ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [446]   Katame   aṭṭha  dhammā  pariññeyyā  .  aṭṭha  lokadhammā
lābho  ca  alābho  ca  yaso  ca  ayaso  ca  nindā  ca pasaṃsā ca sukhañca
dukkhañca. Ime aṭṭha dhammā pariññeyyā.
     [447]   Katame   aṭṭha   dhammā   pahātabbā  .  aṭṭha  micchattā
micchādiṭṭhi       micchāsaṅkappo       micchāvācā      micchākammanto
micchāājīvo    micchāvāyāmo    micchāsati    micchāsamādhi   .   ime
aṭṭha dhammā pahātabbā.
     [448]   Katame   aṭṭha  dhammā  hānabhāgiyā  .  aṭṭha  kusītavatthūni
idhāvuso   bhikkhunā   kammaṃ   kātabbaṃ   hoti   tassa  evaṃ  hoti  kammaṃ
kho   me   kātabbaṃ   bhavissati  kammaṃ  kho  pana  me  karontassa  kāyo
kilamissati   handāhaṃ   nipajjāmīti   .   so  nipajjati  na  viriyaṃ  ārabhati
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
idaṃ paṭhamaṃ kusītavatthu.
     {448.1}    Puna    caparaṃ    āvuso    bhikkhunā    kammaṃ   kataṃ
Hoti   tassa  evaṃ  hoti  ahaṃ  kho  kammaṃ  akāsiṃ  kammaṃ  kho  pana  me
karontassa   kāyo   kilanto   handāhaṃ   nipajjāmīti   .  so  nipajjati
na   viriyaṃ   ārabhati   .pe.   asacchikatassa   sacchikiriyāya   idaṃ   dutiyaṃ
kusītavatthu.
     {448.2}   Puna  caparaṃ  āvuso  bhikkhunā  maggo  gantabbo  hoti
tassa  evaṃ  hoti  maggo  kho  me  gantabbo  bhavissati maggaṃ kho pana me
gacchantassa   kāyo   kilamissati   handāhaṃ   nipajjāmīti  .  so  nipajjati
na   viriyaṃ   ārabhati   .pe.   asacchikatassa   sacchikiriyāya   idaṃ   tatiyaṃ
kusītavatthu.
     {448.3}  Puna  caparaṃ  āvuso bhikkhunā maggo gato hoti tassa evaṃ
hoti  ahaṃ  kho  maggaṃ  agamāsiṃ maggaṃ kho pana me gacchantassa kāyo kilanto
handāhaṃ  nipajjāmīti  .  so  nipajjati  na viriyaṃ ārabhati .pe. Asacchikatassa
sacchikiriyāya idaṃ catutthaṃ kusītavatthu.
     {448.4}  Puna  caparaṃ  āvuso  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto  na  labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa yāvadatthaṃ pāripūriṃ
tassa  evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā nigamaṃ vā piṇḍāya caranto nālatthaṃ
lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ  tassa me kāyo
kilanto   akammañño   handāhaṃ   nipajjāmīti  .  so  nipajjati  na  viriyaṃ
ārabhati .pe. Asacchikatassa sacchikiriyāya idaṃ pañcamaṃ kusītavatthu.
     {448.5}  Puna  caparaṃ  āvuso  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto    labhati   lūkhassa   vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ
Pāripūriṃ   tassa   evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ  vā  piṇḍāya
caranto   alatthaṃ   lūkhassa   vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ
pāripūriṃ   tassa   me   kāyo   garuko   akammañño   māsācitaṃ  maññe
handāhaṃ   nipajjāmīti   .   so   nipajjati   na   viriyaṃ  ārabhati  .pe.
Asacchikatassa sacchikiriyāya idaṃ chaṭṭhaṃ kusītavatthu.
     {448.6}  Puna  caparaṃ  āvuso  bhikkhuno uppanno hoti appamattako
ābādho  tassa  evaṃ  hoti uppanno kho pana 1- me ayaṃ 2- appamattako
ābādho    atthi   kappo   nipajjituṃ   handāhaṃ   nipajjāmīti   .   so
nipajjati .pe. Asacchikatassa sacchikiriyāya idaṃ sattamaṃ kusītavatthu.
     {448.7}   Puna   caparaṃ   āvuso  bhikkhu  gilānā  vuṭṭhito  hoti
aciravuṭṭhito   gelaññā   tassa   evaṃ   hoti   ahaṃ   gilānā  vuṭṭhito
aciravuṭṭhito   gelaññā   tassa  me  kāyo  dubbalo  akammañño  [3]-
handāhaṃ   nipajjāmīti   .   so  nipajjati  na  viriyaṃ  ārabhati  appattassa
pattiyā    anadhigatassa    adhigamāya    asacchikatassa    sacchikiriyāya   idaṃ
aṭṭhamaṃ kusītavatthu. Ime aṭṭha dhammā hānabhāgiyā.
     [449] Katame aṭṭha dhammā visesabhāgiyā. Aṭṭha ārabbhavatthūni idhāvuso
bhikkhunā  kammaṃ  kātabbaṃ hoti tassa evaṃ hoti kammaṃ kho me kātabbaṃ bhavissati
kammaṃ  kho  pana me karontassa 4- na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ
virayaṃ   ārabhāmi  appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa
@Footnote: 1 Ma. Yu. panasaddo na dissati. 2 Ma. Yu. ayanti pāṭho na dissati. 3 Ma. atthi
@kappo nipajjituṃ. 4 Ma. Yu. karontena.
Sacchikiriyāyāti    .    so    viriyaṃ    ārabhati   appattassa   pattiyā
anadhigatassa     adhigamāya    asacchikatassa    sacchikiriyāya    idaṃ    paṭhamaṃ
ārabbhavatthu.
     {449.1}   Puna  caparaṃ  āvuso  bhikkhunā  kammaṃ  kataṃ  hoti  tassa
evaṃ   hoti   ahaṃ   kho   kammaṃ   akāsiṃ  kammaṃ  kho  panāhaṃ  karonto
nāsakkhiṃ    buddhānaṃ    sāsanaṃ    manasikātuṃ   handāhaṃ   viriyaṃ   ārabhāmi
appattassa      pattiyā      anadhigatassa     adhigamāya     asacchikatassa
sacchikiriyāyāti .pe. Idaṃ dutiyaṃ ārabbhavatthu.
     {449.2}   Puna   caparaṃ  āvuso  bhikkhuno  1-  maggo  gantabbo
hoti  tassa  evaṃ  hoti  maggo  kho  me  gantabbo  bhavissati  maggaṃ kho
pana   me   gacchantena   na   sukaraṃ  buddhānaṃ  sāsanaṃ  manasikātuṃ  handāhaṃ
viriyaṃ   ārabhāmi  appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa
sacchikiriyāyāti   .  so  viriyaṃ  ārabhati  appattassa  pattiyā  anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya idaṃ tatiyaṃ ārabbhavatthu.
     {449.3}  Puna  caparaṃ  āvuso bhikkhunā maggo gato hoti tassa evaṃ
hoti   ahaṃ   kho  maggaṃ  agamāsiṃ  maggaṃ  kho  panāhaṃ  gacchanto  nāsakkhiṃ
buddhānaṃ    sāsanaṃ   manasikātuṃ   handāhaṃ   viriyaṃ   ārabhāmi   appattassa
pattiyā    anadhigatassa    adhigamāya    asacchikatassa   sacchikiriyāyāti  .
So    viriyaṃ    ārabhati   appattassa   pattiyā   anadhigatassa   adhigamāya
asacchikatassa sacchikiriyāya idaṃ catutthaṃ ārabbhavatthu.
     {449.4} Puna caparaṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto
@Footnote: 1 Ma. Yu. bhikkhunā.
Na   labhati   lūkhassa   vā   paṇītassa   vā  bhojanassa  yāvadatthaṃ  pāripūriṃ
tassa   evaṃ   hoti   ahaṃ   kho   pana  gāmaṃ  vā  nigamaṃ  vā  piṇḍāya
caranto   nālatthaṃ   lūkhassa   vā   paṇītassa   vā   bhojanassa  yāvadatthaṃ
pāripūriṃ    tassa    me   kāyo   lahuko   kammañño   handāhaṃ   viriyaṃ
ārabhāmi   .pe.   asacchikatassa  sacchikiriyāyāti  .  so  viriyaṃ  ārabhati
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
idaṃ pañcamaṃ ārabbhavatthu.
     {449.5}  Puna  caparaṃ  āvuso  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto   labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ
tassa  evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ vā piṇḍāya caranto alatthaṃ
lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ  tassa me kāyo
balavā    kammañño   handāhaṃ   viriyaṃ   ārabhāmi   appattassa   pattiyā
anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāyāti   .   so   viriyaṃ
ārabhati    appattassa    pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya idaṃ chaṭṭhaṃ ārabbhavatthu.
     {449.6}  Puna  caparaṃ  āvuso  bhikkhuno uppanno hoti appamattako
ābādho  tassa  evaṃ  hoti uppanno kho me [1]- appamattako ābādho
ṭhānaṃ  kho  panetaṃ vijjati yaṃ me ābādho pavaḍḍheyya handāhaṃ viriyaṃ ārabhāmi
appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa  sacchikiriyāyāti.
So  viriyaṃ  ārabhati  appattassa  pattiyā  .pe.  asacchikatassa sacchikiriyāya
@Footnote: 1 Yu. ayaṃ.
Idaṃ sattamaṃ ārabbhavatthu.
     {449.7}  Puna caparaṃ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito
gelaññā  tassa  evaṃ  hoti ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā
ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  me ābādho paccudāvatteyya handāhaṃ viriyaṃ
ārabhāmi    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāyāti   .  so  viriyaṃ  ārabhati  appattassa  pattiyā  anadhigatassa
adhigamāya   asacchikatassa   sacchikiriyāya   idaṃ   aṭṭhamaṃ   ārabbhavatthu  .
Ime aṭṭha dhammā visesabhāgiyā.
     [450]   Katame   aṭṭha   dhammā   duppaṭivijjhā  .  aṭṭha  akkhaṇā
asamayā   brahmacariyavāsāya   idhāvuso   tathāgato  ca  loke  uppanno
hoti    arahaṃ    sammāsambuddho    dhammo    ca    desiyati   upasamiko
parinibbāniko    sambodhagāmī   sugatappavedito   ayañca   puggalo   nirayaṃ
upapanno hoti ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.
     {450.1}   Puna   caparaṃ  āvuso  tathāgato  ca  loke  uppanno
hoti    arahaṃ    sammāsambuddho    dhammo    ca    desiyati   upasamiko
parinibbāniko     sambodhagāmī     sugatappavedito     ayañca    puggalo
tiracchānayoniṃ    upapanno    hoti    ayaṃ   dutiyo   akkhaṇo   asamayo
brahmacariyavāsāya.
     {450.2}   Puna   caparaṃ  āvuso  tathāgato  ca  loke  uppanno
hoti    arahaṃ    sammāsambuddho    dhammo    ca    desiyati   upasamiko
parinibbāniko     sambodhagāmī     sugatappavedito     ayañca    puggalo
Pittivisayaṃ    upapanno    hoti    ayaṃ    tatiyo    akkhaṇo    asamayo
brahmacariyavāsāya.
     {450.3}   Puna   caparaṃ  āvuso  tathāgato  ca  loke  uppanno
hoti   arahaṃ   sammāsambuddho   dhammo   ca   desiyati  upasamiko  .pe.
Ayañca    puggalo    aññataraṃ   dīghāyukaṃ   devanikāyaṃ   upapanno   hoti
ayaṃ catuttho akkhaṇo asamayo brahmacariyavāsāya.
     {450.4}  Puna  caparaṃ  āvuso  tathāgato  ca loke uppanno hoti
arahaṃ   sammāsambuddho   dhammo   ca   desiyati   .pe.  ayañca  puggalo
paccantimesu  janapadesu  paccājāto  hoti  milakkhakesu  1- aviññātāresu
yattha   natthi  gati  bhikkhūnaṃ  bhikkhunīnaṃ  upāsakānaṃ  upāsikānaṃ  ayaṃ  pañcamo
akkhaṇo asamayo brahmacariyavāsāya.
     {450.5}  Puna  caparaṃ  āvuso  tathāgato  ca loke uppanno hoti
arahaṃ   sammāsambuddho   .pe.   ayañca   puggalo   majjhimesu  janapadesu
paccājāto  hoti  so  ca  hoti  micchādiṭṭhi 2- viparītadassano natthi dinnaṃ
natthi   yiṭṭhaṃ  natthi  hutaṃ  natthi  sukatadukkaṭānaṃ  kammānaṃ  phalavipāko  natthi
ayaṃ  loko  natthi  paro  loko  natthi  mātā  natthi  pitā  natthi sattā
opapātikā   natthi   loke   samaṇabrāhmaṇā  sammaggatā  sammāpaṭipannā
ye   imañca   lokaṃ  parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedenti
ayaṃ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.
     {450.6}  Puna caparaṃ āvuso tathāgato ca loke uppanno hoti arahaṃ
sammāsambuddho  .pe.  ayañca  puggalo  majjhimesu  janapadesu  paccājāto
@Footnote: 1 Ma. milakkhesu .  2 Ma. micchādiṭṭhiko.
Hoti    so    ca    hoti   duppañño   jaḷo   elamūgo   nappaṭibalo
subhāsitadubbhāsitānaṃ      atthamaññātuṃ      ayaṃ     sattamo     akkhaṇo
asamayo brahmacariyavāsāya.
     {450.7}  Puna  caparaṃ  āvuso  tathāgato  ca  loke  na uppanno
hoti    arahaṃ   sammāsambuddho   dhammo   ca   na   desiyati   upasamiko
parinibbāniko     sambodhagāmī     sugatappavedito     ayañca    puggalo
majjhimesu   janapadesu   paccājāto   hoti   so   ca   paññavā  ajaḷo
anelamūgo     paṭibalo     subhāsitadubbhāsitānaṃ     atthamaññātuṃ     ayaṃ
aṭṭhamo   akkhaṇo   asamayo   brahmacariyavāsāya  .  ime  aṭṭha  dhammā
duppaṭivijjhā.
     [451]    Katame    aṭṭha    dhammā   uppādetabbā   .   aṭṭha
mahāpurisavitakkā    appicchassāyaṃ    dhammo    nāyaṃ   dhammo   mahicchassa
santuṭṭhassāyaṃ    dhammo    nāyaṃ    dhammo   asantuṭṭhassa   pavivittassāyaṃ
dhammo    nāyaṃ    dhammo   saṅgaṇikārāmassa   āraddhaviriyassāyaṃ   dhammo
nāyaṃ    dhammo    kusītassa   upaṭṭhitassatissāyaṃ   dhammo   nāyaṃ   dhammo
muṭṭhassatissa    samāhitassāyaṃ    dhammo    nāyaṃ    dhammo   asamāhitassa
paññavato   ayaṃ   dhammo   nāyaṃ  dhammo  duppaññassa  nippapañcārāmassāyaṃ
dhammo   nippapañcaratino   nāyaṃ  dhammo  papañcārāmassa  papañcaratinoti .
Ime aṭṭha dhammā uppādetabbā.
     [452]  Katame  aṭṭha  dhammā  abhiññeyyā  .  aṭṭha  abhibhāyatanāni
ajjhattaṃrūpasaññī   eko  bahiddhārūpāni  passati  parittāni  suvaṇṇadubbaṇṇāni
Tāni    abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   paṭhamaṃ
abhibhāyatanaṃ      .      ajjhattaṃrūpasaññī      eko      bahiddhārūpāni
passati      appamāṇāni      suvaṇṇadubbaṇṇāni      tāni      abhibhuyya
jānāmi passāmīti evaṃsaññī hoti idaṃ dutiyaṃ abhibhāyatanaṃ.
     {452.1}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
parittāni    suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi   passāmīti
evaṃsaññī hoti idaṃ tatiyaṃ abhibhāyatanaṃ.
     {452.2}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
appamāṇāni      suvaṇṇadubbaṇṇāni      tāni      abhibhuyya     jānāmi
passāmīti evaṃsaññī hoti idaṃ catutthaṃ abhibhāyatanaṃ.
     {452.3}   Ajjhattaṃarūpasaññī  eko  bahiddhārūpāni  passati  nīlāni
nīlavaṇṇāni   nīlanidassanāni   nīlanibhāsāni   seyyathāpi  nāma  ummārapupphaṃ
nīlaṃ   nīlavaṇṇaṃ   nīlanidassanaṃ   nīlanibhāsaṃ   seyyathāpi  vā  pana  taṃ  vatthaṃ
bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ   nīlaṃ   nīlavaṇṇaṃ   nīlanidassanaṃ  nīlanibhāsaṃ
evameva    ajjhattaṃarūpasaññī    eko   bahiddhārūpāni   passati   nīlāni
nīlavaṇṇāni    nīlanidassanāni    nīlanibhāsāni    tāni   abhibhuyya   jānāmi
passāmīti evaṃsaññī hoti idaṃ pañcamaṃ abhibhāyatanaṃ.
     {452.4}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
pītāni    pītavaṇṇāni    pītanidassanāni   pītanibhāsāni   seyyathāpi   nāma
kaṇṇikārapupphaṃ   pītaṃ   pītavaṇṇaṃ   pītanidassanaṃ   pītanibhāsaṃ   seyyathāpi  vā
pana  taṃ  vatthaṃ  bārāṇaseyyakaṃ  ubhatobhāgavimaṭṭhaṃ  pītaṃ  pītavaṇṇaṃ  pītanidassanaṃ
Pītanibhāsaṃ   evameva   ajjhattaṃarūpasaññī   eko   bahiddhārūpāni   passati
pītāni    pītavaṇṇāni    pītanidassanāni    pītanibhāsāni    tāni   abhibhuyya
jānāmi passāmīti evaṃsaññī hoti idaṃ chaṭṭhaṃ abhibhāyatanaṃ.
     {452.5}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
lohitakāni     lohitakavaṇṇāni     lohitakanidassanāni     lohitakanibhāsāni
seyyathāpi   nāma   bandhujīvakapupphaṃ   lohitakaṃ  lohitakavaṇṇaṃ  lohitakanidassanaṃ
lohitakanibhāsaṃ  seyyathāpi  vā  pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ
lohitakaṃ     lohitakavaṇṇaṃ    lohitakanidassanaṃ    lohitakanibhāsaṃ    evameva
ajjhattaṃarūpasaññī     eko     bahiddhārūpāni     passati     lohitakāni
lohitakavaṇṇāni    lohitakanidassanāni    lohitakanibhāsāni   tāni   abhibhuyya
jānāmi passāmīti evaṃsaññī hoti  idaṃ sattamaṃ abhibhāyatanaṃ.
     {452.6}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
odātāni     odātavaṇṇāni     odātanidassanāni     odātanibhāsāni
seyyathāpi  nāma  osadhitārakā  odātā  odātavaṇṇā  odātanidassanā
odātanibhāsā  seyyathāpi  vā  pana  taṃ  vatthaṃ bārāṇaseyyakaṃ ubhatobhāga-
vimaṭṭhaṃ     odātaṃ     odātavaṇṇaṃ    odātanidassanaṃ    odātanibhāsaṃ
evameva   ajjhattaṃarūpasaññī   eko   bahiddhārūpāni   passati  odātāni
odātavaṇṇāni    odātanidassanāni    odātanibhāsāni   tāni   abhibhuyya
jānāmi   passāmīti   evaṃsaññī  hoti  idaṃ  aṭṭhamaṃ  abhibhāyatanaṃ  .  ime
aṭṭha dhammā abhiññeyyā.
     [453]   Katame   aṭṭha  dhammā  sacchikātabbā  .  aṭṭha  vimokkhā
rūpī   rūpāni   passati   ayaṃ   paṭhamo   vimokkho   .   ajjhattaṃarūpasaññī
eko   bahiddhārūpāni   passati   ayaṃ   dutiyo   vimokkho  .  subhanteva
adhimutto   hoti   ayaṃ   tatiyo   vimokkho   .   sabbaso   rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ
catuttho    vimokkho    .    sabbaso   ākāsānañcāyatanaṃ   samatikkamma
anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ
pañcamo    vimokkho    .    sabbaso    viññāṇañcāyatanaṃ    samatikkamma
natthi    kiñcīti    ākiñcaññāyatanaṃ   upasampajja   viharati   ayaṃ   chaṭṭho
vimokkho    .    sabbaso   ākiñcaññāyatanaṃ   samatikkamma   nevasaññā-
nāsaññāyatanaṃ    upasampajja    viharati   ayaṃ   sattamo   vimokkho  .
Sabbaso     nevasaññānāsaññāyatanaṃ     samatikkamma    saññāvedayitanirodhaṃ
upasampajja   viharati   ayaṃ   aṭṭhamo   vimokkho  .  ime  aṭṭha  dhammā
sacchikātabbā   .   iti   ime   asīti   dhammā   bhūtā   gacchā  tathā
avitathā anaññathā sammā tathāgatena abhisambuddhā.
     [454]  Nava  dhammā  bahukārā  nava  dhammā  bhāvetabbā nava dhammā
pariññeyyā   nava   dhammā   pahātabbā   nava  dhammā  hānabhāgiyā  nava
dhammā  visesabhāgiyā  nava  dhammā  duppaṭivijjhā  nava dhammā uppādetabbā
nava dhammā abhiññeyyā nava dhammā sacchikātabbā.
     [455]  Katame  nava dhammā bahukārā. Nava yonisomanasikāramūlikā 1-
dhammā    yoniso    manasikaroto   pāmojjaṃ   jāyati   pamuditassa   pīti
jāyati    pītimanassa   kāyo   passambhati   passaddhakāyo   sukhaṃ   vedeti
sukhino  cittaṃ  samādhiyati  samāhitacitto  2-  yathābhūtaṃ  jānāti  3- passati
yathābhūtaṃ   jānaṃ   passaṃ   sayaṃ  4-  nibbindati  nibbindaṃ  virajjati  virāgā
vimuccati. Ime nava dhammā bahukārā.
     [456]  Katame  nava  dhammā bhāvetabbā. Nava pārisuddhipadhāniyaṅgāni
sīlavisuddhi     pārisuddhipadhāniyaṅgaṃ     cittavisuddhi     pārisuddhipadhāniyaṅgaṃ
diṭṭhivisuddhi  pārisuddhipadhāniyaṅgaṃ   kaṅkhāvitaraṇavisuddhi  pārisuddhipadhāniyaṅgaṃ
maggāmaggañāṇadassanavisuddhi      pārisuddhipadhāniyaṅgaṃ     paṭipadāñāṇadassana-
visuddhi     pārisuddhipadhāniyaṅgaṃ    ñāṇadassanavisuddhi    pārisuddhipadhāniyaṅgaṃ
paññāvisuddhi   pārisuddhipadhāniyaṅgaṃ  vimuttivisuddhi  pārisuddhipadhāniyaṅgaṃ .
Ime nava dhammā bhāvetabbā.
     [457]   Katame   nava   dhammā  pariññeyyā  .  nava  sattāvāsā
santāvuso   sattā   nānattakāyā   nānattasaññino  seyyathāpi  manussā
ekacce  ca  devā  ekacce  ca  vinipātikā  ayaṃ paṭhamo sattāvāso.
Santāvuso   sattā   nānattakāyā   ekattasaññino   seyyathāpi  devā
brahmakāyikā    paṭhamābhinibbattā    ayaṃ    dutiyo    sattāvāso   .
Santāvuso   sattā   ekattakāyā   nānattasaññino   seyyathāpi  devā
ābhassarā  ayaṃ  tatiyo  sattāvāso  .  santāvuso  sattā ekattakāyā
@Footnote: 1 Ma. Yu. ...mūlakā. 2 Ma. samāhite citte. Yu. samāhitena cittena.
@3 Yu. pajānāti. 4 Ma. Yu. ayaṃ na dissati.
Ekattasaññino     seyyathāpi    devā    subhakiṇhā    ayaṃ    catuttho
sattāvāso    .    santāvuso    sattā    asaññino   appaṭisaṃvedino
seyyathāpi    devā    asaññisattā   ayaṃ   pañcamo   sattāvāso  .
Santāvuso    sattā    sabbaso   rūpasaññānaṃ   samatikkamā   paṭighasaññānaṃ
atthaṅgamā     nānattasaññānaṃ     amanasikārā    ananto    ākāsoti
ākāsānañcāyatanūpagā    ayaṃ    chaṭṭho   sattāvāso   .   santāvuso
sattā      sabbaso      ākāsānañcāyatanaṃ     samatikkamma     anantaṃ
viññāṇanti    viññāṇañcāyatanūpagā    ayaṃ    sattamo   sattāvāso  .
Santāvuso    sattā    sabbaso    viññāṇañcāyatanaṃ   samatikkamma   natthi
kiñcīti     ākiñcaññāyatanūpagā    ayaṃ    aṭṭhamo    sattāvāso   .
Santāvuso      sattā     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
santametaṃ       paṇītametanti       1-      nevasaññānāsaññāyatanūpagā
ayaṃ navamo sattāvāso. Ime nava dhammā pariññeyyā.
     [458]  Katame  nava  dhammā  pahātabbā  .  nava taṇhāmūlikā dhammā
taṇhaṃ   paṭicca   pariyesanā   pariyesanaṃ   paṭicca   lābho   lābhaṃ  paṭicca
vinicchayo   vinicchayaṃ   paṭicca   chandarāgo   chandarāgaṃ  paṭicca  ajjhosānaṃ
ajjhosānaṃ    paṭicca   pariggaho   pariggahaṃ   paṭicca   macchariyaṃ   macchariyaṃ
paṭicca    ārakkho    ārakkhādhikaraṇaṃ    paṭicca    daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā         aneke        pāpakā
akusalā dhammā saṃvattanti 2-. Ime nava dhammā pahātabbā.
@Footnote: 1 Ma. Yu. santametaṃ paṇītametantīti na dissati. 2 Yu. sambhavanti.
     [459]   Katame   nava  dhammā  hānabhāgiyā  .  nava  āghātavatthūni
anatthaṃ   me   acarīti  āghātaṃ  bandhati  .  anatthaṃ  me  caratīti  āghātaṃ
bandhati   .   anatthaṃ   me   carissatīti  āghātaṃ  bandhati  .  piyassa  me
manāpassa   anatthaṃ   acarīti   āghātaṃ  bandhati  .  piyassa  me  manāpassa
anatthaṃ   caratīti   āghātaṃ   bandhati   .   piyassa  me  manāpassa  anatthaṃ
carissatīti   āghātaṃ   bandhati   .   appiyassa   me   amanāpassa   atthaṃ
acarīti   āghātaṃ   bandhati   .  appiyassa  me  amanāpassa  atthaṃ  caratīti
āghātaṃ  bandhati  .  appiyassa  me  amanāpassa  atthaṃ  carissatīti  āghātaṃ
bandhati. Ime nava dhammā hānabhāgiyā.
     [460]  Katame  nava  dhammā  visesabhāgiyā  .  nava āghātapaṭivinayā
anatthaṃ  me  acarīti  1-  taṃ  kutettha  labbhāti āghātaṃ paṭivineti. Anatthaṃ
me  caratīti  1-  taṃ  kutettha  labbhāti  āghātaṃ  paṭivineti . Anatthaṃ me
carissatīti  2-  taṃ  kutettha  labbhāti  āghātaṃ  paṭivineti  .  piyassa  me
manāpassa  anatthaṃ  acarīti  1-  taṃ  kutettha  labbhāti  āghātaṃ paṭivineti.
Piyassa  me  manāpassa  anatthaṃ  caratīti  1-  taṃ  kutettha  labbhāti āghātaṃ
paṭivineti  .  piyassa  me  manāpassa  anatthaṃ  carissatīti  2-  taṃ  kutettha
labbhāti   āghātaṃ   paṭivineti   .   appiyassa   me   amanāpassa  atthaṃ
acarīti  1-  taṃ  kutettha  labbhāti  āghātaṃ  paṭivineti  .  appiyassa  me
amanāpassa  atthaṃ  caratīti  1-  taṃ  kutettha  labbhāti  āghātaṃ paṭivineti.
Appiyassa   me   amanāpassa  atthaṃ  carissatīti  2-  taṃ  kutettha  labbhāti
@Footnote: 1 Ma. Yu. itisaddo na dissati. 2 Ma. itisaddo na dissati.
Āghātaṃ paṭivineti. Ime nava dhammā visesabhāgiyā.
     [461]   Katame   nava   dhammā   duppaṭivijjhā   .  nava  nānattā
dhātunānattaṃ    paṭicca    uppajjati   phassanānattaṃ   phassanānattaṃ   paṭicca
uppajjati     vedanānānattaṃ     vedanānānattaṃ     paṭicca    uppajjati
saññānānattaṃ     saññānānattaṃ    paṭicca    uppajjati    saṅkappanānattaṃ
saṅkappanānattaṃ     paṭicca     uppajjati     chandanānattaṃ    chandanānattaṃ
paṭicca      uppajjati     pariḷāhanānattaṃ     pariḷāhanānattaṃ     paṭicca
uppajjati    pariyesanānānattaṃ    pariyesanānānattaṃ    paṭicca   uppajjati
lābhanānattaṃ. Ime nava dhammā duppaṭivijjhā.
     [462]   Katame   nava   dhammā   uppādetabbā   .  nava  saññā
asubhasaññā     maraṇasaññā     āhāre     paṭikūlasaññā     sabbaloke
anabhiratasaññā    1-    aniccasaññā    anicce    dukkhasaññā    dukkhe
anattasaññā    pahānasaññā    virāgasaññā    .   ime   nava   dhammā
uppādetabbā.
     [463]   Katame  nava  dhammā  abhiññeyyā  .  nava  anupubbavihārā
idhāvuso  bhikkhu  viviccaceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ
savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamajjhānaṃ  upasampajja  viharati  vitakkavicārānaṃ
vūpasamā    ajjhattaṃ    sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ
avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ   upasampajja  viharati  pītiyā  ca
virāgā   upekkhako   ca  viharati  sato  ca  sampajāno  sukhañca  kāyena
@Footnote: 1 Ma. Yu. anabhiratisaññā.
Paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyajjhānaṃ   upasampajja   viharati   sukhassa   ca   pahānā   dukkhassa   ca
pahānā    pubbe    va   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ     catutthajjhānaṃ    upasampajja    viharati    sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
viharati      sabbaso      ākāsānañcāyatanaṃ     samatikkamma     anantaṃ
viññāṇanti      viññāṇañcāyatanaṃ     upasampajja     viharati     sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja      viharati     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanaṃ        upasampajja        viharati       sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja viharati. Ime nava dhammā abhiññeyyā.
     [464]  Katame  nava  dhammā  sacchikātabbā  .  nava  anupubbanirodhā
paṭhamaṃ   jhānaṃ   samāpannassa   kāmasaññā   niruddhā   hoti   dutiyaṃ  jhānaṃ
samāpannassa   vitakkavicārā   niruddhā   honti  tatiyaṃ  jhānaṃ  samāpannassa
pīti    niruddhā   hoti   catutthaṃ   jhānaṃ   samāpannassa   assāsapassāsā
niruddhā     honti     ākāsānañcāyatanaṃ     samāpannassa    rūpasaññā
niruddhā    hoti    viññāṇañcāyatanaṃ   samāpannassa   ākāsānañcāyatana-
saññā      niruddhā      hoti      ākiñcaññāyatanaṃ     samāpannassa
Viññāṇañcāyatanasaññā      niruddhā     hoti     nevasaññānāsaññāyatanaṃ
samāpannassa    ākiñcaññāyatanasaññā    niruddhā   hoti   saññāvedayita-
nirodhaṃ  samāpannassa  saññā  ca  vedanā  ca  niruddhā honti. Ime nava
dhammā   sacchikātabbā  .  iti  ime  navuti  dhammā  bhūtā  tacchā  tathā
avitathā anaññathā sammā tathāgatena abhisambuddhā.
     [465]   Dasa   dhammā   bahukārā   dasa  dhammā  bhāvetabbā  dasa
dhammā    pariññeyyā    dasa    dhammā    pahātabbā    dasa    dhammā
hānabhāgiyā   dasa   dhammā   visesabhāgiyā   dasa   dhammā   duppaṭivijjhā
dasa   dhammā   uppādetabbā   dasa   dhammā   abhiññeyyā  dasa  dhammā
sacchikātabbā.
     [466]  Katame  dasa  dhammā  bahukārā  .  dasa  nāthakaraṇā  dhammā
idhāvuso  bhikkhu  sīlavā  hoti  pātimokkhasaṃvarasaṃvuto  viharati ācāragocara-
sampanno    anumattesu    vajjesu    bhayadassāvī    samādāya   sikkhati
sikkhāpadesu   .   yaṃpāvuso   bhikkhu   sīlavā  hoti  pātimokkhasaṃvarasaṃvuto
viharati     ācāragocarasampanno    anumattesu    vajjesu    bhayadassāvī
samādāya sikkhati sikkhāpadesu ayaṃ dhammo nāthakaraṇo.
     {466.1} Puna caparaṃ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo
ye   te   dhammā   ādikalyāṇā   majjhekalyāṇā   pariyosānakalyāṇā
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   abhivadanti
tathārūpāssa    dhammā    bahussutā    honti   dhatā   vacasā   paricitā
Manasānupekkhitā   diṭṭhiyā   suppaṭividdhā   .  yaṃpāvuso  bhikkhu  bahussuto
hoti .pe. Diṭṭhiyā suppaṭividdhā ayaṃpi dhammo nāthakaraṇo.
     {466.2}  Puna caparaṃ āvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo
kalyāṇasampavaṅko     .    yaṃpāvuso    bhikkhu    kalyāṇamitto    hoti
kalyāṇasahāyo kalyāṇasampavaṅko ayaṃpi dhammo nāthakaraṇo.
     {466.3}  Puna  caparaṃ  āvuso  bhikkhu  suvaco hoti sovacassakaraṇehi
dhammehi  samannāgato  khamo  hoti  padakkhiṇaggāhī  anusāsaniṃ  .  yaṃpāvuso
bhikkhu   suvaco   hoti   sovacassakaraṇehi   dhammehi   samannāgato   khamo
hoti padakkhiṇaggāhī anusāsaniṃ ayaṃpi dhammo nāthakaraṇo.
     {466.4}   Puna  caparaṃ  āvuso  bhikkhu  yāni  tāni  sabrahmacārīnaṃ
uccāvacāni  kiṃkaraṇīyāni  tattha  dakkho  hoti  analaso tatrupāyāya vīmaṃsāya
samannāgato   alaṃ  kātuṃ  alaṃ  saṃvidhātuṃ  .  yaṃpāvuso  bhikkhu  yāni  tāni
sabrahmacārīnaṃ   uccāvacāni   kiṃkaraṇīyāni   tattha   dakkho  hoti  analaso
tatrupāyāya   vīmaṃsāya   samannāgato   alaṃ   kātuṃ   alaṃ  saṃvidhātuṃ  ayaṃpi
dhammo nāthakaraṇo.
     {466.5}  Puna  caparaṃ  āvuso bhikkhu dhammakāmo hoti piyasamudāhāro
abhidhamme   abhivinaye   oḷārapāmojjo  .  yaṃpāvuso  bhikkhu  dhammakāmo
hoti   piyasamudāhāro   abhidhamme   abhivinaye   oḷārapāmojjo   ayaṃpi
dhammo nāthakaraṇo.
     {466.6}  Puna  caparaṃ  āvuso  bhikkhu  santuṭṭho hoti itarītaracīvara-
piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi       .       yaṃpāvuso
bhikkhu     santuṭṭho     hoti    itarītaracīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārehi     ayaṃpi     dhammo     nāthakaraṇo     .    puna
Caparaṃ    āvuso    bhikkhu   āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ
pahānāya    kusalānaṃ    dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo
anikkhittadhuro   kusalesu   dhammesu   .   yaṃpāvuso   bhikkhu  āraddhaviriyo
viharati .pe. Ayaṃpi dhammo nāthakaraṇo.
     {466.7}  Puna caparaṃ āvuso bhikkhu satimā hoti paramena satinepakkena
samannāgato  cirakataṃpi  cirabhāsitaṃpi  saritā  anussaritā  .  yaṃpāvuso  bhikkhu
satimā   hoti   paramena  satinepakkena  samannāgato  cirakataṃpi  cirabhāsitaṃpi
saritā anussaritā ayaṃpi dhammo nāthakaraṇo.
     {466.8}  Puna  caparaṃ  āvuso  bhikkhu paññavā hoti udayatthagāminiyā
paññāya   samannāgato   ariyāya  nibbedhikāya  sammādukkhakkhayagāminiyā .
Yaṃpāvuso    bhikkhu    paññavā    hoti   .pe.   sammādukkhakkhayagāminiyā
ayaṃpi dhammo nāthakaraṇo. Ime dasa dhammā bahukārā.
     [467]   Katame   dasa  dhammā  bhāvetabbā  .  dasa  kasiṇāyatanāni
paṭhavīkasiṇameko  sañjānāti  uddhaṃ  adho ca 1- tiriyaṃ anvayaṃ 2- appamāṇaṃ.
Āpokasiṇameko    sañjānāti    .   tejokasiṇameko   sañjānāti  .
Vāyokasiṇameko    sañjānāti    .    nīlakasiṇameko    sañjānāti  .
Pītakasiṇameko    sañjānāti    .    lohitakasiṇameko    sañjānāti  .
Odātakasiṇameko   sañjānāti   .   ākāsakasiṇameko   sañjānāti  .
Viññāṇakasiṇameko    sañjānāti    uddhaṃ    adho    ca   tiriyaṃ   anvayaṃ
@Footnote: 1 Ma. Yu. casaddo natthi. 2 Ma. Yu. advayaṃ.
Appamāṇaṃ. Ime dasa dhammā bhāvetabbā.
     [468]  Katame  dasa  dhammā  pariññeyyā. Dasāyatanāni cakkhvāyatanaṃ
rūpāyatanaṃ   sotāyatanaṃ   saddāyatanaṃ   ghānāyatanaṃ   gandhāyatanaṃ  jivhāyatanaṃ
rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ. Ime dasa dhammā pariññeyyā.
     [469]  Katame  dasa  dhammā  pahātabbā . Dasa micchattā micchādiṭṭhi
micchāsaṅkappo      micchāvācā      micchākammanto      micchāājīvo
micchāvāyāmo   micchāsati   micchāsamādhi   micchāñāṇaṃ   micchāvimutti  .
Ime dasa dhammā pahātabbā.
     [470]   Katame  dasa  dhammā  hānabhāgiyā  .  dasa  akusalakammapathā
pāṇātipāto     adinnādānaṃ     kāmesu    micchācāro    musāvādo
pisuṇā   vācā   pharusā   vācā   samphappalāpo   abhijjhā   byāpādo
micchādiṭṭhi. Ime dasa dhammā hānabhāgiyā.
     [471]   Katame  dasa  dhammā  visesabhāgiyā  .  dasa  kusalakammapathā
pāṇātipātā      veramaṇī      adinnādānā     veramaṇī     kāmesu
micchācārā    veramaṇī    musāvādā    veramaṇī    pisuṇāya    vācāya
veramaṇī     pharusāya    vācāya    veramaṇī    samphappalāpā    veramaṇī
anabhijjhā abyāpādo sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā.
     [472]   Katame   dasa   dhammā   duppaṭivijjhā  .  dasa  ariyavāsā
Idhāvuso   bhikkhu   pañcaṅgavippahīno  hoti  chaḷaṅgasamannāgato  ekārakkho
caturāpasseno    panuṇṇapaccekasacco   samavayasaṭṭhesano   anāvilasaṅkappo
passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño.
     {472.1}  Kathañcāvuso  bhikkhu  pañcaṅgavippahīno  hoti . Idhāvuso
bhikkhuno   kāmacchando   pahīno  hoti  byāpādo  pahīno  hoti  thīnamiddhaṃ
pahīnaṃ  hoti  uddhaccakukkuccaṃ  pahīnaṃ  hoti  vicikicchā  pahīnā  hoti. Evaṃ
kho āvuso bhikkhu pañcaṅgavippahīno hoti.
     {472.2}  Kathañcāvuso  bhikkhu  chaḷaṅgasamannāgato  hoti. Idhāvuso
bhikkhu  cakkhunā  rūpaṃ  disvā  neva  sumano  hoti  na dummano upekkhako ca
viharati   sato  sampajāno  .  sotena  saddaṃ  sutvā  .  ghānena  gandhaṃ
ghāyitvā  .  jivhāya  rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ  phusitvā.
Manasā   dhammaṃ  viññāya  neva  sumano  hoti  na  dummano  upekkhako  ca
viharati sato sampajāno. Evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.
     {472.3}  Kathañcāvuso  bhikkhu  ekārakkho  hoti. Idhāvuso bhikkhu
satārakkhena cetasā samannāgato hoti. Evaṃ kho āvuso bhikkhu ekārakkho
hoti . Kathañcāvuso bhikkhu caturāpasseno hoti. Idhāvuso bhikkhu saṅkhāyekaṃ
paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodeti.
Evaṃ kho āvuso bhikkhu caturāpasseno hoti.
     {472.4} Kathañcāvuso bhikkhu panuṇṇapaccekasacco hoti. Idhāvuso bhikkhunā 1-
@Footnote: 1 Ma. Yu. bhikkhuno. evamupari.
Yāni   tāni   puthusamaṇabrāhmaṇānaṃ  puthupaccekasaccāni  sabbāni  tāni  1-
nuṇṇāni    honti    panuṇṇāni   cattāni   vantāni   muttāni   pahīnāni
paṭinissaṭṭhāni. Evaṃ kho āvuso bhikkhu panuṇṇapaccekasacco hoti.
     {472.5}  Kathañcāvuso  bhikkhu  samavayasaṭṭhesano  hoti . Idhāvuso
bhikkhunā  kāmesanā  pahīnā  hoti  bhavesanā  pahīnā hoti brahmacariyesanā
paṭinissaṭṭhā 2- hoti 3-. Evaṃ kho āvuso bhikkhu samavayasaṭṭhesano hoti.
     {472.6}  Kathañcāvuso  bhikkhu  anāvilasaṅkappo  hoti . Idhāvuso
bhikkhunā   kāmasaṅkappo   pahīno   hoti  byāpādasaṅkappo  pahīno  hoti
vihiṃsāsaṅkappo  pahīno  hoti  .  evaṃ  kho āvuso bhikkhu anāvilasaṅkappo
hoti.
     {472.7}  Kathañcāvuso  bhikkhu passaddhakāyasaṅkhāro hoti. Idhāvuso
bhikkhu  sukhassa  ca  pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ
atthaṅgamā   adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthajjhānaṃ   upasampajja
viharati. Evaṃ kho āvuso bhikkhu  passaddhakāyasaṅkhāro hoti.
     {472.8}   Kathañcāvuso  bhikkhu  suvimuttacitto  hoti  .  idhāvuso
bhikkhuno  rāgā  cittaṃ  vimuttaṃ  hoti  dosā  cittaṃ  vimuttaṃ  hoti  mohā
cittaṃ vimuttaṃ hoti. Evaṃ kho āvuso bhikkhu suvimuttacitto hoti.
     {472.9} Kathañcāvuso bhikkhu suvimuttapañño hoti. Idhāvuso bhikkhu rāgo
me  pahīno  ucchinnamūlo  tālāvatthukato  anabhāvaṅgato  āyatiṃ anuppāda-
dhammoti pajānāti. Doso me pahīno .pe. Moho me pahīno ucchinnamūlo
@Footnote: 1 Yu. sabbānissatāni. 2 Ma. Yu. paṭippassaddhā. 3 Ma. Yu. ayaṃ na dissati.
Tālāvatthukato   anabhāvaṅgato   āyatiṃ   anuppādadhammoti   pajānāti .
Evaṃ   kho   āvuso  bhikkhu  suvimuttapañño  hoti  .  ime  dasa  dhammā
duppaṭivijjhā.
     [473]   Katame   dasa   dhammā   uppādetabbā   .  dasa  saññā
asubhasaññā     maraṇasaññā     āhāre     paṭikūlasaññā     sabbaloke
anabhiratasaññā      aniccasaññā      anicce     dukkhasaññā     dukkhe
anattasaññā      pahānasaññā      virāgasaññā     nirodhasaññā    .
Ime dasa dhammā uppādetabbā.
     [474]  Katame  dasa  dhammā  abhiññeyyā  .  dasa nijjiṇṇavatthūni 1-
sammādiṭṭhissa   micchādiṭṭhi   nijjiṇṇā   hoti  ye  ca  micchādiṭṭhipaccayā
aneke   pāpakā   akusalā   dhammā  sambhavanti  tepassa  2-  nijjiṇṇā
honti   sammādiṭṭhipaccayā   ca   aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti.
     {474.1}   Sammāsaṅkappassa  micchāsaṅkappo  nijjiṇṇo  hoti  ye
ca   micchāsaṅkappapaccayā   aneke   pāpakā  akusalā  dhammā  sambhavanti
tepassa   nijjiṇṇā   honti   sammāsaṅkappapaccayā   ca  aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {474.2}   Sammāvācassa   micchāvācā  nijjiṇṇā  hoti  ye  ca
micchāvācāpaccayā    aneke    pāpakā   akusalā   dhammā   sambhavanti
tepassa   nijjiṇṇā   honti   sammāvācāpaccayā   ca   aneke  kusalā
dhammā   bhāvanāpāripūriṃ   gacchanti   .   sammākammantassa  micchākammanto
@Footnote: 1 Ma. Yu. nijjaravatthūni. 2 Ma. Yu. te cassa. evamupari.
Nijjiṇṇo  hoti  ye  ca  micchākammantapaccayā  aneke  pāpakā  akusalā
dhammā    sambhavanti   tepassa   nijjiṇṇā   honti   sammākammantapaccayā
ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
     {474.3}  Sammāājīvassa  micchāājīvo  nijjiṇṇo  hoti  ye  ca
micchāājīvapaccayā    aneke    pāpakā   akusalā   dhammā   sambhavanti
tepassa   nijjiṇṇā   honti   sammāājīvapaccayā   ca   aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {474.4}   Sammāvāyāmassa  micchāvāyāmo  nijjiṇṇo  hoti  ye
ca   micchāvāyāmapaccayā   aneke   pāpakā  akusalā  dhammā  sambhavanti
tepassa   nijjiṇṇā   honti   sammāvāyāmapaccayā   ca  aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {474.5}   Sammāsatissa   micchāsati   nijjiṇṇā   hoti   ye  ca
micchāsatipaccayā   aneke   pāpakā  akusalā  dhammā  sambhavanti  tepassa
nijjiṇṇā    honti    sammāsatipaccayā   ca   aneke   kusalā   dhammā
bhāvanāpāripūriṃ gacchanti.
     {474.6}   Sammāsamādhissa   micchāsamādhi   nijjiṇṇo   hoti  ye
ca   micchāsamādhipaccayā   aneke   pāpakā   akusalā  dhammā  sambhavanti
tepassa   nijjiṇṇā   honti   sammāsamādhipaccayā   ca   aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {474.7}  Sammāñāṇassa micchāñāṇaṃ nijjiṇṇaṃ hoti ye ca micchāñāṇa-
paccayā aneke pāpakā akusalā dhammā sambhavanti tepassa  nijjiṇṇā honti
sammāñāṇapaccayā  ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ  gacchanti.
Sammāvimuttassa  micchāvimutti  nijjiṇṇā  hoti  ye  ca  micchāvimuttipaccayā
aneke    pāpakā   akusalā   dhammā   sambhavanti   tepassa   nijjiṇṇā
honti   sammāvimuttipaccayā   ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti. Ime dasa dhammā abhiññeyyā.
     [475]   Katame   dasa   dhammā   sacchikātabbā  .  dasa  asekkhā
dhammā    asekkhā   sammādiṭṭhi   asekkho   sammāsaṅkappo   asekkhā
sammāvācā    asekkho    sammākammanto    asekkho    sammāājīvo
asekkho   sammāvāyāmo   asekkhā   sammāsati  asekkho  sammāsamādhi
asekkhaṃ   sammāñāṇaṃ   asekkhā   sammāvimutti   .   ime  dasa  dhammā
sacchikātabbā  .  iti  ime  satadhammā  1-  bhūtā  tacchā  tathā avitathā
anaññathā   sammā   tathāgatena   abhisambuddhāti   .  idamavoca  āyasmā
sārīputto   .   attamanā   te  bhikkhū  āyasmato  sārīputtassa  bhāsitaṃ
abhinandunti.
                Dasuttarasuttaṃ niṭṭhitaṃ ekādasamaṃ.
                   Pāṭikavaggo niṭṭhito.
                      ----------
                             Tassuddānaṃ
            pāṭikañca udumbaraṃ               cakkavatti ca aggaññaṃ
            sampasādañca pāsādaṃ          lakkhaṇena siṅgālakaṃ
@Footnote: 1 Yu. itime sataṃ dhammā.
            Āṭānāṭiyaṃ saṅgīti               dasuttarena ekādasāti 1-.
            Catuttiṃsasuttapatimaṇḍito      dīghanikāyo niṭṭhito 2-.
                       -----------
            Catuttiṃse ca suttantā           tivaggo yassa saṅgaho
            esa dīghanikāyoti                 paṭhamo anulomiko.
            Kasmā panesa                       dīghanikāyoti vuccati.
            Dīghappamāṇānaṃ suttānaṃ      samūhato nivāsato
            samūhanivāsāhi                     dīghanikāyoti vuccati.
@Footnote: 1 sīhalapotthake pāṭikavaggassa
@           pāṭikodumbarī ceva             cakkavatti agaññakaṃ
@           sampasādañca pāsādaṃ       mahāpurisalakkhaṇaṃ
@           siṅgālakañca āṭānāṭiyakaṃ  saṅgītiñca dasuttaraṃ
@           ekādasahi suttehi            pāṭikavaggoti vuccatīti
@īdisuddānaṃ dissati.
@  Ma.       pāthiko ca udumbaraṃ          cakkavatti agaññakaṃ
@           sampasādanapāsādaṃ          mahāpurisalakkhaṇaṃ
@           siṅgālāṭānaṭiyakaṃ          saṅgīti ca dasuttaraṃ
@           ekādasahi suttehi           pāthikavaggoti vuccati.
@2 Ma. pāthikavaggapāli niṭṭhitā. Yu. dīghanikāyaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 11 page 318-343. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=446&items=30              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=446&items=30&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=446&items=30              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=446&items=30              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=446              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=6419              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=6419              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :