {225.12}   Puna   caparaṃ   āvuso   bhikkhunā  attanāva  attānaṃ
evaṃ   paccavekkhitabbaṃ   kinnukhomhi   issukī  maccharīti  .  sace  āvuso
bhikkhu    paccavekkhamāno    evaṃ   jānāti   issukī   khomhi   maccharīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anissukī   khomhi  amaccharīti  tenāvuso  bhikkhunā  teneva  pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.13}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ   kinnukhomhi   saṭho   māyāvīti  .  sace  āvuso  bhikkhu
paccavekkhamāno  evaṃ  jānāti  saṭho  khomhi māyāvīti tenāvuso bhikkhunā
tesaṃyeva   pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace
panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti  asaṭho khomhi amāyāvīti
tenāvuso  bhikkhunā  teneva  pītipāmojjena  vihātabbaṃ ahorattānusikkhinā
kusalesu dhammesu.
     {225.14}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
Paccavekkhitabbaṃ    kinnukhomhi   thaddho   atimānīti   .   sace   āvuso
bhikkhu    paccavekkhamāno   evaṃ   jānāti   thaddho   khomhi   atimānīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
athaddho  khomhi  anatimānīti  tenāvuso  bhikkhunā  teneva  pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.15}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ       kinnukhomhi      sandiṭṭhiparāmāsī      ādhānagāhī
duppaṭinissaggīti  .  sace  āvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
sandiṭṭhiparāmāsī    khomhi    ādhānagāhī    duppaṭinissaggīti   tenāvuso
bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ.
Sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti  asandiṭṭhiparāmāsī
khomhi    anādhānagāhī   supaṭinissaggīti   tenāvuso   bhikkhunā   teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.16}   Sace   āvuso   bhikkhu  paccavekkhamāno  sabbepime
pāpake   akusale   dhamme   appahīne   attani   samanupassati  tenāvuso
bhikkhunā   sabbesaṃyeva   imesaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace   panāvuso   bhikkhu   paccavekkhamāno  sabbepime
pāpake    akusale   dhamme   pahīne   attani   samanupassati   tenāvuso
bhikkhunā    teneva    pītipāmojjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     {225.17}  Seyyathāpi  āvuso  itthī  vā puriso vā daharo yuvā
maṇḍanakajātiko  ādāse  vā  parisuddhe pariyodāte acche vā udakapatte
sakamukhanimittaṃ  paccavekkhamāno  sace tattha passati rajaṃ vā aṅgaṇaṃ vā tasseva
rajassa   vā  aṅgaṇassa  vā  pahānāya  vāyamati  no ce tattha passati rajaṃ
vā   aṅgaṇaṃ   vā  teneva  attamano  hoti  lābhā  vata  me  parisuddhaṃ
vata  meti  evameva  kho  āvuso  sace bhikkhu paccavekkhamāno sabbepime
pāpake   akusale   dhamme   appahīne   attani   samanupassati  tenāvuso
bhikkhunā   sabbesaṃyeva   imesaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace   panāvuso   bhikkhu   paccavekkhamāno  sabbepime
pāpake    akusale   dhamme   pahīne   attani   samanupassati   tenāvuso
bhikkhunā   teneva  pītipāmojjena  vihātabbaṃ  ahorattānusikkhinā  kusalesu
dhammesūti.
     Idamavocāyasmā    mahāmoggallāno    attamanā    te    bhikkhū
āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti.
                 Anumānasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      -----------
                       Cetokhīlasuttaṃ
     [226]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [227]   Bhagavā   etadavoca  yassakassaci  bhikkhave  bhikkhuno  pañca
cetokhīlā   appahīnā   pañca   cetaso   vinibandhā   asamucchinnā   so
vatimasmiṃ    dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti   netaṃ
ṭhānaṃ vijjati.
     [228]   Katamassa   pañca   cetokhīlā  appahīnā  honti  .  idha
bhikkhave   bhikkhu   satthari  kaṅkhati  vicikicchati  nādhimuccati  na  sampasīdati .
Yo    so   bhikkhave   bhikkhu   satthari   kaṅkhati   vicikicchati   nādhimuccati
na    sampasīdati    tassa    cittaṃ   na   namati   ātappāya   anuyogāya
sātaccāya   padhānāya  .  yassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya    padhānāya    evamassāyaṃ   paṭhamo   cetokhīlo   appahīno
hoti.
     {228.1}   Puna   caparaṃ  bhikkhave  bhikkhu  dhamme  kaṅkhati  vicikicchati
nādhimuccati    na    sampasīdati    .pe.    saṅghe    kaṅkhati   vicikicchati
nādhimuccati    na    sampasīdati    .pe.    sikkhāya   kaṅkhati   vicikicchati
nādhimuccati   na   sampasīdati   .   yo   so   bhikkhave   bhikkhu  sikkhāya
kaṅkhati    vicikicchati    nādhimuccati    na   sampasīdati   tassa   cittaṃ   na
Namati   ātappāya   anuyogāya   sātaccāya   padhānāya  .  yassa  cittaṃ
na   namati   ātappāya   anuyogāya   sātaccāya  padhānāya  evamassāyaṃ
catuttho cetokhīlo appahīno hoti.
     {228.2}  Puna  caparaṃ  bhikkhave  bhikkhu  sabrahmacārīsu  kupito  hoti
anattamano  āhatacitto  khīlajāto  .  yo so bhikkhave bhikkhu sabrahmacārīsu
kupito   hoti  anattamano  āhatacitto  khīlajāto  tassa  cittaṃ  na  namati
ātappāya   anuyogāya  sātaccāya  padhānāya  .  yassa  cittaṃ  na  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   evamassāyaṃ   pañcamo
cetokhīlo appahīno hoti. Imassa pañca cetokhīlā appahīnā honti.
     [229]  Katamassa  pañca  cetaso  vinibandhā  asamucchinnā  honti.
Idha  bhikkhave  bhikkhu  kāme  avītarāgo  hoti  avigatacchando  avigatapemo
avigatapipāso   avigatapariḷāho   avigatataṇho   .   yo   so   bhikkhave
bhikkhu  kāme  avītarāgo  hoti  avigatacchando  avigatapemo  avigatapipāso
avīgatapariḷāho    avigatataṇho    tassa   cittaṃ   na   namati   ātappāya
anuyogāya   sātaccāya   padhānāya   .   yassa  cittaṃ  .pe.  padhānāya
evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti.
     {229.1}  Puna  caparaṃ  bhikkhave  bhikkhu kāye avītarāgo hoti .pe.
Rūpe    avītarāgo   hoti   avigatacchando   avigatapemo   avigatapipāso
avigatapariḷāho   avigatataṇho   .   yo   so   bhikkhave   bhikkhu   rūpe
avītarāgo   hoti   .pe.   evamassāyaṃ   tatiyo   cetalo   vinibandho
Asamucchinno hoti.
     {229.2}   Puna   caparaṃ   bhikkhave  bhikkhu  yāvadatthaṃ  udarāvadehakaṃ
bhuñjitvā    seyyasukhaṃ    passasukhaṃ   middhasukhaṃ   anuyuñjanto   viharati  .
Yo   so   bhikkhave  bhikkhu  yāvadatthaṃ  udarāvadehakaṃ  bhuñjitvā  seyyasukhaṃ
passasukhaṃ    middhasukhaṃ    anuyuñjanto   viharati   tassa   cittaṃ   na   namati
ātappāya   anuyogāya   sātaccāya   padhānāya   .   yassa   cittaṃ  na
namati    ātappāya    anuyogāya   sātaccāya   padhānāya   evamassāyaṃ
catuttho cetaso vinibandho asamucchinno hoti.
     {229.3}  Puna  caparaṃ  bhikkhave  bhikkhu  aññataraṃ  devanikāyaṃ paṇidhāya
brahmacariyaṃ  carissati  1-  imināhaṃ  sīlena  vā  vattena  vā  tapena vā
brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro  vāti . Yo so
bhikkhave   bhikkhu   aññataraṃ  devanikāyaṃ  paṇidhāya  brahmacariyaṃ  carissati  2-
imināhaṃ  sīlena  vā  vattena  vā tapena vā brahmacariyena vā devo vā
bhavissāmi   devaññataro   vāti   tassa   cittaṃ   na   namati   ātappāya
anuyogāya sātaccāya padhānāya.
     {229.4}  Yassa  cittaṃ  na  namati  ātappāya anuyogāya sātaccāya
padhānāya  evamassāyaṃ  pañcamo  cetaso  vinibandho  asamucchinno  hoti.
Imassa   pañca  cetaso  vinibandhā  asamucchinnā  honti  .  yassa  kassaci
bhikkhave  bhikkhuno  ime  pañca  cetokhīlā  appahīnā  ime  pañca cetaso
vinibandhā   asamucchinnā   honti   3-   so  vatimasmiṃ  dhammavinaye  vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
@Footnote: 1-2 Ma. Yu. carati. 3 Ma. Yu. ayaṃ pāṭho natthi.
     [230]   Yassakassaci   bhikkhave  bhikkhuno  pañca  cetokhīlā  pahīnā
pañca    cetaso    vinibandhā   samucchinnā   so   vatimasmiṃ   dhammavinaye
vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
     [231]   Katamassa   pañca   cetokhīlā   pahīnā   honti  .  idha
bhikkhave  bhikkhu  satthari  na  kaṅkhati  na  vicikicchati  adhimuccati  sampasīdati .
Yo   so   bhikkhave   bhikkhu  satthari  na  kaṅkhati  na  vicikicchati  adhimuccati
sampasīdati    tassa   cittaṃ   namati   ātappāya   anuyogāya   sātaccāya
padhānāya   .   yassa   cittaṃ   namati  ātappāya  anuyogāya  sātaccāya
padhānāya evamassāyaṃ paṭhamo cetokhīlo pahīno hoti.
     {231.1}  Puna  caparaṃ  bhikkhave  bhikkhu  dhamme na kaṅkhati na vicikicchati
adhimuccati   sampasīdati  .pe.  saṅghe  na  kaṅkhati  na  vicikicchati  adhimuccati
sampasīdati    .pe.   sikkhāya   na   kaṅkhati   na   vicikicchati   adhimuccati
sampasīdati  .  yo  so  bhikkhave  bhikkhu  sikkhāya  na  kaṅkhati  na vicikicchati
adhimuccati   sampasīdati   tassa   cittaṃ  namati  .pe.  evamassāyaṃ  catuttho
cetokhīlo pahīno hoti.
     {231.2}  Puna  caparaṃ  bhikkhave  bhikkhu  sabrahmacārīsu na kupito hoti
na  anattamano  1-  na  āhatacitto  na khīlajāto. Yo so bhikkhave bhikkhu
sabrahmacārīsu  na  kupito  hoti  na  anattamano  1- na āhatacitto 2- na
khīlajāto  tassa  cittaṃ  namati  ātappāya anuyogāya sātaccāya padhānāya.
Yassa    cittaṃ   namati   ātappāya   anuyogāya   sātaccāya   padhānāya
@Footnote: 1 Yu. attamano 2 Ma. Yu. anāhatacitto akhīlajāto.
Evamassāyaṃ   pañcamo   cetokhīlo   pahīno   hoti   .   imassa  pañca
cetokhīlā pahīnā honti.
     [232]  Katamassa  pañca  cetaso  vinibandhā  susamucchinnā  honti.
Idha   bhikkhave   bhikkhu   kāme  vītarāgo  hoti  vigatacchando  vigatapemo
vigatapipāso   vigatapariḷāho   vigatataṇho   .   yo  so  bhikkhave  bhikkhu
kāme  vītarāgo  hoti  vigatacchando  vigatapemo vigatapipāso vigatapariḷāho
vigatataṇho     tassa     cittaṃ     namati     ātappāya     anuyogāya
sātaccāya    padhānāya   yassa   cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya    evamassāyaṃ    paṭhamo    cetaso   vinibandho
susamucchinno hoti.
     {232.1}  Puna  caparaṃ  bhikkhave  bhikkhu  kāye vītarāgo hoti .pe.
Rūpe   vītarāgo  hoti  .pe.  puna  caparaṃ  bhikkhave  bhikkhu  na  yāvadatthaṃ
udarāvadehakaṃ   bhuñjitvā  seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  ananuyuñjanto  1-
viharati  .  yo  so  bhikkhave  bhikkhu  na  yāvadatthaṃ udarāvadehakaṃ bhuñjitvā
seyyasukhaṃ   passasukhaṃ   middhasukhaṃ   ananuyuñjanto   2-  viharati  tassa  cittaṃ
namati   ātappāya   anuyogāya  sātaccāya  padhānāya  yassa  cittaṃ  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   evamassāyaṃ   catuttho
cetaso vinibandho susamucchinno hoti.
     {232.2}   Puna   caparaṃ   bhikkhave  bhikkhu  na  aññataraṃ  devanikāyaṃ
paṇidhāya   brahmacariyaṃ   carissati  3-  imināhaṃ  sīlena  vā  vattena  vā
tapena     vā     brahmacariyena    vā    devo    vā    bhavissāmi
@Footnote: 1-2 Ma. Yu. anuyutto. 3 Ma. Yu. carati.
Devaññataro    vāti   .   yo   so   bhikkhave   bhikkhu   na   aññataraṃ
devanikāyaṃ    paṇidhāya    brahmacariyaṃ   carissati   imināhaṃ   sīlena   vā
vattena   vā   tapena   vā  brahmacariyena  vā  devo  vā  bhavissāmi
devaññataro    vāti    tassa    cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya   yassa   cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya    evamassāyaṃ    pañcamo   cetaso   vinibandho
susamucchinno   hoti   .   imassa  pañca  cetaso  vinibandhā  susamucchinnā
honti   .   yassa   kassaci   bhikkhave  bhikkhuno  ime  pañca  cetokhīlā
pahīnā   ime   pañca   cetaso   vinibandhā   susamucchinnā   honti  .
So    vatimasmiṃ    dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti
ṭhānametaṃ vijjati.
     [233]   So  chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti
viriyasamādhicittasamādhivīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
bhāveti  ussoḷhiyeva  pañcamī  .  sa  kho  so  bhikkhave  evaṃ ussoḷhi
paṇṇarasaṅgasamannāgato      bhikkhu     bhabbo     abhinibbhidāya     bhabbo
sambodhāya   bhabbo   anuttarassa  yogakkhemassa  adhigamāya  .  seyyathāpi
bhikkhave   kukkuṭiyā   aṇḍāni   aṭṭha   vā   dasa   vā   dvādasa  vā
tānassu   kukkuṭiyā   sammā   adhisayitāni   sammā   pariseditāni  sammā
paribhāvitāni  .  kiñcāpi  tassā  kukkuṭiyā  na  evaṃ  icchā uppajjeyya
aho   vatime   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā
Aṇḍakosaṃ    padāletvā    sotthinā    abhinibbhijjeyyunti    atha   kho
bhabbā   va   te   kukkuṭapotakā   pādanakhasikhāya  vā  mukhatuṇḍakena  vā
aṇḍakosaṃ    padāletvā    sotthinā    abhinibbhijjituṃ    evameva   kho
bhikkhave     evaṃ     ussoḷhipaṇṇarasaṅgasamannāgato     bhikkhu    bhabbo
abhinibbhidāya    bhabbo   sambodhāya   bhabbo   anuttarassa   yogakkhemassa
adhigamāyāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Cetokhīlasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                     ------------
                       Vanapatthasuttaṃ
     [234]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   vanapatthapariyāyaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [235]    Bhagavā   etadavoca   idha   bhikkhave   bhikkhu   aññataraṃ
vanapatthaṃ    upanissāya    viharati    tassa    taṃ    vanapatthaṃ   upanissāya
viharato   anupaṭṭhitā   ceva   sati   na   upaṭṭhāti   asamāhitañca  cittaṃ
na    samādhiyati    apparikkhīṇā   ca   āsavā   na   parikkhayaṃ   gacchanti
ananuppattañca    anuttaraṃ    yogakkhemaṃ    nānupāpuṇāti    ye    cime
pabbajitena    jīvitaparikkhārā    samudānetabbā    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti.
     {235.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   vanapatthaṃ  upanissāya  viharāmi  tassa  me  imaṃ  vanapatthaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na
samādhiyati   apparikkhīṇā  ca  āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ  yogakkhemaṃ  nānupāpuṇāmi  ye  cime  pabbajitena  jīvitaparikkhārā
Samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te  kasirena  samudāgacchantīti  .  tena  bhikkhave  bhikkhunā  rattibhāgaṃ  vā
divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ na vatthabbaṃ.
     [236]   Idha   pana  bhikkhave  bhikkhu  aññataraṃ  vanapatthaṃ  upanissāya
viharati   tassa   taṃ   vanapatthaṃ   upanissāya   viharato   anupaṭṭhitā  ceva
sati   na   upaṭṭhāti   asamāhitañca   cittaṃ   na   samādhiyati  apparikkhīṇā
ca   āsavā   na   parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ  yogakkhemaṃ
nānupāpuṇāti    ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te appakasirena samudāgacchanti.
     {236.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   vanapatthaṃ  upanissāya  viharāmi  tassa  me  imaṃ  vanapatthaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na
samādhiyati   apparikkhīṇā  ca  āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ   yogakkhemaṃ   nānupāpuṇāmi   ye   ca   kho  ime  pabbajitena
jīvitaparikkhārā        samudānetabbā       cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārā  te  appakasirena  samudāgacchanti  na  kho  panāhaṃ
cīvarahetu    agārasmā   anagāriyaṃ   pabbajito   na   piṇḍapātahetu   na
senāsanahetu      na     gilānapaccayabhesajjaparikkhārahetu     agārasmā
anagāriyaṃ        pabbajito       atha       ca       pana       me
Imaṃ   vanapatthaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati  na  upaṭṭhāti
asamāhitañca   cittaṃ  na  samādhiyati  apparikkhīṇā  ca  āsavā  na  parikkhayaṃ
gacchanti    ananuppattañca    anuttaraṃ    yogakkhemaṃ   nānupāpuṇāmīti  .
Tena   bhikkhave   bhikkhunā   saṅkhāpi   tamhā   vanapatthā  pakkamitabbaṃ  na
vatthabbaṃ.
     [237]  Idha  bhikkhave  bhikkhu  aññataraṃ  vanapatthaṃ  upanissāya  viharati
tassa  taṃ  vanapatthaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati  upaṭṭhāti
asamāhitañca    cittaṃ   samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti   ananuppattañca   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti   ye   ca
kho   ime   pabbajitena   jīvitaparikkhārā  samudānetabbā  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārā   te   kasirena   samudā   gacchanti
tena   bhikkhave   bhikkhunā   iti  paṭisañcikkhitabbaṃ  ahaṃ  kho  imaṃ  vanapatthaṃ
upanissāya   viharāmi   tassa   me   imaṃ   vanapatthaṃ  upanissāya  viharato
anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ   samādhiyati
apparikkhīṇā   ca   āsavā   parikkhayaṃ   gacchanti   ananuppattañca  anuttaraṃ
yogakkhemaṃ  anupāpuṇāmi  .  ye  ca  kho  ime pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te   kasirena   samudāgacchanti  .  na  kho  panāhaṃ  cīvarahetu  agārasmā
anagāriyaṃ    pabbajito    na    piṇḍapātahetu    na   senāsanahetu   na
gilānapaccayabhesajjaparikkhārahetu          agārasmā          anagāriyaṃ
Pabbajito   atha   ca   pana   me   imaṃ   vanapatthaṃ   upanissāya  viharato
anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ   samādhiyati
apparikkhīṇā   ca   āsavā   parikkhayaṃ   gacchanti   ananuppattañca  anuttaraṃ
yogakkhemaṃ   anupāpuṇāmīti   .   tena  bhikkhave  bhikkhunā  saṅkhāpi  tasmiṃ
vanapatthe vatthabbaṃ na pakkamitabbaṃ.
     [238]   Idha   pana  bhikkhave  bhikkhu  aññataraṃ  vanapatthaṃ  upanissāya
viharati   tassa   taṃ  vanapatthaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati
upaṭṭhāti   asamāhitañca   cittaṃ   samādhiyati   apparikkhīṇā   ca   āsavā
parikkhayaṃ    gacchanti   ananuppattañca   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti
ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā   samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā      te    appakasirena
samudāgacchanti.
     {238.1}   Tena   bhikkhave   bhikkhunā   iti  paṭisañcikkhitabbaṃ  ahaṃ
kho   imaṃ   vanapatthaṃ   upanissāya   viharāmi   tassa   me  imaṃ  vanapatthaṃ
upanissāya  viharato  anupaṭṭhitā  ceva  sati  upaṭṭhāti  asamāhitañca  cittaṃ
samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ   yogakkhemaṃ   anupāpuṇāmi   ye   ca   kho   ime  pabbajitena
jīvitaparikkhārā      samudānetabbā     cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārā   te  appakasirena  samudāgacchantīti  .  tena  bhikkhave
bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ na pakkamitabbaṃ.
     [239]    Idha    bhikkhave   bhikkhu   aññataraṃ   gāmaṃ   upanissāya
Viharati  .pe.  aññataraṃ  nigamaṃ  upanissāya  viharati  .pe.  aññataraṃ  nagaraṃ
upanissāya   viharati   .pe.  aññataraṃ  janapadaṃ  upanissāya  viharati  .pe.
Aññataraṃ   puggalaṃ   upanissāya   viharati   tassa   taṃ   puggalaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati   na   upaṭṭhāti   asamāhitañca  cittaṃ
na    samādhiyati    apparikkhīṇā   ca   āsavā   na   parikkhayaṃ   gacchanti
ananuppattañca    anuttaraṃ    yogakkhemaṃ    nānupāpuṇāti    ye    cime
pabbajitena    jīvitaparikkhārā    samudānetabbā    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti.
     {239.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   puggalaṃ   upanissāya   viharāmi  tassa  me  imaṃ  puggalaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na
samādhiyati   apparikkhīṇā  ca  āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ  yogakkhemaṃ  nānupāpuṇāmi  ye cime 1- pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te  kasirena  samudāgacchantīti  .  tena  bhikkhave  bhikkhunā  rattibhāgaṃ  vā
divasabhāgaṃ  vā so puggalo anāpucchā pakkamitabbo 2- nānubandhitabbo.
     [240]   Idha   pana   bhikkhave  bhikkhu  aññataraṃ  puggalaṃ  upanissāya
viharati   tassa   taṃ   puggalaṃ   upanissāya   viharato   anupaṭṭhitā   ceva
sati   na   upaṭṭhāti   asamāhitañca   cittaṃ   na   samādhiyati  apparikkhīṇā
@Footnote: 1 Po. Ma. ye ca kho ime. 2 Ma. pakkamitabbaṃ. sabbattha īdisameva.
Ca   āsavā   na   parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ  yogakkhemaṃ
nānupāpuṇāti    ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te appakasirena samudāgacchanti.
     {240.1}  Tena  bhikkhave  bhikkhunā  iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ
puggalaṃ  upanissāya  viharāmi  tassa  me  imaṃ  puggalaṃ  upanissāya  viharato
anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na  samādhiyati
apparikkhīṇā   ca   āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ
yogakkhemaṃ  nānupāpuṇāmi  ye  ca  kho  ime  pabbajitena  jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te   appakasirena   samudāgacchanti  na  kho  panāhaṃ  cīvarahetu  agārasmā
anagāriyaṃ    pabbajito    na    piṇḍapātahetu    na   senāsanahetu   na
gilānapaccayabhesajjaparikkhārahetu     agārasmā     anagāriyaṃ    pabbajito
atha   ca   pana   me   imaṃ   puggalaṃ   upanissāya   viharato  anupaṭṭhitā
ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na  samādhiyati  apparikkhīṇā
ca   āsavā   na   parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ  yogakkhemaṃ
nānupāpuṇāmīti   .   tena   bhikkhave   bhikkhunā   saṅkhāpi  so  puggalo
anāpucchā pakkamitabbo nānubandhitabbo.
     [241]   Idha  bhikkhave  bhikkhu  aññataraṃ  puggalaṃ  upanissāya  viharati
tassa   taṃ  puggalaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati  upaṭṭhāti
Asamāhitañca    cittaṃ   samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti    ananuppattañca    anuttaraṃ    yogakkhemaṃ    anupāpuṇāti   ye
ca     kho     ime    pabbajitena    jīvitaparikkhārā    samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā       te      kasirena
samudāgacchanti   .   tena   bhikkhave   bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ
kho  imaṃ  puggalaṃ  upanissāya  viharāmi  tassa  me  imaṃ  puggalaṃ upanissāya
viharato   anupaṭṭhitā  ceva  sati  upaṭṭhāti  asamāhitañca  cittaṃ  samādhiyati
apparikkhīṇā     ca     āsavā    parikkhayaṃ    gacchanti    ananuppattañca
anuttaraṃ   yogakkhemaṃ   anupāpuṇāmi   ye   ca   kho   ime  pabbajitena
jīvitaparikkhārā          samudānetabbā         cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā   te   kasirena   samudāgacchanti   na   kho
panāhaṃ   cīvarahetu   agārasmā   anagāriyaṃ   pabbajito  na  piṇḍapātahetu
na    senāsanahetu    na    gilānapaccayabhesajjaparikkhārahetu   agārasmā
anagāriyaṃ   pabbajito   atha   ca   pana   me   imaṃ   puggalaṃ  upanissāya
viharato    anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ
samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ   yogakkhemaṃ  anupāpuṇāmīti  .  tena  bhikkhave  bhikkhunā  saṅkhāpi
so puggalo anubandhitabbo na pakkamitabbaṃ.
     [242]   Idha   pana   bhikkhave  bhikkhu  aññataraṃ  puggalaṃ  upanissāya
viharati   tassa   taṃ   puggalaṃ   upanissāya   viharato   anupaṭṭhitā   ceva
Sati   upaṭṭhāti   asamāhitañca  cittaṃ  samādhiyati  apparikkhīṇā  ca  āsavā
parikkhayaṃ    gacchanti   ananuppattañca   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti
ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā   samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā     te     appakasirena
samudāgacchanti.
     {242.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   puggalaṃ   upanissāya   viharāmi  tassa  me  imaṃ  puggalaṃ  upanissāya
viharato    anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ
samādhiyati     apparikkhīṇā     ca     āsavā     parikkhayaṃ     gacchanti
ananuppattañca     anuttaraṃ     yogakkhemaṃ     anupāpuṇāmi    ye    ca
kho      ime      pabbajitena      jīvitaparikkhārā     samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā     te     appakasirena
samudāgacchantīti   .   tena   bhikkhave  bhikkhunā  yāvajīvampi  so  puggalo
anubandhitabbo na pakkamitabbaṃ api samujjamānenapīti 1-.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Vanapatthasuttaṃ niṭṭhitaṃ sattamaṃ.
                      -----------
@Footnote: 1 Ma. Yu. panujjamānenapīti.
                       Madhupiṇḍikasuttaṃ
     [243]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    nigrodhārāme    .   atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    kapilavatthuṃ    piṇḍāya    pāvisi   .
Kapilavatthusmiṃ     piṇḍāya    caritvā    pacchābhattaṃ    piṇḍapātapaṭikkanto
yena   mahāvanaṃ   tenupasaṅkami   divāvihārāya   mahāvanaṃ  ajjhogāhetvā
veluvalaṭṭhikāya   mūle   divāvihāraṃ   nisīdi   .  daṇḍapāṇipi  kho  sakko
jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno  yena  mahāvanaṃ  tenupasaṅkami
mahāvanaṃ  ajjhogāhetvā  yena  veluvalaṭṭhikā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi.
     {243.1}  Ekamantaṃ  ṭhito  kho daṇḍapāṇi sakko bhagavantaṃ etadavoca
kiṃvādī  samaṇo kimakkhāyīti. Yathāvādī kho āvuso sadevake loke samārake
sabrahmake    sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   na   kenaci
loke   viggayha   tiṭṭhati   yathā   ca   pana  kāmehi  visaṃyuttaṃ  viharantaṃ
taṃ    brāhmaṇaṃ    akathaṃkathiṃ   chinnakukkuccaṃ   bhavābhave   vītataṇhaṃ   saññā
nānusentīti  evaṃvādī  kho  ahaṃ  āvuso  evamakkhāyīti  .  evaṃ vutte
daṇḍapāṇi   sakko   sīsaṃ   okampetvā   jivhaṃ   nillāḷetvā  tivisākhaṃ
Nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi.
     [244]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yena   nigrodhārāmo   tenupasaṅkami   upasaṅkamitvā   paññatte  āsane
nisīdi   .   nisajja   kho   bhagavā   bhikkhū   āmantesi  idhāhaṃ  bhikkhave
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    kapilavatthuṃ    piṇḍāya
pāvisiṃ   kapilavatthusmiṃ   piṇḍāya   caritvā  pacchābhattaṃ  piṇḍapātapaṭikkanto
yena       mahāvanaṃ      tenupasaṅkamiṃ      divāvihārāya      mahāvanaṃ
ajjhogāhetvā veluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ.
     {244.1}    Daṇḍapāṇipi    kho   bhikkhave   sakko   jaṅghāvihāraṃ
anucaṅkamamāno   anuvicaramāno   yena   mahāvanaṃ   tenupasaṅkami   mahāvanaṃ
ajjhogāhetvā  yena  veluvalaṭṭhikā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā
mama  saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā daṇḍamolubbha
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   bhikkhave   daṇḍapāṇi
sakko   maṃ   etadavoca   kiṃvādī   samaṇo   kimakkhāyīti   evaṃ   vutte
ahaṃ   bhikkhave   daṇḍapāṇiṃ   sakkaṃ   etadavocaṃ   yathāvādī  kho  āvuso
sadevake   loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā   pajāya
sadevamanussāya   na   kenaci   loke   viggayha  tiṭṭhati   yathā  ca  pana
kāmehi    visaṃyuttaṃ    viharantaṃ   taṃ   brāhmaṇaṃ   akathaṃkathiṃ   chinnakukkuccaṃ
bhavābhave   vītataṇhaṃ   saññā   nānusentīti   1-   evaṃvādī   kho  ahaṃ
āvuso   evamakkhāyīti   .   evaṃ   vutte  bhikkhave  daṇḍapāṇi  sakko
@Footnote: 1 Ma. Yu. nānusenti.
Sīsaṃ   okampetvā   jivhaṃ   nillāḷetvā   tivisākhaṃ   nalāṭikaṃ  nalāṭe
vuṭṭhāpetvā daṇḍamolubbha pakkāmīti.
     [245]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
kiṃvādī   pana   bhante   bhagavā   sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    na    kenaci   loke
viggayha   tiṭṭhati   kathaṃ  1-  pana  bhante  kāmehi  visaṃyuttaṃ  viharantaṃ  taṃ
brāhmaṇaṃ     akathaṃkathiṃ    chinnakukkuccaṃ    bhavābhave    vītataṇhaṃ    saññā
nānusentīti     .    yatonidānaṃ    bhikkhu    purisaṃ    papañcasaññāsaṅkhā
samudācaranti     ettha     ce     natthi    abhinanditabbaṃ    abhivaditabbaṃ
ajjhositabbaṃ    esevanto    rāganusayānaṃ   esevanto   paṭighānusayānaṃ
esevanto   diṭṭhānusayānaṃ   esevanto   vicikicchānusayānaṃ  esevanto
mānānusayānaṃ   esevanto  bhavarāgānusayānaṃ  esevanto  avijjānusayānaṃ
esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvapesuñña-
musāvādānaṃ   2-   etthete   pāpakā   akusalā  dhammā  aparisesā
nirujjhantīti   .   idamavoca   bhagavā  idaṃ  vatvāna  sugato  uṭṭhāyāsanā
vihāraṃ pāvisi.
     [246]  Atha  kho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
atthaṃ   avibhajitvā   uṭṭhāyāsanā   vihāraṃ   paviṭṭho   yatonidānaṃ  bhikkhu
purisaṃ     papañcasaññāsaṅkhā     samudācaranti     ettha    ce    natthi
@Footnote: 1 Ma. Yu. kathaṇca pana. 2 Po. Ma. tuvaṃtuvaṃ. Yu. tuvantuva.
Abhinanditabbaṃ    abhivaditabbaṃ    ajjhositabbaṃ    esevanto   rāgānusayānaṃ
esevanto   paṭighānusayānaṃ   esevanto   vicikicchānusayānaṃ  esevanto
mānānusayānaṃ   esevanto  bhavarāgānusayānaṃ  esevanto  avijjānusayānaṃ
esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuva-
pesuññamusāvādānaṃ   etthete   pāpakā   akusalā  dhammā  aparisesā
nirujjhantīti   ko   nu   kho   imassa   bhagavatā   saṅkhittena  uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.
     {246.1}  Atha  kho  tesaṃ  bhikkhūnaṃ  etadahosi  ayaṃ  kho āyasmā
mahākaccāno  satthu  ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ sabrahmacārīnaṃ
pahoti    cāyasmā    mahākaccāno    imassa    bhagavatā    saṅkhittena
uddesassa    uddiṭṭhassa    vitthārena   atthaṃ   avibhattassa   vitthārena
atthaṃ     vibhajituṃ     yannūna     mayaṃ     yenāyasmā     mahākaccāno
tenupasaṅkameyyāma   upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ   etamatthaṃ
paṭipuccheyyāmāti   .   atha  kho  te  bhikkhū  yenāyasmā  mahākaccāno
tenupasaṅkamiṃsu     upasaṅkamitvā    āyasmatā    mahākaccānena    saddhiṃ
sammodiṃsu    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā   ekamantaṃ
nisīdiṃsu.
     {246.2}  Ekamantaṃ  nisinnā  kho te bhikkhū āyasmantaṃ mahākaccānaṃ
etadavocuṃ  idaṃ  kho  no  āvuso  kaccāna  bhagavā  saṅkhittena  uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho    yatonidānaṃ    bhikkhu   purisaṃ   papañcasaññāsaṅkhā   samudācaranti
Ettha   ca   natthi   abhinanditabbaṃ   .pe.  etthete  pāpakā  akusalā
dhammā   aparisesā   nirujjhantīti   tesaṃ  no  āvuso  kaccāna  amhākaṃ
acirapakkantassa   bhagavato   etadahosi   idaṃ   kho  no  āvuso  bhagavā
saṅkhittena    uddesaṃ    uddisitvā    vitthārena    atthaṃ   avibhajitvā
uṭṭhāyāsanā  vihāraṃ  paviṭṭho  yatonidānaṃ  bhikkhu  purisaṃ  papañcasaññāsaṅkhā
samudācaranti  ettha  ce  natthi  abhinanditabbaṃ  .pe.  etthete  pāpakā
akusalā   dhammā   aparisesā  nirujjhantīti  ko  nu  kho  imassa  bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena   atthaṃ   vibhajeyyāti   tesaṃ  no  āvuso  kaccāna  amhākaṃ
etadahosi   ayaṃ   kho   āvuso   āyasmā  mahākaccāno  satthu  ceva
saṃvaṇṇito   sambhāvito   ca   viññūnaṃ   sabrahmacārīnaṃ   pahoti   cāyasmā
mahākaccāno    imassa   bhagavatā   saṅkhittena   uddesassa   uddiṭṭhassa
vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ  yannūna  mayaṃ
yenāyasmā      mahākaccāno     tenupasaṅkameyyāma     upasaṅkamitvā
āyasmantaṃ    mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti   vibhajatāyasmā
mahākaccānoti.
     [247]   Seyyathāpi   āvuso   puriso   sāratthiko   sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
mūlaṃ   atikkamma   khandhaṃ   sākhāpalāse   sāraṃ   pariyesitabbaṃ   maññeyya
evaṃ    sampadamidaṃ    āyasmantānaṃ   satthari   sammukhībhūte   taṃ   bhagavantaṃ
Atisitvā    amhe    etamatthaṃ   paṭipucchitabbaṃ   maññatha   so   hāvuso
bhagavā   jānaṃ   jānāti   passaṃ   passati  cakkhubhūto  ñāṇabhūto  dhammabhūto
brahmabhūto    vattā   pavattā   atthassa   ninnetā   amatassa   dātā
dhammasāmi    tathāgato    so   ceva   panetassa   kālo   ahosi   yaṃ
bhagavantaṃyeva   etamatthaṃ   paṭipuccheyyātha  yathā  no  bhagavā  byākareyya
tathā naṃ dhāreyyāthāti.
     {247.1}    Addhāvuso    kaccāna    bhagavā    jānaṃ   jānāti
passaṃ    passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā
pavattā   atthassa   ninnetā   amatassa   dātā   dhammasāmi   tathāgato
so   ceva   panetassa   kālo   ahosi   yaṃ   bhagavantaṃyeva   etamatthaṃ
paṭipuccheyyāma   yathā   no  bhagavā  byākareyya  tathā  naṃ  dhāreyyāma
apicāyasmā   mahākaccāno   satthu   ceva   saṃvaṇṇito   sambhāvito   ca
viññūnaṃ    sabrahmacārīnaṃ    pahoti    cāyasmā    mahākaccāno   imassa
bhagavatā    saṅkhittena    uddesassa    uddiṭṭhassa    vitthārena   atthaṃ
avibhattassa    vitthārena   atthaṃ   vibhajituṃ   vibhajatāyasmā   mahākaccāno
agarukaritvāti 1- .
     [248]   Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evamāvusoti  kho  te  bhikkhū  āyasmato  mahākaccānassa  paccassosuṃ .
Āyasmā   mahākaccāno   etadavoca   yaṃ   kho   no  āvuso  bhagavā
saṅkhittena  uddesaṃ  uddisitvā  vitthārena  atthaṃ avibhajitvā uṭṭhāyāsanā
vihāraṃ     paviṭṭho    yatonidānaṃ    bhikkhu    purisaṃ    papañcasaññāsaṅkhā
@Footnote: 1 Ma. agaruṃ katvāti.
Samudācaranti  ettha  ce  natthi  abhinanditabbaṃ  .pe.  etthete  pāpakā
akusalā   dhammā   aparisesā   nirujjhantīti   imassa   kho  ahaṃ  āvuso
bhagavatā  saṅkhittena  uddesassa  uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa
evaṃ   vitthārena   atthaṃ   ājānāmi   cakkhuñcāvuso  paṭicca  rūpe  ca
uppajjati     cakkhuviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   yaṃ   vedeti   taṃ   sañjānāti   yaṃ  sañjānāti  taṃ  vitakketi
yaṃ    vitakketi    taṃ    papañceti   yaṃ   papañceti   tatonidānaṃ   purisaṃ
papañcasaññāsaṅkhā   samudācaranti  atītānāgatapaccuppannesu  cakkhuviññeyyesu
rūpesu.
     {248.1}    Sotañcāvuso    paṭicca    sadde    ca   uppajjati
sotaviññāṇaṃ    .pe.   ghānañcāvuso   paṭicca   gandhe   ca   uppajjati
ghānaviññāṇaṃ   ...   .   jivhañcāvuso   paṭicca   rase   ca  uppajjati
jivhāviññāṇaṃ   ...  .  kāyañcāvuso  paṭicca  phoṭṭhabbe  ca  uppajjati
kāyaviññāṇaṃ   ...   .   manañcāvuso   paṭicca   dhamme   ca  uppajjati
manoviññāṇaṃ     tiṇṇaṃ     saṅgati     phasso    phassapaccayā    vedanā
yaṃ    vedeti   taṃ   sañjānāti   yaṃ   sañjānāti   taṃ   vitakketi   yaṃ
vitakketi  taṃ  papañceti  yaṃ  papañceti  tatonidānaṃ  purisaṃ papañcasaññāsaṅkhā
samudācaranti          atītānāgatapaccuppannesu         manoviññeyyesu
dhammesu  .  so  vatāvuso  cakkhusmiṃ  sati  rūpe  sati  cakkhuviññāṇe  sati
phassapaññattiṃ     paññāpessatīti    ṭhānametaṃ    vijjati    phassapaññattiyā
sati   vedanāpaññattiṃ  paññāpessatīti  ṭhānametaṃ  vijjati  vedanāpaññattiyā
Sati      saññāpaññattiṃ      paññāpessatīti      ṭhānametaṃ      vijjati
saññāpaññattiyā     sati    vitakkapaññattiṃ    paññāpessatīti    ṭhānametaṃ
vijjati     vitakkapaññattiyā     sati    papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ
paññāpessatīti ṭhānametaṃ vijjati.
     {248.2}  So  vatāvuso  sotasmiṃ  sati sadde sati .... Ghānasmiṃ
sati  gandhe  sati  ...  .  jivhāya  sati  rase  sati  ...  .  kāyasmiṃ
sati  phoṭṭhabbe   sati  ...  .  manasmiṃ  sati  dhamme  sati  manoviññāṇe
sati       phassapaññattiṃ      paññāpessatīti      ṭhānametaṃ      vijjati
phassapaññattiyā        sati        vedanāpaññattiṃ       paññāpessatīti
ṭhānametaṃ      vijjati      vedanāpaññattiyā     sati     saññāpaññattiṃ
paññāpessatīti        ṭhānametaṃ        vijjati        saññāpaññattiyā
sati      vitakkapaññattiṃ      paññāpessatīti      ṭhānametaṃ      vijjati
vitakkapaññattiyā         sati         papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ
paññāpessatīti ṭhānametaṃ vijjati.
     {248.3} So vatāvuso cakkhusmiṃ asati rūpe asati cakkhuviññāṇe
     asati    phassapaññattiṃ    paññāpessatīti    netaṃ    ṭhānaṃ   vijjati
phassapaññattiyā  asati  vedanāpaññattiṃ  paññāpessatīti  netaṃ  ṭhānaṃ  vijjati
vedanāpaññattiyā   asati   saññāpaññattiṃ   paññāpessatīti   netaṃ   ṭhānaṃ
vijjati  saññāpaññattiyā  asati  vitakkapaññattiṃ  paññāpessatīti  netaṃ  ṭhānaṃ
vijjati     vitakkapaññattiyā    asati    papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ
paññāpessatīti     netaṃ     ṭhānaṃ    vijjati    .    so    vatāvuso
Sotasmiṃ  asati  sadde  asati  .pe.  ghānasmiṃ  asati  gandhe asati ....
Jivhāya  asati  rase  asati  .... Kāyasmiṃ asati phoṭṭhabbe asati ....
Manasmiṃ    asati    dhamme    asati   manoviññāṇe   asati   phassapaññattiṃ
paññāpessatīti     netaṃ     ṭhānaṃ    vijjati    phassapaññattiyā    asati
vedanāpaññattiṃ   paññāpessatīti   netaṃ   ṭhānaṃ  vijjati  vedanāpaññattiyā
asati     saññāpaññattiṃ     paññāpessatīti     netaṃ    ṭhānaṃ    vijjati
saññāpaññattiyā        asati       vitakkapaññattiṃ       paññāpessatīti
netaṃ    ṭhānaṃ    vijjati    vitakkapaññattiyā   asati   papañcasaññāsaṅkhā-
samudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {248.4}   Yaṃ   kho   no  āvuso  bhagavā  saṅkhittena  uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
yatonidānaṃ   bhikkhu   purisaṃ   papañcasaññāsaṅkhā   samudācaranti  ettha  ce
natthi  abhinanditabbaṃ  .pe.  etthete  pāpakā  akusalā dhammā aparisesā
nirujjhantīti   imassa   kho  ahaṃ  āvuso  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   evaṃ   vitthārena   atthaṃ
ājānāmi   .  ākaṅkhamānā  ca  pana  tumhe  āyasmanto  bhagavantaṃyeva
upasaṅkamitvā   etamatthaṃ   paṭipuccheyyātha  yathā  no  bhagavā  byākaroti
tathā naṃ dhāreyyāthāti.
     [249]   Atha  kho  te  bhikkhū  āyasmato  mahākaccānassa  bhāsitaṃ
abhinanditvā   anumoditvā   uṭṭhāyāsanā   yena   bhagavā  tenupasaṅkamiṃsu
Upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  nisīdiṃsu   .  ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  yaṃ  1-  kho  no  bhante
bhagavā   saṅkhittena   uddesaṃ   uddisitvā  vitthārena  atthaṃ  avibhajitvā
uṭṭhāyāsanā    vihāraṃ    paviṭṭho   yatonidānaṃ   bhikkhu   purisaṃ   papañca
saññāsaṅkhā   samudācaranti   ettha   ce   natthi   abhinanditabbaṃ   .pe.
Etthete pāpakā akusalā dhammā aparisesā nirujjhantīti.
     {249.1} Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  yatonidānaṃ  bhikkhu  purisaṃ
papañcasaññāsaṅkhā    samudācaranti    ettha    ce   natthi   abhinanditabbaṃ
abhivaditabbaṃ    ajjhositabbaṃ    esevanto    rāgānusayānaṃ   esevanto
paṭighānusayānaṃ   esevanto   diṭṭhānusayānaṃ  esevanto  vicikicchānusayānaṃ
esevanto   mānānusayānaṃ   esevanto   bhavarāgānusayānaṃ  esevanto
avijjānusayānaṃ    esevanto   daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuva-
pesuññamusāvādānaṃ        etthete        pāpakā        akusalā
dhammā    aparisesā    nirujjhantīti   ko   nu   kho   imassa   bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena atthaṃ vibhajeyyāti.
     {249.2}    Tesaṃ    no   bhante   amhākaṃ   etadahosi   ayaṃ
kho      āyasmā     mahākaccāno     satthu     ceva     saṃvaṇṇito
sambhāvito     ca     viññūnaṃ      sabrahmacārīnaṃ    pahoti    cāyasmā
@Footnote: 1 Yu. idaṃ kho noti.
Mahākaccāno    imassa   bhagavatā   saṅkhittena   uddesassa   uddiṭṭhassa
vitthārena    atthaṃ    avibhattassa   vitthārena   atthaṃ   vibhajituṃ   yannūna
mayaṃ    yenāyasmā    mahākaccāno   tenupasaṅkameyyāma   upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti   .   atha  kho
mayaṃ   bhante   yenāyasmā   mahākaccāno  tenupasaṅkamimha  upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipucchimha  .  tesaṃ  no  bhante
āyasmatā   mahākaccānena   imehi   ākārehi  imehi  padehi  imehi
byañjanehi   attho   vibhattoti   .   paṇḍito   bhikkhave   mahākaccāno
mahāpañño    bhikkhave    mahākaccāno    mañcepi    tumhe    bhikkhave
etamatthaṃ   paṭipuccheyyātha  ahampi  taṃ  evamevaṃ  1-  byākareyyaṃ  yathā
taṃ   mahākaccānena   byākataṃ   eso   ceva  etassa  attho  evañca
naṃ dhārethāti.
     [250]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
seyyathāpi   bhante  puriso  jighacchādubbalyapareto  madhupiṇḍikaṃ  adhigaccheyya
so    yato    yato    sāyeyya   labhetheva   sāduṃ   rasaṃ   asecanakaṃ
evameva   kho  bhante  cetaso  bhikkhu  dabbajātiko  yato  yato  imassa
dhammapariyāyassa   paññāya   atthaṃ   upaparikkheyya  labhetha  ceva  attamanataṃ
labhetha   ca   cetaso   pasādaṃ  ko  nāmāyaṃ  bhante  dhammapariyāyoti .
Tasmātiha    tvaṃ   ānanda   imaṃ   dhammapariyāyaṃ   madhupiṇḍikapariyāyotveva
naṃ dhārehīti.
@Footnote: 1 Po. evameva.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                 Madhupiṇḍikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                      ----------
                     Dvedhāvitakkasuttaṃ
     [251]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [252]   Bhagavā   etadavoca   pubbeva   me  bhikkhave  sambodhā
anabhisambuddhassa  bodhisattasseva  sato  etadahosi  yannūnāhaṃ  dvedhā  1-
katvā   dvedhā   katvā  vitakke  vihareyyanti  so  kho  ahaṃ  bhikkhave
yo  cāyaṃ  kāmavitakko  yo  ca  byāpādavitakko  yo  ca  vihiṃsāvitakko
imaṃ  ekaṃ  bhāgamakāsiṃ  yo  cāyaṃ nekkhammavitakko yo ca abyāpādavitakko
yo ca avihiṃsāvitakko imaṃ dutiyaṃ bhāgamakāsiṃ.
     {252.1}   Tassa   mayhaṃ  bhikkhave  evaṃ  appamattassa  ātāpino
pahitattassa   viharato   uppajjati   kāmavitakko   so   evaṃ   pajānāmi
uppanno  kho  me  ayaṃ  kāmavitakko so ca kho attabyābādhāyapi saṃvattati
parabyābādhāyapi   saṃvattati   ubhayabyābādhāyapi   saṃvattati   paññānirodhiko
vighātapakkhiko     anibbānasaṃvattaniko     attabyābādhāya     saṃvattatītipi
me    bhikkhave    paṭisañcikkhato    abbhatthaṃ    gacchati    parabyābādhāya
saṃvattatītipi  me  bhikkhave  paṭisañcikkhato  abbhatthaṃ  gacchati  ubhayabyābādhāya
saṃvattatītipi       me       bhikkhave       paṭisañcikkhato      abbhatthaṃ
@Footnote: 1 Sī. Yu. dvidhāti pāṭho dissati.
Gacchati      paññānirodhiko      vighātapakkhiko     anibbānasaṃvattanikotipi
me   bhikkhave   paṭisañcikkhato   abbhatthaṃ   gacchati   .   so   kho  ahaṃ
bhikkhave  uppannuppannaṃ  kāmavitakkaṃ  pajjahameva  vinodanameva 1- byantameva
naṃ akāsiṃ.
     {252.2}   Tassa   mayhaṃ  bhikkhave  evaṃ  appamattassa  ātāpino
pahitattassa    viharato   uppajjati   byāpādavitakko   .pe.   uppajjati
vihiṃsāvitakko  so  evaṃ  pajānāmi  uppanno  kho  me ayaṃ vihiṃsāvitakko
so   ca   kho   attabyābādhāyapi   saṃvattati   parabyābādhāyapi  saṃvattati
ubhayabyābādhāyapi       saṃvattati      paññānirodhiko      vighātapakkhiko
anibbānasaṃvattaniko     attabyābādhāya    saṃvattatītipi    me    bhikkhave
paṭisañcikkhato    abbhatthaṃ    gacchati    parabyābādhāya   saṃvattatītipi   me
bhikkhave      paṭisañcikkhato     abbhatthaṃ     gacchati     ubhayabyābādhāya
saṃvattatītipi     me     bhikkhave     paṭisañcikkhato    abbhatthaṃ    gacchati
paññānirodhiko    vighātapakkhiko    anibbānasaṃvattanikotipi   me   bhikkhave
paṭisañcikkhato  abbhatthaṃ  gacchati  .  so  kho  ahaṃ  bhikkhave  uppannuppannaṃ
vihiṃsāvitakkaṃ pajjahameva vinodanameva byantameva naṃ akāsiṃ.
     {252.3}  Yaññadeva  bhikkhave  bhikkhu  bahulamanuvitakketi  anuvicāreti
tathā tathā nati hoti cetaso. Kāmavitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi
anuvicāreti    pahāsi   nekkhammavitakkaṃ   kāmavitakkaṃ   bahulamakāsi   tassa
@Footnote: 1 Sī. Yu. pajjahāmeva vinodemeva iti ime pāṭhā dissanti. pajjahimeva
@vinodanimevāti amhākaṃ ruci.
Taṃ   kāmavitakkāya   cittaṃ   namati   .   byāpādavitakkaṃ   ce   bhikkhave
bhikkhu  ...  .  vihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti
pahāsi     avihiṃsāvitakkaṃ     vihiṃsāvitakkaṃ     bahulamakāsi    tassa    taṃ
vihiṃsāvitakkāya   cittaṃ   namati  .  seyyathāpi  bhikkhave  vassānaṃ  pacchime
māse  saradasamaye  kiṭṭhasambādhe  gopālako  gāvo  rakkheyya so [1]-
gāvo   tato  tato  daṇḍena  ākoṭṭeyya  paṭikoṭṭeyya  sanniruddheyya
sannivāreyya.
     {252.4}  Taṃ  kissa  hetu  .  passati  hi  so bhikkhave gopālako
tatonidānaṃ   vadhaṃ  vā  bandhaṃ  vā  jāniṃ  vā  garahaṃ  vā  evameva  kho
ahaṃ   bhikkhave   addasaṃ   akusalānaṃ  dhammānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
kusalānaṃ    dhammānaṃ   nekkhamme   ānisaṃsaṃ   vodānapakkhaṃ   tassa   mayhaṃ
bhikkhave   evaṃ   appamattassa  ātāpino  pahitattassa  viharato  uppajjati
nekkhammavitakko   so   evaṃ   pajānāmi   uppanno   kho   me   ayaṃ
nekkhammavitakko   so   ca   kho   neva   attabyābādhāya  saṃvattati  na
parabyābādhāya   saṃvattati   na   ubhayabyābādhāya   saṃvattati  paññāvuḍḍhiko
avighātapakkhiko     nibbānasaṃvattaniko     rattiñcepi     naṃ     bhikkhave
anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
     {252.5}  Divasañcepi  naṃ  bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva
tatonidānaṃ  bhayaṃ  samanupassāmi  .  rattindivañcepi  naṃ bhikkhave anuvitakkeyyaṃ
anuvicāreyyaṃ  neva  tatonidānaṃ  bhayaṃ  samanupassāmi . Apica kho me aticiraṃ
anuvitakkayato    anuvicārayato    kāyo    kilameyya   kāye   kilante
@Footnote: 1 Ma. Yu. tā.
Cittaṃ  ohaññeyya  1-  ohate  citte  ārā  cittaṃ  samādhimhāti  so
kho  ahaṃ  bhikkhave  ajjhattameva  cittaṃ  saṇṭhapemi  sannisīdemi  2- ekodiṃ
karomi  samādahāmi  taṃ  kissa  hetu  mā  me  cittaṃ ugghāṭīti 3-. Tassa
mayhaṃ   bhikkhave   evaṃ   appamattassa   ātāpino   pahitattassa  viharato
uppajjati     abyāpādavitakko    .pe.    uppajjati    avihiṃsāvitakko
so  evaṃ  pajānāmi  uppanno  kho  me  ayaṃ  avihiṃsāvitakko so ca kho
neva    attabyābādhāya   saṃvattati   na   parabyābādhāya   saṃvattati   na
ubhayabyābādhāya       saṃvattati       paññāvuḍḍhiko      avighātapakkhiko
nibbānasaṃvattaniko      rattiñcepi     naṃ     bhikkhave     anuvitakkeyyaṃ
anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
     {252.6}   Divasañcepi   naṃ  bhikkhave  anuvitakkeyyaṃ  anuvicāreyyaṃ
neva   tatonidānaṃ   bhayaṃ   samanupassāmi   .  rattindivañcepi  naṃ  bhikkhave
anuvitakkeyyaṃ   anuvicāreyyaṃ   neva   tatonidānaṃ   bhayaṃ  samanupassāmi .
Apica   kho   me  aticiraṃ  anuvitakkayato  anuvicārayato  kāyo  kilameyya
kāye   kilante   cittaṃ   ohaññeyya   ohate   citte  ārā  cittaṃ
samādhimhāti   so   kho   ahaṃ   bhikkhave   ajjhattameva  cittaṃ  saṇṭhapemi
sannisīdemi  ekodiṃ  karomi  samādahāmi  taṃ  kissa  hetu  mā  me  cittaṃ
ugghāṭīti.
     {252.7}  Yaññadeva  bhikkhave  bhikkhu  bahulamanuvitakketi  anuvicāreti
tathā  tathā  nati  hoti  cetaso  .  nekkhammavitakkaṃ  ce  bhikkhave  bhikkhu
bahulamanuvitakketi anuvicāreti
@Footnote: 1 Sī. Yu. ūhaññeyya. 2 Ma. Yu. sannisādemi. 3 Sī. Yu. ūhanīti.
Pahāsi  kāmavitakkaṃ  nekkhammavitakkaṃ  bahulamakāsi  tassa  taṃ nekkhammavitakkāya
cittaṃ  namati  .  abyāpādavitakkaṃ  ce  bhikkhave bhikkhu .... Avihiṃsāvitakkaṃ
ce   bhikkhave   bhikkhu  bahulamanuvitakketi  anuvicāreti  pahāsi  vihiṃsāvitakkaṃ
avihiṃsāvitakkaṃ   bahulamakāsi   tassa   taṃ  avihiṃsāvitakkāya  cittaṃ  namati .
Seyyathāpi  bhikkhave  gimhānaṃ  pacchime  māse sabbapassesu gāmantasambhavesu
gopālako   gāvo  rakkheyya  tassa  rukkhamūlagatassa  vā  abbhokāsagatassa
vā  satikaraṇīyameva  hoti etā gāvoti evameva kho bhikkhave satikaraṇīyameva
ahosi ete dhammāti.
     [253]   Āraddhaṃ  kho  pana  me  bhikkhave  viriyaṃ  ahosi  asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   passaddho   kāyo   asāraddho  samāhitaṃ
cittaṃ   ekaggaṃ   so   kho   ahaṃ   bhikkhave  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja   vihāsiṃ   .   vitakkavicārānaṃ   vūpasamā  ajjhattaṃ  sampasādanaṃ
cetaso    ekodibhāvaṃ    avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ
jhānaṃ .pe. Tatiyaṃ jhānaṃ .... Catutthaṃ jhānaṃ upasampajja vihāsiṃ.
     {253.1}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya    cittaṃ    abhininnāmesiṃ    so    anekavihitaṃ
pubbenivāsaṃ  anussarāmi  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo .pe.
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarāmi  .  ayaṃ
Kho   me   bhikkhave   rattiyā   paṭhame  yāme  paṭhamā  vijjā  adhigatā
avijjā   vihatā   vijjā   uppannā  tamo  vihato  āloko  uppanno
yathātaṃ appamattassa ātāpino pahitattassa viharato.
     {253.2}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ  so  dibbena  cakkhunā  visuddhena
atikkantamānusakena  satte  passāmi  cavamāne  upapajjamāne  .pe. Ime
vata   bhonto  sattā  kāyaduccaritena  samannāgatā  .pe.  iti  dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāmi   .  ayaṃ  kho  me  bhikkhave  rattiyā
majjhime   yāme   dutiyā   vijjā   adhigatā   avijjā   vihatā  vijjā
uppannā   tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa
ātāpino pahitattassa viharato.
     {253.3}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese  mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya
cittaṃ  abhininnāmesiṃ  so  idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti
yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhanirodhoti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   abbhaññāsiṃ   ime   āsavāti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavasamudayoti    yathābhūtaṃ   abbhaññāsiṃ
Ayaṃ    āsavanirodhoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   āsavanirodhagāminī
paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ   tassa   me   evaṃ   jānato   evaṃ
passato   kāmāsavāpi   cittaṃ   vimuccittha   bhavāsavāpi   cittaṃ  vimuccittha
avijjāsavāpi     cittaṃ     vimuccittha    vimuttasmiṃ    vimuttamiti    ñāṇaṃ
ahosi    khīṇā    jāti    vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti    abbhaññāsiṃ   .   ayaṃ   kho   me   bhikkhave   rattiyā
pacchime   yāme   tatiyā   vijjā   adhigatā   avijjā   vihatā  vijjā
uppannā   tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa
ātāpino pahitattassa viharato.
     [254]   Seyyathāpi   bhikkhave   araññe   pavane   mahantaṃ  ninnaṃ
pallalaṃ   tamenaṃ   mahā  migasaṅgho  upanissāya  vihareyya  tassa  kocideva
puriso    uppajjeyya    anatthakāmo    ahitakāmo    ayogakkhemakāmo
so  yvāssa  maggo  khemo  sovatthiko  pītigamanīyo  taṃ  maggaṃ  pidaheyya
vivareyya   kummaggaṃ   odaheyya   okacaraṃ  ṭhapeyya  okacārikaṃ  evañhi
so   bhikkhave   mahā   migasaṅgho   aparena  samayena  anayabyasanaṃ  tanuttaṃ
āpajjeyya  .  tasseva  kho  pana  bhikkhave  mahato  migasaṅghassa kocideva
puriso    uppajjeyya    atthakāmo   hitakāmo   yogakkhemakāmo   so
yvāssa   maggo   khemo   sovatthiko   pītigamanīyo  taṃ  maggaṃ  vivareyya
pidaheyya    kummaggaṃ    ohaneyya    okacaraṃ    nāseyya   okacārikaṃ
evañhi      so      bhikkhave      mahā      migasaṅgho     aparena
@Footnote: 1 Po. anatthaṃ.
Samayena vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
     {254.1}  Upamā  kho me ayaṃ bhikkhave katā atthassa viññāpanāya.
Ayañcevettha  attho  mahantaṃ  ninnaṃ  pallalanti  kho  bhikkhave  kāmānametaṃ
adhivacanaṃ  .  mahā  migasaṅghoti  kho  bhikkhave sattānametaṃ adhivacanaṃ. Puriso
anatthakāmo   ahitakāmo   ayogakkhemakāmoti   kho  bhikkhave  mārassetaṃ
pāpimato    adhivacanaṃ   .   kummaggoti   kho   bhikkhave   aṭṭhaṅgikassetaṃ
micchāmaggassa    adhivacanaṃ    seyyathīdaṃ    micchādiṭṭhiyā   micchāsaṅkappassa
micchāvācāya     micchākammantassa     micchāājīvassa    micchāvāyāmassa
micchāsatiyā  micchāsamādhissa  .  okacaroti  kho  bhikkhave  nandirāgassetaṃ
adhivacanaṃ  .  okacārikāti  kho  bhikkhave  avijjāyetaṃ  adhivacanaṃ . Puriso
atthakāmo   hitakāmo   yogakkhemakāmoti   kho   bhikkhave  tathāgatassetaṃ
adhivacanaṃ   arahato   sammāsambuddhassa  .  maggo  1-  khemo  sovatthiko
pītigamanīyoti   kho   bhikkhave   ariyassetaṃ  aṭṭhaṅgikassa  maggassa  adhivacanaṃ
seyyathīdaṃ   sammādiṭṭhiyā  sammāsaṅkappassa  sammāvācāya  sammākammantassa
sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.
     [255]  Iti  kho  bhikkhave  vivaṭo  mayā  khemo maggo sovatthiko
pītigamanīyo     pihito     kummaggo    ohato    okacaro    nāsitā
okacārikā   .   yaṃ   bhikkhave   satthārā  karaṇīyaṃ  sāvakānaṃ  hitesinā
anukampakena   anukampaṃ   upādāya   kataṃ   vo   taṃ   mayā  .  etāni
@Footnote: 1 Ma. Yu. khemo maggo.
Bhikkhave   rukkhamūlāni   etāni   suññāgārāni   jhāyatha   bhikkhave   mā
pamādattha   mā   pacchā   vippaṭisārino  ahuvattha  .  ayaṃ  vo  amhākaṃ
anusāsanīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Dvedhāvitakkasuttaṃ niṭṭhitaṃ navamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 1-240. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=1&items=255              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=1&items=255&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=1&items=255              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=1&items=255              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=1              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :